________________
(अष्टाध्यायात्रपाठः । स र्तिकः) ४९५
२.१.२४
सुबामन्त्रिते पराङ्गवत्स्वरे ॥२॥ यावदवधारणे ॥ ८॥ १ आनन्वितन्य पराङ्गवद्भावे षष्ठ्यामन्त्रि- सुप् प्रतिना मात्रार्थे ॥ ९॥ तकारकवचनम् ।
अक्षशलाकासंख्याः परिणा॥१०॥ २ तन्निमित्तग्रहण वा।
विभाषापपरिवहिरञ्चवः पञ्चम्या ॥११॥ ३ अवचने हि सुबन्तमात्रप्रसङ्गः।
॥१२॥ ४ सुबन्तस्य परागवद्भावे समानाधिकरण- आङ मर्यादाभिविध्योः ॥ १३ ॥
स्योपसंख्यानमननन्तरत्वात् । लक्षणेनाभिप्रती आभिमुग्न्ये ॥ १४ ॥ ५ स्वरेऽवधारणाच्च ।
अनुर्यत्समया ॥१५॥ ६ परमपि च्छन्दसि ।
यस्य चायामः ॥ १६ ॥ ७ अव्ययप्रतिषेधश्च ।
तिष्ठद्गप्रभृतीनि च ॥ १७॥ ८ अनव्ययीभावस्य ।
। १ तिष्ठद्गु कालविशेषे । ९ स्वरेऽवधारणं सुबलोपार्थम् ।
२ खलेयवादीनि प्रथनान्तान्यपदार्थे । १० न वा सुबन्तैकान्तत्वात् ।
पारे मध्ये षष्ठया वा ॥१८॥ ११ प्रातिपदिकैकान्तस्तु सुब्लोपे।
। १ पारे मध्ये षष्ठया वावचनम् ।। प्राकडारात्समासः॥३॥ । २ अवचने हि षष्ठीसमासाभावो यथैक१ प्राग्वचनं संज्ञानिवृत्त्यर्थम् ।
देशिप्रधाने। सह सुपा ॥४॥
३ एकागन्न निमनन च । १ सहवचनं पृशगसमासार्थम् । संख्या वंश्येन ॥१९॥ २ इवेन विभक्तयलोपः पूर्वपन प्रकृतिम्बर नदीभिश्च ॥ २० ॥ च।
१ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिअव्ययीभावः ॥५॥
धः। अव्ययं विभक्तिसमपिसमृद्धिव्यद्धयर्था- अन्यपदार्थे च संज्ञायाम् ॥ २१॥ भावात्ययारंप्रतिशब्दप्रादुर्भावपश्चाद्य- तत्पुरुषः ॥ २२ ॥ थानुपूर्व्ययौगपद्यमादृश्यसंपत्तिसाक- द्विगुश्च ॥ २३ ॥ ल्यान्तवचनेषु ॥ ६ ॥
द्वितीया श्रितातीतपतितगतात्यस्तयथासादृश्ये ॥७॥
' प्राप्तापनः ॥ २४ ॥ १५ पुस्तके इ.: परमधिकम् । पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । २ प पुस्तके इत परमविकम् । अक्षादयस्तृतीयान्ता पूर्वोत्तस्य यथा न तत् । एकत्वेऽक्षशलाकयो । कितवव्यवहारे च । ३ प. पुस्तके इतः परमधिकम । नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्य. ।