Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ Jain Education In |पेक्षा करकण्डादीनां प्रत्येकबुद्धानां बोधिरिति, उपधिः स्वयम्बुद्धानां पात्रादिद्वादशविधस्तद्यथा “ पत्तं १ पत्ताबन्धो २ पायढवणं ३ पायकेसरिया ४ | पडलाइ ५ रयत्ताणं व ६ गोच्छओ ७ पायणिज्जोगो ८ ॥ १ ॥ तिन्नेव य पच्छागा ९ रयहरणं चेव ११ होइ मुहपोत्तित्ति १२ " प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुखपोतिकारूपो द्विविध उ पधिः, उत्कृष्टतः पुनश्चोलपट्टमात्रककल्पत्रिकवर्जों नवविध इति । स्वयम्बुद्धानां पूर्वाधीतश्रुतं संभवति वा न वा, प्रत्येकबुद्धानां पुनस्तन्नियमाद्भवति जघन्येनैकादशाङ्गानि उत्कृष्टतो भिन्नदशपूर्वाणीति । लिङ्गप्रतिपत्तिः स्वयंबुद्धानां यदि पूवधीतश्रुतं नास्ति ततो नियमाद्गुरुसमीपे भवन्ति गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता लिङ्गं प्रयच्छति गुरुसमीपे वा तत् प्रतिपद्यन्ते । यदिच एकाकिविहारयोग्यता इच्छा चास्ति तत एकाकिन एव विहरन्ति अन्यथा गच्छ एवासत इति प्रत्येकबुद्धानां पुनर्लिङ्गं देवतैव ददाति लिङ्गवर्जिता वा भवन्ति । भणितं च 'रूप्पं पत्तेयबुद्धत्ति' । बुद्धबोधिता आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः ५ त एव प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः ६ केंचित्पुरुषलिङ्गसिद्धाः १ केचित्तु तीर्थकर प्रत्येकबुद्धवर्जिताः नपुंसकलिङ्गसिद्धाः ८ तथा स्वलिङ्गसिद्धाः द्रव्यलिङ्ग प्रतीत्य ये रजोहरणगोच्छकादिधारिणः सिद्धाः ९ अन्यलिङ्गसिद्धाश्चरकपरिव्राजकादिलिङ्गसिद्धाः, यदा अन्यलि| ङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदैवं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्त इति १० एवं गृहिलिङ्गसिद्धा अपि मरुदेवीप्रभृतयो घाच्याः ११ तथा एकैकसमये एकैकजीवसिद्धिगमनादेकसिद्धाः १२ एकसमये यादीनामष्टशतान्तानां सेधनाद For Private & Personal Use Only lainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170