Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 160
________________ पाक्षिकसू० ॥ ७३ ॥ Jain Education In यदुत अखण्डितबलस्य ते सुष्ठु कालो गतोऽन्योऽप्येवमेवोपस्थितः, एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण तथास्थिताः एव साधव आचार्यस्य कुर्वन्ति, तच्चंदं इच्छामि खमासमणो पिथं च मे जं भे हट्टाणं तुट्टाणं अप्पायङ्काणं अभग्गजोगाणं सुसीलाणं सुवयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइकंतो अन्नो य भे कल्लाणेणं पज्जुवट्टिओ सिरसा मणसा मत्थपणवंदामि तत्रेच्छामि अभिलषामि वक्ष्यमाणं वस्तु, हे क्षमाश्रमण ! कुतोपि कारणादप्रियमपि किञ्चिदिष्यत इत्याह-प्रियमभिमतं चशब्दः समुच्चये, मे मम किं तदित्याह यद्वे भवतां, हृष्टानां रोगरहितानां, तुष्टानां तोषवतां, अथवदं हर्षातिरेकप्रतिपादनार्थमे कार्थिकपदद्वयोपादानं, अल्पातङ्कानां अल्पशब्दस्याभाववचनत्वात् सद्योघातिरोगवर्जितानां, सामान्येन वा नीरोगाणा स्तोकरोगाणां वा सर्वथा निरुजत्वस्यासंभवात् " अभग्गजोगाणन्ति" अभग्नसंयमयोगानां "सुसीलाणं सुइयाणन्ति" व्यक्तं साचार्योपाध्यायानां अनुयोगाद्याचार्योपाध्यायोपेतानां, ज्ञानादिना आत्मानं भावयतां, बहुशुभेन अत्यर्थश्रेयसा ईपटून शुभेन वा सर्वथा शुभस्यासंभवात्, भे इति भो भगवन्तः, दिवसो दिनं, किंविधः ? पौषधः पर्वरूपः तथा पक्षोऽर्धमासरूपो व्यतिक्रान्तोऽतिलङ्घितः, अन्यश्च पक्ष इति वर्त्तते, भे भवतां, कल्याणेन शुभेन युक्त इति गम्यते, पर्युपस्थितः प्रक्रान्त इति । एवं पुष्पमाणव इव मङ्गलवचनमभिधाय प्रणाममाह - शिरसा मनसेति व्यक्तं चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः । मत्थएणवन्दामि नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धमतः शिरसेत्यभिधायापि यन्मस्तकेनेत्युक्तं तददुष्टं, यथैषां बलीवर्दानां एष गोस्वामीति, गोस्वा For Private & Personal Use Only वृत्तिः ॥ ७३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170