________________
१.४ १३.
( अष्टाध्यामठ । सवार्तिक. ४८९
1
७ सिद्ध तु प्रत्ययग्रहणे चस्मात्स तदादितदन्तविज्ञानात् ।
८ प्रयोजनं धातुप्रातिपदिकप्रत्ययपासतद्धितविधित्वराः ।
९ कृ १० प्रयोजन -ह
सुप्तिड ं पदम् ॥ १४ ॥
१ पदसजायानन्तवचनमन्यत्र
संज्ञाविधौ
प्रत्ययग्रहणे
नः क्ये ॥ १५ ॥
सिति च ॥ १६ ॥ स्वादिष्वसर्वनामस्थाने ' ॥ १७ ॥
यचि भम् ॥ १८ ॥
१ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः ।
२ सिद्धमचः न्या जिवान् । ३ नभोऽङ्गिरोनु तु रुरुनाम् । ४ वृषण्वस्वश्वयोः ।
सौ मत्वर्थे ॥ १९ ॥
अयस्मयादीनि च्छन्दसि ॥ २० ॥ बहुषु बहुवचनम् ॥ २१ ॥ १ सुनरपि
भावोऽसुबन्तत्वात् ।
३ अर्थनियमे सिद्धम् ।
कयोर्द्विवचनैकवचने ॥ २२ ॥
कारके ॥ २३ ॥
"
१ कारक होते ज्ञानिदेश त्मानोऽपि निर्देशः ।
२ इतर
३
९ ४ २४
दापच्छती
८
धात्व सनीपा
।
ब्राह्मणस्य पुत्रं
पन्धान पृच्छती ।
४ अपादानं च य पूर्ण पततीति ।
५ न वापायस्यात् ।
६ अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः ।
७ सिद्ध तु प्रतिकारक क्रियाभेदात्पचादीनां करणारयो कर्तृभावः ।
औष
कर्षणक्रियाः प्रधानस्य कर्तुः पाकः ।
९ द्रोण पचत्वाढकं पचतीति संभवनक्रिया धाकिया चधिकरणस्य पाकः । १० एधाः पक्ष्यन्त्या विक्लित्तेज्र्ज्वलिप्यन्तीति ज्वलनक्रिया करणस्य पाकः । ११ उद्यनननिपानानि कर्तुरिछदिक्रिया । १२ यचन्न तृणेन तत्परशोश्छेदनम् । १३ इतरथा यासितृणयोश्छेदनेऽविशेषः
स्यात् ।
नियमार्थ वचनम् ।
२ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा- १४ अपादानादीनां त्वप्रसिद्धि. ।
१५ नवा
पर्यायेण
वचनं वचनाश्रया च संज्ञा ।
ध्रुवमपाये ऽपादानम् ॥ २४ ॥
१ जुन्यानम्
१. पुस्तके इत. परमविकम् । नाप्रतिपधात् । अप्राप्तेर्वा । भुवद्भयो धारयद्वयः पदसा वक्तव्या २ प. पुस्तके इत. परमधिकम् । उदयसज्ञान्यपीति वक्तव्यम् ।
६२