________________
(अष्टाध्यायोसूत्रपाठः । सवार्तिकः)४८३
५ अर्थतश्चेल्ललुटोर्नी , न पहिश २ न वा यात्रा - लोके। लादिषु दोष ।
३ अन्यनिर्देशस्तु निवर्तकस्तस्नात्परिभाषा। ६ आत्मनेपद. -----
४ अपितु । णेषु ।
५ अधिकारपरिमाणाशनार्थ तु नाधिकार ७ एङः पूर्वत्वे प्रतिषेधः ।
इति चेदुक्तम् । ८ अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे किति ।। ६ यावतिथोऽलनुबन्धस्तावतो योगाानति९ उदिकूले रुजिवहोः ।
वचनादि । १० तच्छीलादिषु धानुत्रिग्रहणेषु । ७ भूयसि प्राग्वचनम् । ११ घनादिषु द्विग्रहणेषु ।
अनुदानङित आत्मनेपदम् ॥ १२ ॥ १२ अवे तस्त्रोः करणाधिकरणयोः । १ आत्पनेपदवचनं नियमार्थम् । १३ वर्तकर्मणोश्च भूकृजोः ।
२ लविधान हिलिन् । १४ विनोऽपि ।
३ तत्र प्रत्यानिक शेषवचनं परस्मैपद१५ कृभ्वोः क्त्वाणमुलौ।
स्यानिवृत्तत्वात् । १६ अधीया विडोस देब्राह्मणानि ।
४ क्यष आत्मनेपदवचन तस्यान्यत्र नि१७ रोपधेतोः पथिदूतयोः।
यमातू । १८ तत्र भवस्तस्य व्याख्यानः ऋत्य क्षेभ्यश्च।
५ प्रकृत्यर्थनियनेऽन्याभावः । १९ संपादिप्वप्रभृतयः ।
६ शेषवचन च । २० देगोभयआदर्भमाछल्खौ ।
७ कर्तरि चात्मनेपदविषगे परस्मैपदप्रतिषे२१ उसिडसोः ख्यत्यासनम् ।
धार्थम् । २२ न वा समानयोगवचनात् । भावकर्मणोः॥ १३॥ २३ तस्य दोषो विदो लटो वा। कर्तरि कर्मव्यतिहारे ॥ १४ ॥ २४ . ... ...। । १ काति: कर्तृग्रहणं भावकर्म २५ खलनात्यानिनित्रकट्यचश्च । । निवृत्त्यर्थम् । २६ सिन्ध्याकारान्नां कन् अणौ च । । ३ न वानन्तरस्य प्रतिषेधात् । २७ युष्मदस्मदोश्चादेशाः ।
न गतिहिंसार्थेभ्यः ॥१५॥ स्वरितेनाधिकारः॥ ११॥
१ प्रतिषेधे हमार्दन गुपसख्यानम् । १ अधिकारः प्रतियोग तस्यानिर्देशार्थ. ।। २ हरिवह्योरप्रतिषेधः ।
१ प पुस्तके इतः पर नास्ति । २ प पुस्तके इतः परमविकम् । विकरणेभ्य प्रतिषेधः। ३ प पुस्तके इत परमधिकम् । क्रियाव्य तिहार इति वक्तव्यम् ।