________________
५ १ २४
( अष्टाध्यायीसूत्रपाठ । सवार्तिकः ) ४९६
१ श्रितादिषुगिन् दील संख्यानम् ।
२ श्रितादिभिरहीने द्वितीयासमासवचनान
र्थक्यं बहुव्रीनिवत्यान् । ३ अहीने द्वि^=
(
।
च ।
४ जातिस्वरप्रसङ्गस्तु |
५ तत्र जातादिषु वावचनात्सिद्धम् ।
स्वयं तेन ।। २५ । खट्वा क्षेपे ॥ २६ ॥
सामि ॥ २७ ॥
कालाः ।।२८ ||
अत्यन्तसंयाग च ॥ २९ ॥
१ अत्यन्तसंयोगे
क्तेन
२ अनन्त्यन्तसंयोगार्थ तु ।
तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ १ तृतीयारुनासेऽर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् ।
२ निर्देश्यमिति चतीर्थोऽपि । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ ३१॥
१ पूर्वाविवरम्योपसंख्यानम् । २ संदृशग्रहण उक्तम् । कर्तृकरणे कृता बहुलम् || ३२ ॥ १ कर्तृकरणे कृता तेन । कुंत्यैरधिकार्थवचने ॥ ३३ ॥
वचनान्
१ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते । २ साधनं कृतेति वा पादर्थम् । अन्नेन व्यञ्जनम् । ३५ ।। भक्ष्येण प
॥ ३५ ॥ भक्ष्येण श्री
१ अन्नेन व्य समर्थतः।
२ का क्रियया सामर्थ्यात् ।
३ वचन
प्रतिषेधः ।
२१ ३८.
४ सिद्ध
in
४ अर्थेन नित्यसमासवचनम् ।
५ सर्वलिङ्गता च ।
गरे करतृ
तु तीयापूर्वपद उत्तरपदलोपश्च ।
५ पटीसमानश्च युक्तपूर्णान्तः । ६ न वासमासेऽदर्शनात् । ७ युक्तार्थसप्रत्ययाच्च सामर्थ्यम् ।
८ सप्रत्ययाच्च तन्न्। ९ संप्रतीयमानार्थ लोपे ह्यनवस्था । चतुर्थी तदर्थार्थ व लिहितसुखराक्षेतैः ३६ १ चतुर्थी न चेत्सर्वप्रसङ्गोऽविंग
षात् ।
२ बलिरक्षिताभ्यां चानर्थकं वचनम् ।
३ विकृति प्रकृत्येति चेदश्वघासादीनामुदसंख्यानम् ।
पञ्चमी भयेन ॥ ३७ ॥
| अपेतापोढमुक्त पतितापत्रस्तैरल्पशः । ३८।
१ प. पुस्तके नास्ति । २ कृत्यति पुस्तके काशिकास्य पाठ 13 प. पुस्तके इतः परमधिकम् । भयभीतभीतिमीभिरिति वक्तव्यम् । भवनिर्गतजुगुप्सुभिरिति वक्तव्यम् ।