Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 166
________________ पाक्षिकसू० ॥ ७६ ॥ Jain Education ओ अट्ठत्ति, तओ विहिणा निसिइत्ता मुहपोत्तियं ससीसोर्वारयं कार्यं च पडिलेहित्ता आयरियस्स वन्दणगं करेन्ति, तं च जहा रन्नो मणूसा आणत्तियाए पेसिया पणामं काऊण गच्छन्ति, तं च सुकयं काऊणं पुणो पणामपुबगं निवेदन्ति, एवं साहुणोवि गुरुसमाइट्ठा वन्दणपुधगं चरित्ताइविसोहिं काऊण पुणोवि सुकयकिइकम्मा सन्ता गुरुणो निवेदन्ति, भयवं कथं पेसणं आयविसोहिकारगन्ति ( निवेयणत्थन्ति तं च काऊण पुणो उक्कडुया आयरियाभिमुहा विणयरइयञ्जलिपुडा चिट्ठन्ति, जावायरिया वडमाणीओ सरेणं छन्दसा वा तिन्नि थुईओ भणन्ति, इमेवि अञ्जलिम लियग्गहत्था एक्केकाएं समत्तीए नमोक्कारगं करेन्ति, सबहुमानं सिरसा प्रणमन्तीत्यर्थः । केचिदत्र नमो खमासमणाणंति भणन्ति, पच्छा सेसगाव तिन्नि थुइओ तहेव भणन्ति, तं रयणिं नेव सुत्तपोरिसी नेव अत्थपोरिसी, थयथुइओ भणन्ति, जस्स जेत्तियाओ इन्तित्ति । देवसिए पुण ताव चिट्ठन्ति जाव गुरुथुइगहणं करेन्ति, तओ पढमथुइसमत्तीए थुई कहन्ति, विणओत्ति, सेसाओ दोन्नि सहेव भणन्ति । एष सूत्रोक्तः पाक्षिकप्रतिक्रमणविधिः । चाउम्मासियसवच्छरिए वि एस चेव विही, विसेसो खामणगकाउस्सग्गेसु, सो पुण लाघवत्थं दंसिओ चेव, तहा चाउम्मासिय संवच्छरिएसु मूलगुणउत्तरगुणइयाराणं आलोयणं दाउणं पडिक्कमन्तित्ति, खित्तदेवयाए य उस्सग्गं करेन्ति, केइपुण चाउम्मासिगे सेज्जादेवयाए वि उस्सग्गं करेन्ति, तहा आवस्सए कए निरइयारावि पञ्चकलाणगं गेहन्ति, पुवगहिए य अभिग्गहे निवेदिन्ति, ते य सम्मं जइ नाणुपालिया तओ तविसुद्धिनिमित्तं उस्सगं करेन्ति, पुणोवि अन्ने गेहन्ति, निरभिग्गहाण य न वट्टइ अच्छिउन्ति, संवच्छरिए य आवस्सए कए पज्जोसवणकप्पो कडिज्जइ, दिवसओ कहिउं चेव न कप्पइ, नावि सञ्जईगिहत्थपासत्थाईणं पुरओ, जत्थवि खेत्तं पडुच्च कडिज्जइ, जहा For Private & Personal Use Only वृत्तिः ॥ ७६ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170