Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 22
________________ वृत्तिः पाक्षिकसूद नेकसिद्धाः॥ १३ ॥ तत्रानेकसमयसिद्धानां प्ररूपणा गाथा “ बत्तीसा अडयाला सही बावत्तरी य बोधया । चुलसीइह छन्नउई दुरहियमहत्तरसयं च ॥१॥ एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत्सिध्यन्ति तदा द्विती-* |येऽपि समये द्वात्रिंशत् एवं नैरन्तर्येण अष्टौ समयान् यावद् द्वात्रिंशत्सिध्यन्ति, तत ऊर्द्धमवश्यमेवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान्यावत्सिध्यन्ति ततोवश्यमेवान्तरं भवति । एवं यदा एकोनपञ्चाशतमादिकृत्वा यावत्पष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट्समयान् सिध्यन्ति तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यं, यावदष्टशतमेकसमयेन यदा सिद्ध्यन्ति तदावश्यमेव समयाद्यन्तरं भवतीति ॥ अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिद्ध्यति उत्कृष्टतो द्वात्रिंशदिति द्वितीयसमये जघन्येनैक उत्कृष्टतोऽष्टचत्वारिंशत्तदेवं सर्वत्र जघन्यकः समये उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि । तथा जिणेत्ति रागद्वेषादिशत्रुजेतारो जिना भवस्थकेवलिनस्तान् । तथा रिसित्ति गच्छगतगच्छनिर्गतादिभेदाः साधवः ऋषयस्तान् । तथा महरिसित्ति ऋषय एवान्यतरलब्ध्युपेता महर्षयस्तान् । लब्धयश्चैताः-आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसहीचेव ४ । सबोसहि ५ संभिन्ने ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥१॥चारण १० आसीविस ११ केवली य १२ गणधारिणो य १३ पुषधरा १४ । अरहन्ता १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवा य १८ ॥२॥ खीरमहुसप्पिरासव १९ कोहगबुद्धी २० पयाणुसारी य 'अरिहन्त । HEACHERRICALCRIMARRIASIA ROCECRUCAMERCIALCASCANA Jan Education i n For Private Personel Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170