Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 138
________________ पाक्षिकसू० ॥६२॥ चोद्दसपुची जाओ । जया य सो पवइओ तदा तस्स गुविणी महिला होत्था । तम्मि पञ्चइए लोगो नियल्लओ तं वववत्ति स्सइ । जहा तरुणाए भत्ता पबइओ अपुत्ता य एसत्ति। तहा अवि यत्थि तव किंचि पोद्देत्ति पुच्छइ । सा भणइ । उवलक्खेमि मणागं । तओ समएण दारओ जाओ। तओ निवत्तबारसाहस्स नियल्लगा जम्हा पुच्छिज्जन्तीए मायाए से |भणियं मणागन्ति, तम्हा मणगो से नामं करेति । जया य सो अवरिसो जाओ तया मायरं पुच्छइ । को मम पिया। सा भणइ । तव पिया पवइओ । ताहे सो नस्सिउं पिउसगासे पढिओ । आयरिया य तकालं चम्पाए विहरन्ति । सोवि दोरओ उवलद्धवुत्तन्तो चंपाए आगओ। आयरिएण सन्नाभूमि गएण सो दारओ दिहो । दारएणं वन्दिओ आयरिओ। आयरियस्स तं दारयं पेच्छन्तस्स नेहो जाओ। तस्सेव दारगस्स तहेव । तओ आयरिएण पुच्छिओ8 भो दारगा! कुओ आगमणन्ति । तेण भणियं रायगिहाओ । आयरिएण भणियं । तत्थ तुमं कस्स पुत्तो नत्तुओ वा। सो भणइ । सेज्जभवो नाम बंभणो तस्साहं पुत्तो । सो किर पवइओ । सूरिहिं भणियं । केण कजेण आग-1 ओसि । सो भणइ । अहंपि पवइस्सं । तो भगवं जाणेह तुन्भे तं? आयरिया भणन्ति जाणामो । तेण भणियं सो कहिन्ति । सूरिणा भणियं सो मम मित्तो एगसरीरभूओ, पबयाहि तुमं मम सगासे । तेण भणियं एवं करेमि । तओ तत्थेव तं पवावेत्ता आयरिया आगन्तुं पडिस्सए आलोएन्ति सच्चित्तो पडिपुन्नो । सो पचइओ । पच्छा आयरिया ॥२॥ उवउत्ता। केवइयं कालं एस जीवइत्ति, नायं जाव छम्मासा । ताहे आयरियाण बुद्धी समुप्पन्ना। इमस्स थोवगं आउं । किं कायबन्ति । चोदसपुत्री कम्हि कारणे समुप्पन्ने निजूहइ । अपच्छिमो पुण चोद्दसपुवी अवस्समेव निजूहइ । ममवि इमं Jain Education a l For Private & Personel Use Only Cotaw.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170