Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
कारणं समुप्पन्नं । ता अहमवि निज्जूहामि । ताहे आढत्तो निज्जूहिउं । जाव थोवावसेसे दिवसे दस अज्झयणा निज्जूढा । तेणेदं दसवेयालियं भणिज्जइ । इमं च मणगेण छहिं मासेहिं पढियं । तओ समाहीए कालं गओत्ति । यथा चानेनैतावता श्रुतेनाराधितमेवमन्येऽप्येतदध्ययनानुष्ठानतः आराधका भवन्तीति वृद्धाः। तस्मिंश्च कालगते अहो आराधितमनेनेत्यानन्दाश्रुपातं शय्यम्भवस्थविरा अकार्षुः । ततो यशोभद्रेण शय्यम्भवप्रधानशिष्येण गुर्धश्रुपातदर्शनात् किमेतदाश्चर्यमिति विस्मितेन भगवन् किमेतदकृतपूर्वं क्रियते इति पृच्छा कृता । ततः शय्यम्भवेन भगवता संसारस्नेह ईदृशः, सुतोऽयं मम, बलवानपत्यस्नेहोऽत्रापराध्यतीति कथितं । ततो यशोभद्रादयो “ गुराविव गुरुपुत्र के वर्त्तितव्यमिति विद्वत्प्रवादो” नचायमस्माभिः कृत इत्यनुतापं चक्रुस्ततो गुरुणा प्रतिबन्धदोषपरिहारार्थं न मया कथितं, नात्र भवतां दोष इति वदता परिसंस्थापितास्ते । ततः शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्व्यूढं, किमत्र युक्तमिति सङ्घाय निवेदिते विचारणा कृता यदुत कालहा सदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणेति” । तथा " कप्पियाकप्पियन्ति" कल्पयाकल्प्यप्रतिपादकं कल्पयाकल्प्यं । तथा "चुलकप्पसुयं महाकप्पसुयन्ति” कल्पनं कल्पः स्थविरकल्पादिस्तत्प्रतिपादकं श्रुतं कल्पश्रुतं तत्पुनर्द्वि भेदमेकमल्पग्रन्थमल्पार्थं च, द्वितीयं महाग्रन्थं महार्थं च ॥ तथा" ओवाइयन्ति” प्राकृतत्वात् वर्णलोपे औपपातिकं उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं च तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपाङ्गं वर्त्तते । आचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा, तस्याद्योदेशके सूत्रमिदं " एवमेगेसिं नो नायं भवइ, अत्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए । के वा अहं आसी, के वा इहए
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170