________________
(
२
. सवार्तिकः) ४६७
११.४४
३ वाप्रकरणे तीयस्य ङित्सूपसख्यानम् । क्त्वातोसुन्कसुनः॥ ४०॥ स्वरादिनिपातनव्ययम् ॥ ३७॥ अव्ययीभावश्च ॥४१॥ नद्धिनश्वासर्वविभक्तिः ॥३८॥ । १ अव्ययीभावस्याव्ययत्वे प्रयोजन
१ असर्ववित्तियतितिनिन्त्तिम्योप- लुग्मुखस्वरोपचारा। ___ संख्यानम् ।
शि ननाम्यानम् ॥४२॥ २ सर्वविभक्तिीविशेषात् ।
सुडनपुंसकस्य ॥४३॥ ३ त्रलादीनां चोपसख्यानम् ।।
१शि सर्वनामम्थान सुडनपुसकस्येति ४ अविभक्त निनाश्रयदति।
चेजसि शिप्रतिषेछ । ५ अलिङ्गमसख्यमिति वा । 'न वेति विभाषा ॥४४॥ ६ सिद्ध तु पाठात् ।
१ न वति विन.पायाम नाकरणम् । कृन्मेजन्तः॥३९॥
२ शब्दसज्ञाया ह्यर्थासंग्रत्ययो यथान्यत्र ।
३ इतिकरणोऽर्थनिर्देशार्थ. । २ अनन्यप्रकृतिरिति वा ।
४ समानशब्दप्रतिषेधः । ३ न वा सनिपातलक्षणो विधिरनिम्ति ५ न वा विधिपूर्वनत्वात्प्रतिषेधसंप्रत्ययो तद्विघातस्य ।
__ यथा लोके। ४ प्रयोजन ह्रस्वत्वं तुग्विधे मणिकुलम् । ६ विध्यनित्यत्वमनुपपन्न प्रतिषेधसंज्ञाक५ नलोपो वृत्रहभिः ।
। रणात् । ६ उदुपधत्वमकित्त्वस्य निकुचिते । ।
७ सिद्धं तु नागिन् । ७ नाभावो यनि दीलन्य मुना। ८ विप्रतिषिद्ध तु। ८ आत्त्व कित्त्वन्योपग्दास्त ।
९ न वा मनीदन- प्रतिषेध९ तिसृचतसृत्व डीब्विधे ।
विषयात् । १० तस्य दोषो वर्णाश्रय' प्रत्ययो वर्ण- १० विधिमतिधयोर्युगपद्वचनानुपपत्तिः । विचालस्य।
११ भवतीति चेन्न प्रतिषेधः । ११ आत्त्वं पुग्विधेः कापयति । १२ नेति चेन्न विधिः । १२ पुग्घ्रस्वत्वस्यादीदपत् ।
१३ सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् । १३ त्यदाद्यकारष्टाविधेः ।
१४ साध्वनुशासनऽस्मिन्यस्य विभाषा १४ पिकिरोग्य पपिवान् ।
तस्य साधुत्वम् । १५ . निराकार पूर्वनिघातस्य । | १५ द्वेधाप्रतिपत्तिः । १६ नदीहस्वत्वं सबुद्धिलोपस्य । १६ कार्ये युगपदन्वाचययोगपद्यम् ।
१ इत परमाधिक प पुस्तके वारिकद्वयम् । नाप्रतिषेधात् अप्राप्तेर्वा ।