Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
-
पाक्षिकसू०
॥६३॥
SLCOMSECRECERY
पिच्चा भविस्सामीत्यादि" इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्चयत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गमिति । "रायप्पसेणइयन्ति” राज्ञः प्रदेशिनाम्नः प्रश्नानि तान्युपलक्षणभूतान्यधिकृत्य प्रणीतमध्ययनं राजप्रश्नीयमिदमप्युपाङ्गं सूत्रकृताङ्गस्येति । तथा “जीवाभिगमोत्ति"जीवानामुपलक्षणत्वादजीवानां चाभिगमो ज्ञानं यत्र स जीवाभिगमो ग्रन्थः, सोऽपि स्थानाङ्गस्योपाङ्गमिति । तथा 'पण्णवणत्ति' जीवादीनां प्रज्ञापनं प्रज्ञापना। बृहत्तरा महाप्रज्ञापना । एते च समवायाङ्गस्योपाङ्ग इति ।तथा "नन्दित्ति" नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, पञ्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेष इति । तथा “अणुओगदाराइन्ति" अनुयोगो व्याख्यानं तस्य द्वाराण्युपक्रमादीनि चत्वारि मुखान्यनुयोगद्वाराणि तत्स्वरूपप्रतिपादकोऽध्ययनविशेषोऽभेदोपचारादनुयोगद्वाराणीत्युच्यते । तथा “देविन्दत्थओत्ति" देवेन्द्राणां चमरवैरोचनादीनां स्तवनं भवनस्थित्यादिस्वरूपादिवर्णनं यत्रासौ देवेन्द्रस्तव इति । तथा "तन्दुलवेयालियन्ति" तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिनभोग्यानां सङ्ग-याविचारेणोपलक्षितो ग्रन्थविशेषः तन्दुलवैचारिकमिति । तथा "चन्दाविज्झयन्ति" इह चन्द्रो यन्त्रपुत्रिकाक्षिगोलको गृह्यते, तथा आ मर्यादया विध्यत इति आवेध्यं, तदेवावेध्यकं, चन्द्रलक्षणमावेध्यकं चन्द्रावेध्यकं राधावेध इत्यर्थः । तदुपमानमरणाराधनाप्रतिपादको ग्रन्थविशेषश्चन्द्रावेध्यकमिति । तथा "सूरपण्णत्तित्ति" क्वचित् पाठस्तदर्थमुपरि वक्ष्यामः । तथा “पमायप्पमायन्ति" प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपं महाकम्र्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि
॥१३॥
Jain Education in
For Private & Personel Use Only
NMainelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170