Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वुत्तं च -
चित्तं अंतग्गयं दुटुं, तित्थजले न सुज्झइ।
जलेहिं बहुसो धोयं, सुरापत्तमिवाऽसुहं । एयं सव्वं मंतिमुहाओ सुणिऊण महीसेण आहविया सा जलच्छंट खिवंती निवसमीवम्मि समागया । सहाए उवरिं जलच्छंटं खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था। मारिज्जमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना। राया झियायइ - 'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जइ माणवी सिया तइया मारिजमाणा खणेण मरेज्जा । तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह । नूणं मए देवयाणं आसयणा विहिया। एयाओ पावाओ अहमयमो हं कह छुट्टिस्सं ?' चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्धं निवइस्स पुरओ दिप्पमाणाभरणा देवी होऊण पयपडिया।
भूवो वयासी - 'का असि तुमं ? किमटुं कत्तो य समागया ?' देवी अप्पणो पुव्वसंसारसरूवं साहित्था । 'भवओ पडिबोहटुं मए चंडालीरूवनिम्माणाइयं कयं ति तुं जाणाहि'। राया आह - 'देवी ! मए मिगयापमुहाइं बहूइं पावकम्माइं कयाइं, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ । तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्मं समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था' । तओ राया पच्चक्खं धम्मसरूवं दळूणं सज्जो सव्ववसणं चइंऊण धम्मम्मि दिढयरो संजाओ । देवी वएइ - 'नरिंद ! जीवदया सम्म पालणीआ'। जओ वुत्तं -
आसन्ने परमपए, पावेयव्वम्मि सयलकल्लाणे।
जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं ॥ एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूवनंदयाणं रयणदुगं समप्पिऊणं सग्गे गया । तओ पभिई चत्तवसणसत्तगो धम्मपरायणो भूवई सेयरयणमइयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं कारावित्था । वुत्तं च -
__ पासाओ पडिमा जत्ता, पइट्ठा य पहावणा।
__ अभउग्घोसणाईणि, महापुण्णाइं देहिणो॥ एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहि सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो। एवं विसुद्धभावणं एगग्गचित्तेणं भाविंतस्स तस्स सिवभूवस्स संतिजिणवरस्स पुरओ केवलनाणं होत्था। तइया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढविं पबोहिऊणं कमेण
85

Page Navigation
1 ... 95 96 97 98 99 100