________________
(अष्टाध्यायीसूत्रपाठ. । सवार्तिकः) ४६९
च ।
शाच्च सर्व प्रसङ्ग तन्मात्थानेऽन्तरतम- २ य उ म्थाने स रपर इति चेद् गुणवृद्धयो वचनम् ।
रवर्णाप्रतिपचिः । २ स्थानेऽन्तरतमनिर्वर्तके स्थानिनिवृत्तिः । ३ सिद्ध तु प्रसङ्गे रपरत्वात् । ३ निवृत्तप्रतिपत्तौ निवृत्तिः ।
४ आदेशो रपर इति चेद्री रिविधिषु रपर४ अनर्थक च ।
प्रतिषेधः। ५ उक्तं वा।
५ उदात्तादिषु च । ६ प्रत्यात्मवचनं च।
६ एकादेशस्योपसंख्यानम् । ७ प्रचार वचननगि बम बनिद्धत्वा-। ७ अवयवग्रहणात्सिद्धमिति चेदादेशे रान्त
प्रतिषेधः । ८ अन्तरतमवचन च ।
८ अभक्ते दीर्घलत्स्यगन्यम्तम्बरहलादि९ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्ग । । शेषविसर्जनीयप्रतिषेध प्रत्ययाव्यवस्था १० अक्षु चानेकवर्णादेशेषु । ११ गुणवृद्धयेज्नावेषु च ।
९ पूर्वान्ते ववधारणं बिनर्जनीयप्रतिषेधो १२ ऋवर्णस्य : :... सर्वप्रसङ्गोऽ- यस्वरश्च । विशेषात् ।
१० परादावकारलोपौत्वपुक्प्रतिषेधश्चङ्युप१३ न व ऋवर्णस्य स्थाने रपरप्रसङ्गाद- धास्वत्वमिटोऽव्यवस्थाभ्यासलोपोऽभ्यवर्णस्यान्तर्यम् ।
स्ततादिस्वरो दीर्घत्व च । १४ सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात् । अलो ऽन्त्यस्य ॥५२॥ १५ न वानेकाल्त्वस्य तदाश्रयत्वाहवर्णादे- १ अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंमन्या विधात ।
हारः । १६ संप्रयोगो वा नष्टाश्वदग्धरथवत् । । २ इतरथा ह्यनिष्टपसङ्गः । १७ एजवर्णयोरादेशेऽवर्ण स्थानिनोऽवर्णप्र- ३ योगशषे च । धानत्वात् ।
ङिच्च ॥५॥ १८ सिद्ध तूभयान्तर्यात् ।
१ तातडि ङित्करणस्य , :.यदि उरण रपरः ॥ ५१॥
लिपेधात्लादेश । १ उपन्यचा न्यनिवृतर्थ चेदुदात्ता- | आदेः परस्य ॥ ५४॥ दिषु दोषः ।
| १ अलोऽन्त्यस्यादे परवानेकाल्शित्सर्व
११ पुस्तके नास्ति २५ पुस्तके अवयवत्रणासननिलवि.।।