Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 137
________________ GENERALACESCALAM कालियन्ति" विकालेनापराङ्गलक्षणेन निवृत्तं वैकालिक, दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपात दशवकालिकं, वृद्ध संप्रदायश्चात्र “वद्धमाणसामिणो चरमतित्थयरस्स सीसो तित्थसामी सुधम्मो नाम अणगारो आसि । तस्सवि य जंबु-| नामो । तस्सवि य पभयो । तस्सन्नया कयाई पुवरत्तावरत्तसमयंमि चिन्ता समुप्पन्ना । को मे गणहरो होजत्ति ।। ताहे अप्पणो गणे समणसङ्घ य सबओ उवओगो कओ । न दीसइ कोइ अबोच्छित्तिकरो। ताहे गारत्थेसु उवउत्तो। उवओगे कए रायगिहे नगरे सेजंभवं बंभणं जन्नं जयमाणं पासइ । ताहे रायगिह नगरमागन्तूण सङ्घाडयं वावारेइ । जन्नवाडं गन्तुं भिक्खट्टा धम्मलाभेह । तत्थ तुज्झे पडिसेहिजिहिह । ताहे तुज्झे भणिजह । “अहो कष्टं तत्त्वं न ज्ञायते इति" ते य साहुणो तत्थ गया जाव पडिसेहिया । तओ तेहिं भणियं "अहो कष्टं तत्त्वं न ज्ञायत इति" तेण य सेजभवेणं दारमूले ठिएण तं वयणं सुयं । ताहे सो विचिन्तेइ । एए उवसन्ता तवस्सिणो असन्तं न वयन्तित्ति काउं| अज्झावगसगासं गन्तुं भणइ 'किं तत्तन्ति' । सो भणइ वेदास्तत्त्वं । ताहे सो असिं कड्डिऊण भणइ । सीसं ते छिन्दामि जइ मे तुमं तत्तं न कहेसि । तओ अज्झावओ भणइ 'पुन्नो मे समओ' । भणियमेयं यत्थे 'शिरश्छेदे तत्त्वं कथनीयमिति' । तो संपयं कहयामि जं एत्थ तत्तं । एयस्स जूयस्स हिट्ठा सवरयणामई अरहओ पडिमा, सा वुच्चइ, तो अरहओ धम्मो तत्तन्ति । तओ सिजंभवो जिणपडिमादसणेण पडिबुद्धो । उवयारित्ति अज्झावगस्स पाएसु पडिऊण जन्नवाडो| वक्खरं च दाउणं निग्गओ। साहुणो गवेसमाणो गओ य आयरियसगासं । आयरियं साहुणो य वन्दित्ता भणइ 'मम धम्मं कहेह' । ताहे आयरिया उवउत्ता जहा इमो सोत्ति । ताहे आयरिएहिं साहुधम्मो कहिओ । तं सोउं सो पबईओ8 CANCELLAMACHARCOALS Jain Education For Private & Personel Use Only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170