Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
९
॥ ६८ ॥
पाक्षिकसू० वा जाव रायहाणी वा ओहयमणसङ्कप्पे विलवन्ते दुयं दुयं पहाविन्ते उट्ठेइ, उद्धसइत्ति वृत्तं भवइ" । "समुट्ठाणसुएत्ति” समुत्थानश्रुतमध्ययनं “ तं पुण समत्तकज्जे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा से चेव समणे ( कय) सङ्कप्पे * तुट्ठे पसन्ने पसन्नलेसे समसुहासणत्थे उवउत्ते समुद्वाणसुयमज्झयणं परियट्टेइ एक्कं दोन्नि तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पहट्ठचित्ते सुपसत्थमङ्गलकलयलं कुणमाणे मन्दाए गईए सललियं आगच्छन्ते समुट्ठाइ, आवसइति वृत्तं भवइ । एवं कयसङ्कप्पस्स परियट्टिन्तस्स पुबुढियंपि समुट्ठेइ” इतः षष्ठयन्तानि श्रुताभिधानानि दृश्यन्ते विभक्तिविपरिणामात्प्रथमान्तानि व्याख्येयानि । अथवा णकारस्यालङ्कारार्थत्वात्प्रथमान्तान्येवामूनि द्रष्टव्यानि । अथवा प्रथमान्तान्येवामूनि पठनीयानि कापि तथैव दर्शनात् । नागपरिज्ञा नागत्ति नागकुमारस्तत्समयनिबद्धमध्ययनं “ तं जया समणे उवउत्ते परियट्टेइ तथा अकयसङ्कप्पस्सवि ते नागकुमारा तत्थत्था चेव परियाणन्ति वन्दन्ति नम॑सन्ति बहुमाणं च करेन्ति, सङ्घमाइयकज्जेसु य वरदा भवन्तीति” “निरयावलिआओत्ति” निरयावलिकाः यासु " आवलियाप विट्ठा इयरे य निरया तग्गामिणो य नरतिरिया पसङ्गओ वन्निज्जन्ति” “कप्पियाउत्ति" सौधर्मादिकल्पगतवतव्यतागोचराः ग्रन्थपद्धतयः कल्पिका उच्यन्ते “कप्पवडिंसियाउत्ति” “सोहम्मीसाणकप्पेसु जाणि कप्पप्पहाणाणि विमाणाणि ताणि कप्पवासियाणि, तेसु य देवीओ जा जेण तवोविसेसेण उववन्नाओ इड्डिं च पत्ताओ, एयं जासु सवित्थरं वन्निज्जइ ताओ कल्पावर्तसिकाः प्रोच्यन्त इति” “पुष्फियाओत्ति" इह यासु ग्रन्थपद्धतिषु गृहवासमुकुलपरित्यागेन प्राणिनः संय मभावपुष्पिताः सुखिताः, पुनः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः ।
Jain Education
For Private & Personal Use Only
वृत्तिः
॥ ६८
w.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170