________________
शि.सू.२.
(अष्टाध्य यौनृत्रपाठः । सवार्तिकः ) ४६२
शि सू६
१६ रूपसामान्याद्वा ।
१३ तुल्यरूपे संयोगे द्विव्यानविधिः। ऋलक् २।
हयवरद् ५। १ लकारोपदेशो यदृच्छाशक्तिजानुकरण
१ हकारस्य परोपदेशेड्ग्रहणेषु हग्रहणम् । प्लताद्यर्थः।
२ उत्त्वे च । २ न्याय्यभावात्कल्पनं संज्ञादिषु । ३ अनुकरणं दिः यथा
३ पूर्वोपदेशे कित्त्वक्सेड्विधयो झल्पहलौकिकवैदिकेषु ।
णानि च । ४ एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः ।
४ रेफस्य परोपदेशेऽनुनासिकद्विवचन प
नवप्र-िपेध । ५ रवत्प्रतिषेधाच्च । एओङ् ३।
५ पूर्वोपदेशे कित्त्वप्रतिषेधो व्यलोपवचनं
च । ऐऔच ४।
६ १ संध्यक्षरेषु नपरोपदेशश्चेत्तपगेच्चारणम् ।
. . :मु णत्वम् । २ प्लत्यादिप्वविधि ।
७ शय् जश्भावषत्वे ।
८ अविशेषेण नयोगोपधान लोन्त्यद्विर्व ३ प्लुतसंज्ञा च।
चनम्थानिवद्भावप्रतिषेधा। ४ अतपर एच इन्हस्वादेशे। ५ एकादेशे दीर्घग्रहणम्।
९ अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्यय६ वर्णैकदेशा वर्णग्रहणेन चेत् संध्यक्षरे |
निपातानारे कवर्णानानर्थदर्शनात् ।
। १० वर्णव्यत्यये चार्थान्तरग-नान् । ७ दीर्घ हम्वविधिप्रतिषेध ।
११ वर्णानुपलब्धौ चानर्थगने । ८ एकवर्णवच्च ।
१२ संघातार्थवत्त्वाच्च। ९ नाव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु। १३ मंघातम्यैकार्याल्गुवभाव। वात् । १० संध्यक्षरेषु विवृतत्वात् ।
१४ अनर्थकास्तु प्रतिवर्णमानुपलब्धे । ११ अग्रहणं चेन्नविधिलादेशविनाव- १५ वर्णन्यत्ययायो विकार अधर्मकारग्रहणम् ।
नात् । १२ प्लुतावैच इदुतौ ।
लण्६।
१५ पुस्तके इतः परमधिकम् । प्रत्याहागनुबन्धाना कथमज्यहणेषु न । आचारादप्रधानत्वात् लोपश्य बलवत्तरः । ऊकालोजिति वा योगस्तत्कालाना यथा भवेत् । अचा ग्रहणमच्कार्य तेनैषा न भविष्यति ।। अनवर्तते विभाषा शरोचि यद्वारयत्वय द्वित्वम् । नित्ये हि तस्य लोपे प्रतिपेधाोंन सम्विन्स्यात् । २ सवर्णेण.. तपरं धंद्वयारेन्यत्र परणेण स्यात् ।