________________
१२
(अष्ट ध्या बीत्रपाठः । सवार्तिक )४६५
१.१ २२.
१ नाल र
य लम्यामिद्धत्वादयावे- दीड प्रतिषेध' स्थाध्योरित्त्वे । कादेशप्रतिषेधः।
5 दाप्प्रतिषेधे न देनेनन् । २ वचनायोहे सिद्धे।
८ सिद्धान्नुवन्यस्यानेकान्तत्वात् । ३ विप्रतिषेधारा
९ पित्प्रतिषेधाद्वा। ४ अप्रवादि लंच यथा रोरुत्त्वे । आद्यन्तवदेकस्मिन् ॥२१॥ ५ असिद्धे यत्व नाम । १ सत्यन्यनिन्नाद्यन्तवद्भावादेकस्मिन्ना६ उक्त वा।
धन्तवद्वचनम् । ७ तत्र सकि दोषः।
२ तत्र व्यपदेशिवद्वचनम्। ८ न वा ग्रहणविशेषणत्वान् । '३ एकाचो द्वे प्रथमार्थम् । शे ॥ १३॥
४ षत्वे प्रलयर्थः। १२ऽर्थवग्रह ।
५ अवचनाल्लाकाविकानालिद्धम् । निपात एकाजनाङ् ॥१४॥
६ अर्वानुत्तलक्षणबादाद्यन्नयो सिद्धओत् ॥१५॥
मेकस्मिन् । १ ओतश्विप्रतिषेधः।
७ आदिवत्त्वे प्रयोजनं प्रत्ययनिदाधु
दात्तत्व। संबुद्धौ शाकल्यस्येतावनाः ॥१६॥
८ वलादेरार्धधातुकस्येट् । उञः॥ १७॥ ॐ॥१८॥
९ अनिन्विनिन्दादित्वे। १उञ इति योगविभागः। २ ऊँ वा शाकल्यस्य ।
१० अजाद्याट्वे । ईदूतौ च सप्तम्यर्थे ॥ १९॥
११ अन्तका द्विवचनान्नयरवे।
१२ मिदचोऽन्त्यात्परः । दाधा वदाप् ॥ २०॥
१३ अचोऽन्त्यादि टि। १ घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् । १४ अलोऽन्त्यस्य । २ समानशब्दप्रतिषेधः।
१५ येन विधिस्तदन्तत्वे । ३ समानशब्दाप्रतिषेधोऽर्थवाणान्। तरप्तमपौ पः ॥२२॥ ४ अनुपसर्गाद्वा।
। १ घसंज्ञायां नदीतरे प्रतिषेधः । ५ न वार्थवतो ह्यागमम्तगुणीभूतस्तदन- २ घसंज्ञायां नदीतरेऽप्रतिषेधः ।
हणेन गृह्यते यथान्यत्र। | ३ तरब्ग्रहण निक।
१प पुस्तके असिद्वत्वादिति नास्ति । २ प पुस्तके नास्ति । ३ ईतो मप्तमीत्येव लुप्तेऽथंग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते । वचनाद्यत्र दर्घित्वं तत्रापि सरसी यदि। ज्ञापक स्यात्तदन्तस्वे। इद प. पुस्तकेऽधिक वार्तिकत्वेन ।