________________
। अष्टाध्यायीमत्रपाठ. । सदार्तिकः) ५४३
गोत्रावयवात् ।। ७९ ॥
। ३ देवस्य यजौ। १ गोत्रात्ययको -चेत्तदनिष्टम् ।। ४ बहिषष्टिलोपो यञ्च २ गोत्रादिति चेद्वचनानर्थक्यम् । ५ ईकक्च । ३ जगुरुरेननिति चेत्सर्वेषामवयव-' ६ ईकञ्छन्दनि । त्वात्सर्वप्रसङ्गः।
७ स्थान्नोऽकार. । ४ सिद्ध तु नाति । यान। ८ लोन्नोऽपत्येषु बहुषु । कौड्यादिभ्यश्च ॥ ८० ॥
९ सर्वत्र गोरजादिप्रसङ्गे यत् । देवयशिशौचिवृक्षिसात्यमग्रिकाण्ठेवि- १० ण्यादयेऽर्थविगषलणादणपवादात्पूर्वद्विभ्यो ऽन्यतरस्याम् ॥ ८१॥ चित्रनिषिद्धन् । समर्थानां प्रथमाद्वा ॥ ८२॥ उत्सादिभ्यो ऽञ् ॥ ८६ ॥ १ समर्थवचनमनर्थकं न बननानि- १ अप्रकरणे प्री-कादच्छन्दसि । धानम् ।
स्त्रीपुंसाभ्यां नमो भवनात् ॥८७॥ २ प्रथमवचनननर्थक न बप्रथमेनार्थाभि- १ नलजी भवनादिति चेद्वत्यर्थे प्रतिषेधः। धानम् ।
२ वतेः प्रागिति चेद्भाव उपसंख्यानम् । ३ 'वावचने चोक्तम् ।
द्विगालुगनपत्ये ॥ ८८॥ प्राग्दीव्यतो ऽण् ॥ ८३॥
१ द्विगोलुंकि तन्निमित्तग्रहणम् । १ प्राग्वचन सकृद्विधानार्थम् । २ अर्थविशेषासप्रत्ययेऽतन्निमित्तादपि । २ अधिकारासिद्धमिति -:.-:.--. गोत्रे ऽलुगचि ॥ ८९॥ प्रसङ्गः ।
१ 'गोत्रेऽलुगचीति चेदितरेतराश्रयत्वादप्र३ तस्मात्प्राग्वचनम् ।
सिद्धिः । ४ न वा कचिद्वावचनात् ।
२ विप्रतिषेधात्तु लुकश्छविधानम् । अश्वपत्यादिभ्यश्च ॥ ८४॥
३ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।८५ प्रवृत्ती होकथोरलुक् । १ वाङ्मतिपितृमता छन्दस्युपसख्यानम् । ४ एकवचन द्विवचनान्तस्य प्रवृत्तौ बहुषु २ पृथिव्या ञानौ ।
लोपो यूनि । १ प पुस्तके नाम्नि । २१ पुस्तके इतीति पद नास्ति । ३ प पुस्तके इदं नास्ति । ४ प. पुस्तके इतः परमधिकम् । भून्नीति च लुक्प्राप्तो बाह्ये चार्थे विधीयतेऽजादिः । बहिरङ्गमन्तरङ्गाद्विप्रतिषेधादयुक्तं स्यात् । भूम्नि प्राप्तस्य लुको यदजादी तद्धितेऽलुक शास्ति । एतद्ब्रवीति कुर्वन्समानकालावलुग्लुक्च ॥ यदि वा लुका प्रसङ्गे भवत्यलुक् छस्तथा प्रसिद्धोऽस्य । लुग्वालुकः प्रसङ्ग प्रतीक्षते छेऽलुगस्य तथा ।