Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रतीत इति “कप्पोत्ति" कल्पः साध्वाचारः स्थविरकल्पादिर्वा तत्प्रतिपादकमध्ययनं कल्प इति । "ववहारोत्ति" प्रायश्चि-18 त्तगोचरव्यवहारप्रतिपादकमध्ययनं व्यवहार इति । "इसिभासियाइन्ति" इह ऋषयः प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्त्तिनो नारदादयो विंशतिः, पार्श्वनाथतीर्थवर्तिनः पञ्चदश, वर्द्धमानस्वामितीर्थवर्त्तिनो दश ग्राह्याः, तैर्भाषितानि पञ्चचत्वारिंशत्सङ्घयान्यध्ययनानि श्रवणाद्यधिकार (भ) वन्ति ऋषिभाषितानि । अत्र वृद्धसंप्रदायः “सोरियपुरे नयरे सुरंबरो नाम जक्खो धणञ्जओ सेट्ठी सुभद्दा भज्जा । तेहिं अन्नया सुरंबरो विन्नत्तो जहा 'जइ अम्हाणं पुत्तो होहि तो तुझ महिससयं देमोत्ति' एवं ताणं सञ्जाओ पुत्तो । एत्थन्तरे भगवं वद्धमाणसामी ताणि संबुज्झिहिन्तित्ति सोरियपुरमागओ। सेट्टी सभज्जो निग्गओ, संबुद्धो, अणुबयाणि गहियाणि । सो जक्खो सुविणए महिसे मग्गइ । तेणवि सेट्ठिणा पिट्ठमया दिण्णत्ति । सामिणो य दोन्नि सीसा धम्मघोसो धम्मजसो य एगस्स असोगवरपायवस्स हेट्ठा परियट्टिन्ति । ते पुवण्हठिया अवरण्हेवि छाया न परियत्तइ । तओ इक्को भणइ तुज्झेसा लद्धी । बिइओ भणइ तुज्झत्ति । तओ एक्को काइयभूमि गओ जाव च्छाया तहेव अच्छइ । तओ बीओवि गओ तत्थेव तहेव अच्छइ । तेहिं नायं जहा एक्कस्सवि न लद्धी । तओ सामी पुच्छिओ। भगवया भणियं । जहा इहेव सोरियपुरे समुद्दविजओ राया आसि, जन्नदत्तो तावसो,8 सोमजसा तावसी, ताण पुत्तो नारओ, ताणि उंछवित्तीणि एक्कदिवसंमि जेमिन्ति, एक्कदिवसं उववासं करेन्ति । अन्नया ताणि तं नारयं पुवण्हे असोगपायवस्स हेट्ठा ठवेऊणं उञ्छन्ति । इओ य वेयड्ढाओ वेसमणकाइया तिरियजंभगा देवा तेणन्तेणं वीइवयन्ता पेच्छन्ति तं दारय । ओहिणा आभोइन्ति । सो ताओ चेव देवनिकायाओ चुओ । तओते तस्सा
ACADRAMECEM
Jain T०१२a
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170