________________
१.४ ११०
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९४
६ तत्पर इति वा वन्यकतानम्। १४ राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठी७ वर्णोऽन्त्यो वावसानम् ।
भावात् । ८ सहित बनानविनिमसाब। १५ सिद्धं तु राजविभिष्टया गोः क्षीरेण ॥ इति प्रथमाध्यायस्य चतुर्थः पादः ॥ सामर्थ्यात् ।
१६ पदविधौ समर्थवचन वर्णाश्रये शास्त्र अथ द्वितीयोऽध्यायः॥
आनन्तर्यविज्ञानात् ।
१७ समर्थाधिकारस्य विधेयगामानाधिकरसमर्थः पदविधिः॥१॥ १ ५4.... 1 समर्थवचनम् ।
। ज्यान्निर्देशानर्थक्यन् । २ सुबलोपो व्यवधानं यथेष्टमन्यतरेणासं
१८ सिद्धं तु न.श्रीनामिनि वचनात् । बन्ध. स्वरसंख्याविशेषो व्यक्ताभिधान
१९ एकशेपनिर्देशाद्वा । मुपसर्जनविशेषणं योगवावचनानर्थ
२० समानाधिकरणेषूपसख्यानमसमर्थत्वात् । क्य च स्वभावसिद्धत्वात् ।
२१ द्रव्यं पदार्थ इति चेत् । ३ संघानन्यैकार्यानवयान सुबु
२२ न वा वचनप्रामाण्यात् ।
२३ लुप्ताख्यातेपु च । त्पत्तिः ४ परस्परव्यपेक्षां सामर्थ्यमेके।
२४ तदर्थगतेर्वा । ५ तत्र नानाकारक्रान्निबानगुम्मदलनदेश
२५ समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेऽनेकग्रहणम् । प्रतिषेधः।
२६ द्वयोर्द्वयोः समास इति चेन्न बहुषु ६ प्रचये सनासप्रतिषेधः।
द्वित्वागावात्। ७ सनर्थतराणां वा।
२७ समासान्तप्रतिषेधश्च । ८ समुदायसामर्थ्याद्वा सिद्धम् । २८ अविशेषेण बहुवीहावनेकपदप्रसङ्गः । ९ आख्यातं . . . . . . वाक्यम् | २९ तत्र स्वरसमासान्तपुंवद्भावेषु दोषः । १० एकतिङ् ।
३० न वावयवतत्पुरुषत्वात् । ११ समानवाक्ये निजातयन्वन्दते । ३१ तस्यान्तोदात्तत्वं । १२ योगे प्रतिषेधश्चादिभिः।
३२ निमिति. .. । १३ समर्थनिघाते हि समानाधिकरणयुक्तयु- ३३ एकशितिपात्स्वरवचनं तु ज्ञापकं निमितेषूपसंख्यानमसमर्थत्वात् ।
त्तिस्वरबलीयस्त्वस्य । १प पुस्तके इत परमाधकम् । अर्थानादेशनात् । तच्च लघ्वर्थम् । असंभव. खल्वप्यादेशनस्य । अप्रवृत्तिः खल्वप्यादेशनस्य । २ प पुस्तके इत परमधिकम् । समर्थतराणा वा समुदायसामर्थ्यान। प. पुस्तके इत परमधिकम् आख्यातं स विशेषणम् । प. पुस्तके स्वादा।