Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ESCALCASSESASANGALOREST
इह च तीसे परिसाए अणुट्टियाएत्ति निविट्ठाए चेव, अबोच्छिन्नाएत्ति जाहे कोवि अच्छइ, अबोगडाएत्ति अविसंसरिया एत्ति वुत्तं हवइ, दोच्चंपि तच्चपित्ति बिहिं तिहिं चउहि वि, तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाधिकार विकप्पेइ अयमपि प्रकारस्तस्यैवैकस्य सूत्रस्येति २९ सन्थारपायघट्टणत्ति सेहे रायणियस्स सेजासन्थारयं पाएणं सद्देत्ता हत्थेण अणणुन्नवेत्ता गच्छइ आसायणा सेहस्स, इह शय्या सर्वाङ्गिकी संस्तारकोऽर्द्धतृतीयहस्तप्रमाणः, अथवा शय्यैव संस्तारकः शय्यासंस्तारकः, पादेन सङ्घट्टयति नानुज्ञापयति न क्षमयतीत्युक्तं भवति । भणितं च “सङ्घट्टइत्ता कारण |तहा उवहिणामवि । खमेह अवराहं मे वएज न पुणोत्ति य" ३० चिहत्ति सेहे रायणियस्स सेज्जासन्थारयसि चिहित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१ उच्चत्ति सेहे रायणियस्स उच्चासणे चिहित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३२ समासणे यावित्ति सेहे रायणियस्स समाणे आसणे चिद्वित्ता वा निसीइत्ता वा तुयट्टिता वा भवति आसायणा सेहस्स ३३ । इति दशाश्रुतस्कन्धसूत्रानुसारीगाथात्रयभावार्थः । एताः पुनस्त्रयस्त्रिंशदप्याशातनाश्चतुषु (तसृषु) समवतरन्त्येतासु तद्यथा-द्रव्याशातनायां क्षेत्राशातनायां कालाशातनायां भावाशातनायां च, तत्र द्रव्याशातना रत्नाधिकेन समं भुञ्जानो मनोज्ञमात्मना भुङ्क्ते एवमुपधिसंस्तारकादिष्वपि वाच्यम् १ क्षेत्राशातना रत्नाधिकस्यासन्नगमनादिभ्यः २ कालाशातना रात्री वा विकाले वा व्यवहरतः तूष्णीकस्तिष्ठति ३ भावाशातना त्वाचार्य त्वमिति वक्ति ४ एवं त्रयस्त्रिंशदपि चतुर्यु द्रव्यादिषु समवतरन्तीति । एवमेकड्यादिशुभाशुभस्थानाङ्गीकारवजेनद्वारेण कृता महाव्रतोच्चारणा, साम्प्रतमनुक्तस्थानातिदेशतस्तां कर्तुमाह
Jain Education Intel
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170