Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 136
________________ वृत्तिः पाक्षिकसूमभ्युत्तिष्ठामोऽभ्युपगच्छाम इति, यथार्हमपराधाद्यपेक्षया यथोचितं, तपःकर्म निर्विकृतिकादिकं, पापच्छेदकत्वात्पापच्छित् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं, प्रतिपद्यामहे अभ्युपगच्छामः, तथा तस्य यन्न वाचितमित्यादेरपराधस्य मिथ्यादु कृतं स्वदोषप्रतिपत्तिगर्भ पश्चात्तापानुसूचकं मिथ्यादुष्कृतमिति वाक्यं प्रयच्छाम इति । समुत्कीर्तितमावश्यकमिदानीं तिद्व्यतिरिक्तस्यावसरस्तदपि द्विविधं प्रज्ञप्तं तद्यथा-कालिकं चोत्कलितं च, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एवास्वा-18 ध्यायिकाभावे पठ्यते तत्कालेन निवृत्तं कालिकं, यत्पुनः कालबेलापञ्चविधास्वाध्यायिकवध पठ्यते तदुत्कालिकं । तत्र तावदुत्कालिकसमुत्कीर्तनायाह__ नमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गवाहिरं उकालियं भगवन्तं तंजहा-दसवेयालियं । कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं ओवाइयं रायप्पसेणइयं जीवाभिगमो पन्नवणा महाहैपन्नवणा नन्दी अणुओगदाराइं देविन्दत्थओ तन्दुलवेयालियं चन्दाविज्झयं पमायप्पमायं पोरि-ती सिमण्डलं मण्डलप्पवेसो गणिविजा विजाचरणविणिच्छओ झाणविभत्ती मरणविभत्ती आयवि. सोही संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं ॥ | नमो नमस्कारोऽस्त्विति गम्यते, तेभ्यः क्षमाश्रमणेभ्यः सूत्रार्थदातृभ्य इत्यर्थः, यैरिदं वक्ष्यमाणं, वाचितमस्मभ्यं प्रदत्त-18 मङ्गबाह्यं प्रवचनपुरुषाङ्गेभ्यो बहिर्भवं, उत्कालेन निवृत्तमुत्कालिकं, भगवत् महार्थत्वसमृध्ध्यादिगुणवत्, तद्यथा-"दसवेया Jain Education in For Private Personel Use Only G ainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170