________________
२.२.९
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९९
२२ २४
याजकादिभिश्च ॥९॥
१ उपपदमातङिति तदर्थप्रतिषेधः। न निर्धारणे ॥ १०॥
२ क्रियाप्रतिषेधो वा। १ प्रतिपदविधाना च।
३ षष्टीसमासादुपपदसमासो विप्रतिषेधेन । पूरणगुणसुहितार्थसदव्ययतव्यसमाना- ४ न वा षष्टीनतम्यामानास्पदम्मासः धिकरणेन ॥ ११॥
अमैवाव्ययेन ॥ २०॥ क्तेन च पूजायाम् ॥ १२ ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २१ ॥ अधिकरणवाचिना च ॥ १३॥ क्त्वा च ॥ २२॥ कर्मणि च ॥१४॥
शेषो बहुव्रीहिः ॥ २३॥ १ कर्मणीति षष्ठीनिर्देनश्चेदर्तरि कृता १ शेषवचनं पदतश्चेन्नाभावात् । समासवचनम् ।
२ बर्थ-श्चेदविशिष्टम्। २ तृजकाभ्यां चानर्थकः प्रतिषेधः । अनेकमन्यपदार्थे ॥ २४ ॥ ३ क्तन्ति:
। १ शेषवचन उक्तम् । ४ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः । । २ अनेकवचनमुपसर्जनार्थम् । ५ पूजायां च प्रतिषेधानर्थक्यम् । ३ न वैकविभक्तित्वात् । ६ तम्मानुभयप्राप्ती कर्मणि षष्ठयाः । ४ पदार्थ भवनेऽनुप्रयोगानुपपत्तिरभिहिप्रतिषेधः ।
तत्वात् । तृजकाभ्यां कर्तरि ॥ १५॥ ५ न वानभिहिनत्वात् । कर्तरि च ॥ १६॥
६ नानान्यानिधाने हि विशेषानभिधानम् । नित्यं क्रीडाजीविकयोः॥ १७॥ ७... व्यस्य लिङ्गसख्योकुगतिप्रादयः ॥ १८॥
___पचारानुपपत्ति । १. 'विप्रनो कर्मप्रवचनीयः प्रतिषेधः। ८ सिद्ध तु यथा गुणवचनेषु । २ व्यवेतप्रतिषेधश्च ।
९ उक्त वा। ३ सिद्धं तु काड्स्वतिदुर्गतिवचनात् । १० बहुव्रीहिः समानाधिकरणानाम् । ४ प्रादयः क्ताथ ।
| ११ अव्ययानां च । उपपदमतिङ् ॥ १९॥
| १२ सप्तम्चामानपूर्वपदन्यो दोश्च । । १५ पुस्तके इत परमधिकम् । स्वती पूजायाम् ( सौनाग)। दुनिन्दायाम् (सानाग )। आगेषदथे ( सौनाग ) । कुः पापार्थे ( सौनाग) । प्रादयो गतायर्थे प्रथमया । अत्यादय. कान्ताय द्वितोयया । अवादय क्रष्टायथे तृतीयया । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। निरादयः कान्ताद्यर्थे पञ्चम्या । अव्यय वृद्धा दिभिः । इवेन विभक्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । उदात्तवता तिडा गतिमता चाव्यय समस्यत इति वक्तव्यम् । २-३१ पुस्तके नास्ति ।