Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्तिः
पाक्षिकसूद अभिग्रहा अवग्रहप्रतिमाः तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा तद्-
हतः प्रथमा १ तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति तद्यथा अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि॥४३॥1
अन्येषां चावगृहे गृहीते सति वत्स्यामीति द्वितीया २। प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां सांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योन्यार्थ याचन्त इति । तृतीया त्वियं अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीते तु न स्थास्यामीति एषा त्वहालंदि(तु यथालन्दि)कानां यतस्ते सूत्रावशेषमाचार्यादभिकासन्त आचार्यार्थ तं याचन्त इति ३१चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीतीयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् ४ । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति । इयं तु जिनकल्पि-टू कस्येति ५। पष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादिसंस्तारक ग्रहीष्यामि इतरथोत्कटुको वा उपविष्टो वा रजनी गमिष्यामीत्येषापि जिनकल्पिकादेरिति ६। सप्तमी एषैव पूर्वोक्ता नवरं यथास्तृतमेव शिलादिकं गृहीष्यामि नेतरदिति । ७ । तथा सत्तिकयत्ति सप्त सप्तककाः अनुदेशकतयैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य | द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते तथैव नामत्वात् , एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्तकको, द्वितीयो नैषेधिकीसप्तककः नषेधिकी
x स्वाध्यायभूमिः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तककः, षष्ठः परिक्रियासप्तैकका, सप्तमोऽन्योन्यक्रियासप्तैकक इति । तथा महज्ज्झयणत्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धा
॥४३॥
Jain Education i
n
For Private Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170