Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्षमा-सत्य-सन्तोष-परोपकारादीनि तु समाविष्टानि भवन्त्येव, सहैव निर्णयशक्तिः, कूटप्रश्ननिराकरणं, स्वक्षमतावर्धनं, संशोधनं, नवसर्जनं चेत्यादिकमपि समाविष्टं भवति । एतादृशा गुणा येन स्वजीवने प्रकटिताः स्युः स कदापि हीनं दुष्टं वा कार्यं नैव कुर्यादन्येषां च सहायभूत आधारभूतश्च सन् तेषामपि पथदर्शको भवेत् । सहैव राष्ट्रस्य हिताय जनतायाश्चाऽपि हितायाऽग्रेसरो भूत्वा प्रवर्तेत।
एतदेव शिक्षणस्य मौलं स्वरूपम् । किमेतादृक् शिक्षणं वयमस्माकं विद्यार्थिभ्यो दातुं बद्धकक्षा भविष्यामो वा ?
शरपूर्णिमा, वि.सं. २ ०७५
कल्याणकीर्तिविजयः
भावनगरम्
VIII

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100