________________
(भागण । सवार्तिकः) ४७९
१.२६४
-
---
३ न वा दर्शनम्याशक्यत्व दर्थगतिः साह- फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।। ६० ।। चर्यात् ।
छन्दसि पुनर्वस्वोरेकवचनम् ॥ ६१॥ ४ योगाभावाचान्यन्य।
विशाखयोश्च ॥ ६२ ॥ ५ समास उत्तर पदम्य बहुवचनस्य लुप ।। १ उन्धसकिस्लो . सुपां मुन्दलाईविपणानां चाजातेः॥५२॥
वर्णेति सिद्धम् । १ विशेपणाना वचन जानिनिवृतरार्थन् । तिष्यपुनर्वस्वोर्नक्षत्रहन्ट बहुवचनस्य २.नाथियालिन ।
द्विवचनं नित्यम् ।। ६३ । ३ हरीतक्यादिषु व्यक्ति। सरूपापा कोर एक . ६४ ॥ ४ बलनिकादिष वचनम् ।
१ मत्यर्थ
- नाभि५ मनुष्यलुपि प्रतिषध ।
धानम् । तदशिष्यं संज्ञाप्रमाणत्वात् ॥ ५३॥ २ तत्राने निध- . .. । लुब्योगाप्रख्यानात् ॥ ५४॥ ३ तस्मादेकशेप । योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।। ४ र विक्तेिः । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाण- ५ पृथक्सर्वेमानिरि चदेव पृथग्विभत्वात् ॥५६॥
क्त्युपलब्धिस्तदाश्रयत्वात् । कालोपसर्जने च तुल्यम् ॥ ५७॥
६ समास इति चेत्स्वरसमासान्तेषु दोष । जात्याम्नायामेकग्मिन्बहुवचनमन्यतर- 9 अङ्गाश्रये चैकशेपवचनम् । स्याम् ॥ ५८॥
८ तिड्समासे तिडसनातनचनम् . १ जात्याख्यायां सामान्याभिधानादैका- ९
। र्थ्यम्।
१० असमासे वचनलोपः। २ तत्रैकवचनादेश उक्तम्। ११ द्विवचनबहुवचनविधिः । ३ अर्थानिदेशात्सिद्धम् ।
१२ द्वन्द्वप्रतिष। ४ सख्याप्रयोग प्रतिषेधः । १३ विभक्त्यन्तानामेकोष, एकविभक्त्य५ अस्मदो नामयुक ल्यायो। | न्तानानिति तु पृथग्वि-क्तिप्रतिषेधार्थम् ६ अशिष्यं वा बल्वपृथक्त्वाभिधानात् । १४ न बाम लियेय :-;- मा । ७ जातिशब्देन हि व्यभिधानन् । १५ अनेकार्थाश्रयश्च पुनरेकशेष । अस्मदो द्वयोश्च ॥ ५९॥ १६ तस्मान्नशब्दत्वम् ।
१ इद प. पुस्तके नास्ति । १ प इदमधिकम् । ('अस्मद सविशेषणस्य प्रयोगेनेत्येव' इत्यपर आह ।)