Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसू० ॥३४॥
| तेउत्ति तैजसी पम्हत्ति पद्मा सुकत्ति शुक्लां चेत्येतास्तिस्रस्त्रिसङ्घयाश्चशब्दः प्राग्योजित एव लेश्याः परिणामविशेषाः, वृत्तिः सप्रशस्ताः शुभस्वरूपत्वात् शुभकर्मवन्धहेतुत्वाच्चारित्रादिगुणलाभकारणत्वात् शुभगतिनिबन्धनत्वाच्च सुन्दराः किमित्याह-उपसंपन्न इत्यादिपूर्ववदिति । तत्र कृष्णा वर्णतः स्निग्धजीमूतगवलव्यालभ्रमराञ्जनादिसमानवणेः, रसतो रोहिणीपिचुमन्दकटुकतुम्बकादिसमधिकतमरसैः, गन्धतः कुथितगोकडेवरादिसमधिकतमगन्धैः, स्पर्शतः क्रकचादिसमधिकतमस्पर्शः, सकलकर्मप्रकृतिनिष्पन्दभूतैः, कृष्णद्रव्यैर्जनितत्वात्कृष्णाभिधाना । नीला तु वर्णतो नीलाशोकगुलिकावैडूर्येन्द्रनीलचापपिच्छादिसमवणः, रसतो मरिचपिप्पलीनागरादिसमधिकतररसैः, गन्धतो मृततुरगशरीरादिसमधिकतरगन्धैः, स्पर्शतो गोजिह्वादिसमधिकतरकर्कशप ः, सकलप्रकृतिनिष्पन्दभूतैनीलद्रव्यर्जनितत्वान्नीलाभिधाना । कापोती तु वर्णतोऽतसीकुसुमपारापतशिरोधराफलिनीकन्दलादिधूनद्रव्यतुल्यवर्णैः, रसतस्तरुणाम्रबालकपिस्थादिसमधिकरसैः, गन्धतः कुथितसरीसृपादिसमधिकगन्धैः, स्पर्शतः कठोरपलाशतरुपत्रादिसमधिकस्पर्शः, सकलप्रकृतिनिष्पन्दभूतैः कपोताभद्रव्यनिष्पन्नत्वात्कापोतीसंज्ञा । तैजसी तु वर्णतो वह्निज्वालशुकमुखकिंशुकतरुणाकहिङ्गुलुकादि-| लोहितद्रव्यसमानवणेः, रसतः परिणताम्रसुपक्ककपित्थादिसमधिकरसैः, गन्धतो विचकिलपाटलादिसमधिकगन्धैः, स्पर्शतः शाल्मलीफलतूलादिसमधिकस्पर्शः, तेजोवर्णद्रव्यैर्निष्पन्नत्वात्तैजसीसंज्ञा । पद्मा तु वर्णतो हरिद्राहरितालादि-|॥ ३४ ॥ पीतद्रव्यसमवणः, रसतो वरवारुणीमध्वादिसमधिकरसैः, गन्धतः शतपत्रिकापुटपाकगन्धादिसमधिकतरगन्धैः, स्पर्शतो नवनीतरुतादिसमधिकतरसुकुमारस्पशैंः, पद्मगर्भाभद्रव्यनिष्पन्नत्वात्पद्माभिधाना । शुक्ला तु वर्णतः शङ्खकुन्देन्दुहारक्षी
in Education
For Private Personal Use Only
S
ejainelibrary.org
LP

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170