Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हस्स तं पासिऊण मिच्छादुक्कडन्ति भणमाणस्स वेरग्गमग्गगयस्स केवलनाणं समुप्पन्नं, सेहस्स वि कालेणं ति, एवमाइ दुप्पउत्तकायजोगो दण्डोत्ति" तथा तिगरणसुद्धोत्ति त्रीणि च तानि करणानि च मनः प्रभृतीनि त्रिकरणानि तैः शुद्धो निर्दोषस्त्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यस्य स त्रिकरणशुद्धः आह-त्रिदण्डविरतस्त्रिकरणशुद्ध एव भवत्यतः किं तद्हणेन! सत्यं, सावद्ययोगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्धः, अथवा करणरूपसाव-13 द्ययोगविरतो दण्डत्रयविरत उच्यते, करणकारणानुमतिरूपसावद्ययोगविरतस्तु त्रिकरणशुद्ध इति न दोषः, अन्यथा वाऽनयोबहुश्रुतैर्विशेषो भावनीयः यतो गम्भीरमिदमार्षमिति । तथा तिसल्लनीसल्लोत्ति शल्यते बाध्यते प्राणी एभिरिति । शल्यानि द्रव्यतस्तोमरादीनि भावतस्तु मायादीनि, निर्गतानि शल्यानि यस्य स निःशल्यः, स चैकशल्यापेक्षयापि स्यादित्याह-त्रीणि च तानि शल्यानि च त्रिशल्यानि तेषु विषये निःशल्यस्त्रिशल्यनिःशल्यः सन् , तत्र मायाशल्यं माया निकृतिः सैव शल्यं मायाशल्यं, नितरां दायते लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यकुशलकर्माकल्पतरुवनमनेन देवादि-2 प्रार्थनपरिणामनिशितासिनेति निदानं तदेव शल्यं निदानशल्यं, मिथ्यादर्शनशल्यं मिथ्या विपरीतं दर्शनं तत्त्वावबोधलक्षणं मिथ्यादर्शनं तदेव शल्यं मिथ्यादर्शनशल्यमिति । तिविहेण पडिकन्तोत्ति त्रिविधेन त्रिप्रकारेण करणेनेति
गम्यते, प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्तो, रक्षामि महाव्रतानि पञ्चेति । अथ महाव्रतोच्चारणं निगमयन्नाह3 इच्चेयं महत्वयउच्चारणं, थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणटो पावनिवारणं निका
यणा भावविसोही पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया
Jain Education in
For Private & Personel Use Only
DRjainelibrary.org

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170