Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ Jain Education In स्वासंवरोऽनिग्रहो मनोऽसंवर एवं वागसंवरः कायासंवरश्च ८ तथा उपकरणस्याप्रतिनियताकल्पनीयवस्त्रादेरसंवरो ग्रहणमुपकरणासंवरः अथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्यासंचरणमुपकरणासंवरः । अयं चौधिकोपकरणापेक्षः ९ तथा सूच्याः कुशाग्राणां शरीरोपघातकारिणां यदसंवरणमसङ्गोपनं स सूचीकुशाग्रासंवरः, एष तूपलक्षणत्वात्समस्तौ| पग्रहिकोपकरणापेक्षो द्रष्टव्य इति । सङ्किलेसं च त्ति संक्लेशोऽसमाधिः तं च दशविधं परिवर्जयन्नित्यादि पूर्ववत्सचायं - उपधीयते उपष्टभ्यते संयमः संयमप्रधानं शरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः संक्लेश उपधिसंक्लेशः १ तथोपाश्रयो वसतिस्तद्विषयः संक्लेशो मनोज्ञामनोज्ञादिद्वारेणासमाधानमुपाश्रयसंक्लेशः २ तथा कषाया एव कपायैपूर्वा संक्केशः कपायसं क्लेशः ३ तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशः ४ तथा मनसो मनसि वा संक्लेशो मनःसंक्केशः ४ तथा वाचा संक्लेशो वाक्संक्लेशः ६ तथा कायमाश्रित्य संक्लेशः कायसंक्लेशः ७ तथा ज्ञानस्य संक्लेशोविशुद्ध्यमानता ज्ञानसंक्केशः ८ एवं दर्शनसंक्लेशः ९ चारित्रसंक्लेशश्चेति १० ॥ २० ॥ तथा सच्चसमाहिट्ठाणा दस चेव दसाओ समणधम्मं च । उवसंपन्नो जुत्तो रक्खामि महवए पञ्च ॥ २१ ॥ सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं तद्दशविधं तद्यथा “ जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्च सच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्म १० सच्चे य " जणवयत्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः, ततश्च जनपदेषु यद्यदर्थवाचकतया रूढं देशान्तरेपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कौङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदे द्विष्ठार्थप्रतिपत्तिजन For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170