Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
है वात्सत्त्वाः सोपक्रमायुषस्तिर्यमनुष्याः असंपूर्णप्राणभाजो द्वित्रिचतुरिन्द्रियाश्च तेषा, क्वाप्यमीषां परस्परमेवं विशेषो ।
दृश्यते यथा 'प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः' एका-11 थिकानि वैतान्यत्यादररक्षणीयताख्यापनाय नानादेशजविनेयानुग्रहाय प्रयुक्तानीति । एतेषां च अदुक्खणयाएत्ति अदु:खनतया अदुःखोत्पादनेन मानसिकासातानुदीरणेनेत्यर्थः । तथा अशोचनतया शोकानुत्पादनेन । तथा अजूरणतया शरीरजीर्णत्वाऽविधानेन, दृश्यन्ते चारम्भिणो जना भारवाहनाहारनिरोधकशलतांकुशारानिपातादिभिवृषभमहिषाश्वकरिकरभरासभादीनां शरीराणि जूरयन्तोऽतस्तदकरणेनेति । तया अपनतया स्वेदलालाश्रुजलक्षरणकारणपरिवर्जनेन । तथा अपीडनतया पादाद्यनवगाहनेन । तथा अपरितापतनया समन्ताच्छरीरसन्तापपरिहारतः । तथा अनवद्रावणतया उत्रासनकरणाभावेन मारणपरिहरणेन वा । किंचेदं प्राणातिपातविरमणपदं महाथ महान् प्रभूतोऽर्थः फलस्वरूपाद्यभि-12 धेयं यस्य तन्महार्थ महागोचरं । तथा महांश्चासौ गुणश्च महागुणः सकलगुणाधारत्वान्महाव्रतानामिति । तथा महान-18 तिशायी अनुभावः स्वर्गापवर्गप्रदानादिलक्षणं माहात्म्यं यस्य तन्महानुभावं । तथा महापुरुषैस्तीर्थकरगणधरादिभिरुत्तमनरैरनुचीर्ण एकदासेवनात्पश्चादप्यासेवितं महापुरुषानुचीर्ण । तथा परमर्षिभिस्तीर्थकरादिभिरेव देशितं भव्योपकाराय कथितं परमर्षिदेशितं । तथा प्रशस्तं अत्यन्तशुभं सकलकल्याणकलापकारणत्वात् यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाय शारीरमानसानेकक्लेशविलयाय, कर्मक्षयाय ज्ञानावरणाद्यदृष्टवियोगाय मोक्षाय पाठान्तरतो मोक्षतायै परमनिःश्रेयसायेत्यर्थः, बोधिलाभाय जन्मान्तरे सम्यक्त्वादिसद्धम्मप्राप्तये, संसारोत्तारणाय महाभीमभवभ्रमण
*****
*
HainEducation
For Private Personal use only
Levjainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170