Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 119
________________ Jain Education In खयओ न दोसो हु" सकरणवीर्यक्षयादित्यर्थः २ आचार्याणां चाशातना यथा “ डहरो अकुलीणोत्ति य दुम्मेहो | दमग मन्दवयणोति । अवियप्पलाभलद्धी सीसो परिभवइ आयरियं । १ । अहवावि वए एवं दिन्तुवएस परस्स जत्तेणं । दसविहवेयावच्चे कायवे सयं न कुछन्ति । २ । ” अत्रोत्तरं " डहरोवि नाणवुड्डो अकुलीणोत्ति य गुणालओ किहृणु । दुम्मेहाई णेवं भणति (त) संताइ दुम्मेहा । ३ । जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । निच्चं पगासयंता वेयावच्चाइ कुति । ३ । " सूत्रप्रदोपाध्यायानां चाशातना आचार्यवद्रष्टव्या इति ४ । साधूनां चाशातना यथा “अमुणि|यसमयसहावो साहुसमुद्दिस्स भासए एवं । अविसहणा तुरियगई भंडणकाउं च तह चेव । १ । पाणसुणगा व भुञ्जन्ति एगओ तह विरूवनेवत्था । एमाइ भणयवन्नं मूढो न मुणेइ एवं तु । २ । अविसहणाइसमेया संसारसहाव जाणणा नेव । साहू थेवकसाया जओव भुंजन्ति तो तहवि । २ । " ५ साध्वीनां चाशातना यथा " कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवल्लि जलस्स सेवालो |१| अत्रोत्तरं । कलहन्ति नेव नाऊण कसाए कम्मबन्धवीएत्ति । सञ्जलणाणमुदयओ ईसिं कलहेवि को दोस्रो । १ । उवही य बहुविगप्पो वंभवयरक्खणत्थमेयासिं । भणिओ जिणेहिं जम्हा तम्हा उवहिम्मि नो दोसो । २ । समणाण नेय एया उवद्दवो सम्मसारचित्ताणं । सम्मं जियमोहाणं जिणवयणसमाहिअप्पाणं । ३ । '६ तथा जिनशासनभक्ताः गृहस्थाः श्रावका उच्यन्ते तेषां चाशातना " लडूण य माणुस्सं नाऊण य जिणमयं न जे विरई । पडिवज्जन्ति कहं ते धन्ना वुच्चन्ति लोगंमि । १ । सावगसत्तासायणमित्युत्तर कम्मपरिइवसओ । जइवि पवज्जन्ति न तं तहावि धन्ना तिवग्गठिया । २ ।, ' एवं श्राविकाशातनापि द्रष्टव्या । ७ देवानां चाशा For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170