Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसू०
वृत्तिः
॥४०॥
कारण स्तवनवन्दनादिः, अभ्युत्थानं विनयाहस्य दर्शनादेवासनत्यजनं, सन्मानो वस्त्रपात्रादिपूजनम् , आसनाभिग्रहः पुन|स्तिष्ठत आदरेणासनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसंचारणं, कृतिकर्म द्वादशावर्त्तवन्दनकं शेषं प्रकटमिति। उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषाविनय इति । अनाशातनाविनयस्तु अनुचित क्रियाविनिवृत्तिरूपोऽयं पञ्चदशविधः आहच "तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६गणे ७ सङ्घ ८॥ संभोगिय ९ किरियाए १० मइनाणाईण य तहेव" सांभोगिका एकसामाचारीकाः, क्रिया आस्तिकता । अत्र भावनातीर्थकराणामनाशातनायां वर्तितव्यमित्येवं सर्व द्रष्टव्यमिति । "कायबा गुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहन्तमाइआणं केवलनाणावसाणाणं" उक्तो दर्शनविनयः । सांप्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयः चारित्रस्य वा श्रद्धानादिरूपो विनयः । आहच-“सामाइयाइचरणस्स सद्दहाणं १ तहेव कारणं । संफासणं २ परूवणमह पुरओ सबसत्ताणं ३ ति" मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपाः यदुक्तं-" मण वइकायविणओ आयरियाईण सबकालंपि । अकुसलाण निरोहो कुसलाण उदीरणं तह य” लोकानामुपचारो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः,स चाभ्यासवर्त्तित्वादिभेदात्सप्तधा,तत्राभ्यासवर्त्तित्वं प्रत्यासत्तिवर्तित्वं, श्रुताद्यार्थिना हि आचार्यादेः समीपे आसितव्यमित्यर्थः । १। तथा परच्छन्दोऽनुवर्त्तित्वं पराभिप्रायानुवर्त्तित्वं । २ । तथा 31॥ ४० ॥ कायहेतोः, कार्य श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं तदनुष्ठानं कर्त्तव्यमिति । ३ । तथा कृतप्रतिकृतिता, कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकारं सूत्रादिदा
Jain Education
a
l
For Private & Personel Use Only
Mw.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170