Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
गृह्णातीति पताकां हरतीत्युच्यते, एवमत्रापि पाक्षिकादिषु महाव्रतोच्चारणतः समुपजातचारित्र विशुद्धिप्रकर्षः साधुः प्रवचनोक्तायाश्चारित्राराधनापताकाया हरणं करोतीति, तथा निज्जूहणत्ति निज्जूहणा निष्काशना कर्म्मशत्रूणामात्मनगरानिर्वासनेत्यर्थः, तथाराधना अखन्डनिष्पादना केषामित्याह-गुणानां मुक्तिप्रसाधकजीवव्यापाराणां, तथा संवरयोग | इति नूतनकर्म्मागमनिरोधहेतुः संवरस्तद्रूपो योगो व्यापारः संवरयोगः, अथवा संवरेण पञ्चाश्रवनिरोधलक्षणेन योगः संबन्धः संवरयोग इति, तथा पसत्थझाणोवजुत्तयत्ति प्रशस्तध्यानेन धर्मशुक्ल लक्षणशुभाध्यवसानेनोपयुक्तता संपन्नता प्रशस्तध्याने वोपयुक्तता प्रशस्तध्यानोपयुक्तता, महात्रतोच्चारणं कुर्वतः शृण्वतो वा नियमादन्यतरशुभध्यानसंभवादिति, तथा जुत्तया य नाणेत्ति युक्तता च समन्वितता च विभक्तिव्यत्ययात् ज्ञानेन तत्त्वावगमेन सद्बोधसंपन्नतेत्यर्थः, | महाव्रतप्रतिपत्तेः सम्यग्ज्ञानफलत्वादितिभावः, चूर्णौ तु जुत्तया यत्ति पाठो व्याख्यातस्तत्र युक्तता चाष्टादशशीलाङ्गसहस्रैरिति द्रष्टव्यं, तथा परमट्ठोत्ति परमार्थः सद्भूतार्थः अकृत्रिमपदार्थ इत्यर्थ इति, कश्चित्पदार्थः परमार्थोऽपि परमाण्वादिवदुत्तमो न भवत्यत आह- उत्तमश्चासावर्थश्चोत्तमार्थः प्रकृष्टपदार्थः मोक्षफलप्रसाधकत्वेन महाव्रतानां सर्ववस्तुप्रधानत्वादितिभावः, तथा एसत्ति लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं प्रवचनस्य सारो देशित इति संबन्धः, अथवा एष इत्यनेन सार इत्येतस्य लिङ्गं गृहीतमिति कैरित्याह-तीर्थ करैः प्रवचनगुरुभिः किंविधैरित्याह-रतिश्चारित्रमोहनीयकम्र्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, रागश्च ममकारो, द्वेषश्चाहंकारो, रतिरागद्वेषास्तान्मथ्नन्ति व्यप | नयन्तीति रतिरागद्वेषमथनाः तैः किमित्याह-देशितः केवलालोकेनोपलभ्य भव्येभ्यः प्रवेदितः प्रवचनस्य द्वादशाङ्गा
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170