Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसू०
॥ ५९ ॥
Jain Education In
तद्यथा - अङ्गप्रविष्टं अङ्गत्राह्यं च तत्र " पायदुगं २ जङ्घो ४ रू ६ गायदुगद्धं तु ८ दो य बाहू य १० । गीवा ११ सिरं च १२ पुरिसो बारस अङ्गो सुयविसिट्ठो” गात्रद्विकार्द्ध पृष्ठोदरलक्षणं, एवंविधश्रुतपुरुषस्याङ्गेषु प्रविष्टं व्यवस्थितं अङ्गप्रविष्टं तथाहि प्रवचन पुरुषस्य पादयुगमाचारसूत्रकृते, जङ्घाद्विकं स्थानसमवायावित्यादि । अथवा “गणधरकयमङ्गगयं जं कय थेरेहि बाहिरं तं तु । निययं वङ्गपविडं अणिययस्य बाहिरं भणियं " श्रुतपुरुषाङ्गव्यतिरिक्तमङ्गबाह्यं तदपि द्विविधं प्रज्ञप्तं आवश्यकं च आवश्यकव्यतिरिक्तं च तत्र तावदल्पवक्तव्यत्वादावश्यक श्रुतसमुत्कीर्त्तनाय तदुपदेशक नमस्कारपूर्वकं सूत्रमाह
नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छविहमावस्सयं भगवन्तं ॥
नमो नमस्कारोऽस्त्विति गम्यते, केभ्यः ! इत्याह-तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणप्रधानमहातपस्विभ्यः स्वगुरुभ्यस्तीर्थ करगणधरादिभ्यो वेति भावः, यैरिदं वक्ष्यमाणं वाचितं अस्मभ्यं प्रदत्तं, अथवा वाचितं परिभाषितं सूत्रार्थतया विरचितमित्यर्थः । षड्विधं षट्कारमवश्यकरणादावश्यकं, गुणानां वाऽभिविधिना वश्यमात्मानं करोतीत्यावश्यकं, किंविशिष्टं भगवत् सातिशयाभिधेयसमृद्ध्यादिगुणयुक्तं, षड्विधत्वमेवोपदर्शयन्नाह
छवि
तं जहा - सामाइयं चउवीसत्थओ वंदणयं पडिकमणं काउस्सग्गो पञ्चक्खाणं, सवे हिं पि एवं मि आवस्सए भगवंते ससुत्तेसअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा
For Private & Personal Use Only
वृत्तिः
jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170