Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विधेयः,तत्र भदन्तः कल्याणः सुखश्चोच्यते तद्रूपत्वात्तद्वेतुत्वाद्वति, तथा भवस्य संसारस्यान्तो विनाशस्तेनाचार्येण समाश्रितसत्त्वानां क्रियत इति भवान्तकरत्वात् भवान्तः, तथा भयमिहपरलोकादानाकस्मादश्लोकाजीविकामरणभेदासप्तधा वक्ष्यमाणलक्षणमेतस्य सप्तविधभयस्य यमाचार्य प्राप्यान्तो भवति स भयान्त इति । एतच्च गुामन्त्रणं गुरुसाक्षिकैव व्रतप्रतिपत्तिः साध्वीतिज्ञापनार्थं सर्वशुभानुष्ठानगुरुतन्त्रताप्रतिपादनार्थ चेति । महच्च तद्वतं च तस्मिन्महाव्रते, महत्त्वं चास्य श्रावक सम्बन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गशताधिकारस्तच्चोपरिष्टाद्वक्ष्यामः। प्राणा इन्द्रियादयस्तेषामतिपातो विनाशः प्राणातिपातो जीवस्य महादुःखोत्पादनं नतु जीवातिपात एव तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्त्तनम् । भगवतोक्तमितिशेषः । यतश्चैवमत उपादेयमेतदिति विनि-15 श्चित्य सर्व निरवशेषं न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं, प्रतिपदमनुवृत्तिज्ञापनार्थ च पुनरस्योपन्यासः, प्राणातिपातं जीवितविनाशं प्रत्याख्यामि परिवर्जयामीत्यर्थः, अथवा प्रत्याचक्षे संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभि|धानं करोमीत्यर्थः । अनेन व्रतार्थपरिज्ञानादिगुणयुक्तो व्रताह इत्यावेदयति उक्तं च “पढिए कहिय अहिगय परिहर उवठ्ठावणाए कप्पोत्ति । छक्कं तिहिं विसुद्धं परिहर नवएण भेएण ॥१॥पडपासाउरमाई, दिहता हुंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु नेयनिहई पि ॥२॥ एयासिं लेसओ विवरणं-पढियाए सत्थ । (३००) परिनाए छज्जीवणियाए वा, तीए चेव कहियाए गुरूणा वक्खायाए, अहिंगयाए अत्थओ परिन्नायाए, सम्मं परिहरन्तो उवद्वावणाए कप्पो जोग्गो, परिहारमेव वक्खाणेइ-छक्कन्ति छज्जीवनिकाए, तिहिं मणवयकाएहिं, विसुद्धं परिहरइ नवएण
Jain Education in
For Private & Personel Use Only
Brainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170