Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ पाक्षिकसू० रसाश्च मधुरादिविशिष्टास्वादाः, गन्धाश्च स्रकन्दनादिदिव्यपरिमलाः, स्पर्शाश्च मृदुतूलीयोषिदङ्गादिस्पर्शास्ते तथा, तेषांक प्रविचारणा रागात्प्रतिसेवना, मैथुनस्याब्रह्मासेवनस्य, विरमणे एष उक्तोऽतिक्रमोऽतिचारस्तस्मादेतान्न कुर्यादिति हृदयमिति । परिग्रहव्रतमुररीकृत्याह| इच्छा मुच्छा य गेही य कला लोभे य दारुणे। परिग्गहस्स वेरमणे एस वुत्ते अइकमे ॥५॥ इच्छा मूर्छा च गृद्धिश्च काङ्क्षा लोभश्च दारुण इत्येकार्थानि अबुधबोधनायोपन्यस्तानि । अथवा इच्छा अनागतान्यतरार्थप्रार्थना, मूळ च हृतातीतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, अप्राप्त विविधार्थप्रार्थना कासा तद्रूपो लोभः काटालोभश्च, चशब्दाः समुच्चये किंविशिष्टो? दारुणस्तीव्रः, परिग्रहस्य विरमणे एष उक्तोऽतिक्रम इति पूर्ववत् ॥ षष्ठव्रतमुररीकृत्याह___ अइमत्ते य आहारे सूरखेत्ते य संकिए । राईभोयणस्स वेरमणे एस वुत्ते अइक्कमे ॥६॥ साधूनां हि कवलापेक्षया भोजनमानमिदं यदुत "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला" षड्भागकल्पितजठरापेक्षया त्विदं 'अद्धं असणस्स सर्वजणस्स कुज्जा दवस्स दो भागे । G |वाउपवियारणहा छब्भागं ऊणगं कुज्जा" ततश्चास्माच्छास्त्रीयभोजनप्रमाणादधिकोऽतिमात्रश्च पूर्ववदाहारो भोजनं भुक्त इति गम्यते, दिवापि हि समधिकभोजने कृते रात्री भुक्तानगन्धोद्गाराः प्रजायन्ते, वमनं वा कदाचित्, तत्रच रात्रिभोजन ॥३०॥ in Education m ana For Private & Personel Use Only vijainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170