Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
थंभूतां! उदारां विशिष्टकर्मक्षयकारणत्वात्प्रधानां अत एव चादावियमेव प्रतिज्ञाता, अन्यथा श्रुतकीत्तर्नादेरप्यत्र करिप्यमाणत्वात् , अहमपि न केवलमन्ये साधव इत्यपिशब्दार्थः, उपस्थितः प्रवीभूतोऽभ्युद्यत इतियावत्, तां पूर्वोक्तविशेपणविशिष्टां महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, महत्त्वं चैतेषां सर्वजीवादिविषयेन महाविषयत्वात् । उक्तं च "पढमंमि सबजीवा, बीए चरिमे य सबदबाई । सेसा महबया खलु, तदेक्कदेसेण दवाणं॥१॥ति" तदेकदेसेणंति तेषां द्रव्याणामेकदेशेनेत्यर्थः। तथा यावज्जीवं त्रिविधं त्रिविधेनेतिप्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो ब्रतानि महाव्रतानीति । तेषामुच्चारणा समुत्कीर्तना महाव्रतोच्चारणा महतोच्चारणा वा तां कर्तुं विधातुमिति ॥ तत्रेदमादिसूत्रं| से किं तं महत्वयउच्चारणा ? महत्वयउच्चारणा पञ्चविहा पन्नता राईभोयणवेरमणछट्ठा ॥५॥
__“अथास्य सूत्रस्य कः प्रस्ताव इत्युच्यते प्रश्नसूत्रमिदं, एतत्त्वादावुपन्यस्यन्निदं ज्ञापयति, पृच्छतो मध्यस्थस्य बुद्धिमतोहार्थिनो विनेयस्य भगवदर्हदुपदिष्टतत्त्वप्ररूपणा कार्या नान्यस्य तथाचोक्तं "मध्यस्थो बुद्धिमानर्थी श्रोता पात्रमिति | | स्मृत" इति । पात्रं योग्योऽहाऽधिकारी चोच्यते तस्मा इदमप्यध्ययनं देयमिति । आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वत्रसत्त्वहिताय चोद्यतानां महापुरुषाणां किं योग्यायोग्यविभागनिरीक्षणेन, नहि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य दानक्रियायां प्रवर्त्तन्ते दयालव इति, अत्रोच्यते-ननु यत एव शुभाध्ययनप्रदानाधिकारः (रे) समभावव्यवस्थिताः सर्वसत्त्वहितोद्यताः महापुरुषाश्च गुरवोऽत एव योग्यायोग्यविभागनि
SUSISIRAAMATUSRAHA***
प. Jain Edu
२
For Private & Personel Use Only
(odjainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170