Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसू०
उच्छोलणाई आसाएमाणे जाव मणं उच्चावयं नियच्छइ विणिग्यायमावजइ चउत्था दुहसेज्जा" अगारवासो गृहवासः तमावसामि तत्र वर्ते संबाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमईनं तु पृष्टादेर्मलनमात्रं परि-| शब्दस्य धात्वर्थमात्रवृत्तित्वात् , गात्राभ्यङ्गस्तैलादिनाङ्गम्रक्षणं गात्रक्षालनमङ्गधावनमेतानि लभे न कश्चिन्निषेधतीति शेषंडू कण्ठ्यमिति चतुर्थी । तथा चतस्रश्चतुःसङ्ख्याकाः का इत्याह-संज्ञानानि संज्ञा असातवेदनीयमोहनीयकर्मोदयजन्याश्चेतना, विशेषास्ताश्चेमाः आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा च ४ । तत्राहारसंज्ञा आहाराभिलाषः, सा पुनश्चतुर्भिः स्थानरुत्पद्यते । तद्यथा-"ओमकोठ्याए १ छुहावयणिज्जस्स कम्मस्स उदएणं २ मईए ३ तदह्रोवओगेणं ४" अवमकोष्ठतया, रिक्तोदरतया, मत्या आहारकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेन सततमाहारचिन्तया।
भयसंज्ञा भयमोहनीयसंपाद्यो जीवपरिणामः, इयमपि चतुर्भिः स्थानैः समुत्पद्यते । तद्यथा-"हीणसत्तयाए १ भयनमोहणिज्जोदएणं २ मईए ३ तदह्रोवओगेणं ॥४॥" हीनसत्त्वतया सत्त्वाभावेन, मतिर्भयवार्ताश्रवणभीषणदर्शनादि-16
जनिता बुद्धिस्तया, तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । मैथुनसंज्ञा वेदोदयजनितो मैथुनाभिलाषः, 5 इयमपि चतुर्भिः स्थानरुत्पद्यते तद्यथा “चियमंससोणियाए १ वेयमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं४" चिते उपदूचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया, मत्या सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थो-6॥३६ ॥ हैपयोगेन मैथुनलक्षणार्थानुचिन्तनेनेति । परिग्रहसंज्ञा चारित्रमोहोदयजनितः परिग्रहाभिलाषः, इयमपि चतुर्भिः स्थानै-*
रुत्पद्यते तद्यथा-"अविमुत्तयाए १ चारित्तमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं ४” अविमुक्ततया सपरिग्रहतया
Jain Education
For Private Personel Use Only
Mis.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170