________________
अष्टाध्यायीसूत्रपाठः।
सवार्तिकः
१ सिद्धे शब्दार्थसंबन्धे लोकतोर्थप्रयुक्त नुनामिकती लुनानामप्यु देश । __ शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा १८ आकृत्युपेदः सिद्धमिति रेल्वृतादीनां लौकिकवैदिकेषु ।
प्रतिषधः । २ अस्त्यप्रयुक्त इति चेन्नार्थे शब्दप्रयोगात्। अइउण् १ । ३ अप्रयोग. प्रयोगान्यत्वात् ।। १ अकारस्य विवृतोपदेश अन्नणार्थ । ४ अप्रयुक्ते दीर्घसत्रवत्।
२ तस्य विवृते प्रदेशादन्यत्रापि विवृतोप५ सर्वे देशान्तरे।
देश सवर्णग्रहणार्थ.। ६ ज्ञाने धर्म इति चेत्तथाधर्मः । ३ दीर्घप्लतवचने च सवृतनिवृत्त्यर्थः । ७ आचारे नियम.।
४ तत्रानुवृत्तिनिर्देशे ..या। ८ प्रयोगे सर्वलोकस्य ।
५ एकत्वादकारस्य सिद्धम् । ९ शास्त्रपर्वकेप्रयोगेऽभ्युदयन्तत्तुल्य वेद- ६ अनुबन्धसकरस्तु । शब्देन ।
___७ गाजनेक अगेपु चानुपपत्ति । १० सूत्रे व्याकरणे षष्ठयर्थोऽनुपपन्नः । ८ द्रव्यवच्चोपचारा । ११ शब्दाप्रतिपत्ति ।
९ विषयेण तु नानालिङ्गकरणात् सिद्धम् । १२ शब्दे ल्युडर्थः ।
१० एकाजनेकाच्ग्रहणेषु चावृत्तिसख्यानात्। १३ भवे प्रोक्तादयश्च तद्धिताः । ११ आन्यभाव्य तु कालशब्दव्यवायात् । १४ लक्ष्यलक्षणे व्याकरणम् । १२ युगपञ्च देवपृथक्त्वदर्शनात् । १५ वृत्तिसमवाय य उपदेश । १३ आकृतिग्रहणात्सिद्धम्। १६ अनुवन्धकरणार्थश्च ।
१४ तद्वच्च नगरकाम्। १७ इष्टबुद्ध्यर्थश्रेति चेदुदात्तानुदात्तस्वरिता- १५ हल्ग्रहणेषु च ।
___ १ लोकत. इत्यधिक प पुस्तके । २ भवे च तद्वित इति प पुस्तके 13 प पुस्तके इत परमधिकम् _ 'लिङ्गाथा तु प्रत्यापत्तिः । ४ प पुस्तके इतः परमधिकं स्थानी प्रकल्पयेदेतावनुस्वारो यथा यणम् ।