Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ऽवसेयोऽन्यैरपि तीर्थकरगणधरैः प्ररूपितेति । यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी प्रज्ञप्तेति प्राह-तदा तीर्थकरगणधरैरेव देशितेत्ययमों द्रष्टव्यः । किंविशिष्टा सा इत्याह-रात्रिभोजनविरमणं निशिजेमनवर्जनं षष्ठं यस्यां सा रात्रिभोजनविरमणषष्ठा । अथ रात्रिभोजनविरमणपष्ठं पञ्चविधत्वमुपदर्शयन्नाह
तंजहा-सबाओ पाणाइवायाओ वेरमणं ।१ सवाओ मुसावयाओ वेरमणं । २सबाओ अदिन्नादाणाओ तिवेरमणांसबाओ मेहणाओ वेरमणांसवाओ परिग्गहाओवेरमणा५सबाओ राइभोयणाओवेरमणं ॥६॥
| तद्यथेत्युपदर्शनार्थः, सर्वस्मान्निरवशेषासस्थावरसूक्ष्मवादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् , क्षेत्रतस्त्रिलोकसम्भवात् ,कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतोरागद्वेषसमुत्थात् प्राणाना-1 मिन्द्रियोच्छासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति ॥१॥ तथा सर्वस्मात्सद्भावप्रतिषेधा १ ऽसद्भावोद्भावना २ र्थान्तरोक्ति ३ गर्दा ४ भेदात्कृतादिभेदाच्च, अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् , क्षेत्रतः सर्वलोकालोकगोचरात् ,कालतो|ऽतीतादे राज्यादिवर्तिनो वा, भावतः कषायनोकषायादिप्रभवात् मृषाऽलीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति ॥२॥ तथा सर्वस्मात्कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् । क्षेत्रतो ग्रामनगरारण्यादिसम्भवात् , कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् , अदत्तं स्वामिनाऽवितीर्ण तस्याऽऽदानं ग्रहणमदत्तादानं तस्माद्विरमणमिति ॥३॥ तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् , रूपरूप
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170