Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
धीरभूवेण पदिण्णं सिरिसुंदरिं कन्नं सिवनरवई समहूसवं पाणिगहणेण अंगीकुणित्था। तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुव्वपयाणेण नियपुरम्मि समागओ । तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयंमि ठविया । सा पइदिणं सव्वण्णुणा वुत्तं जीवदयामइयं धम्मं कुणित्था । कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी। दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ। कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था । पुत्तस्स जम्ममहसवं किच्चा वीरो त्ति नामं कुणित्था । पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुव्व उल्लसंतदेहो वड्डित्था।
अन्नया सीलसालिणी सिरीमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था। सा सिरिमई देवी ओहिनाणाओ नियपुव्वभवं वियाणिऊणं नियकंतं सिवनरवइं बोहिउं इहं समागया। वुत्तं च -
पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ।
जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥ सिरिमई सुरी आहेडय-परदोह-मज्जपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था - 'मए मम पई एयाओ पावकम्माओ सिग्धं निवारणिज्जो' त्ति । एवं वियारित्ता कुरूवा चंडालरूवधारिणी मइलवत्था हत्थम्मि नरकवालं धारयंती मज्जं पिवंती मंसं भक्खंती सा सिरिमई देवी रायपहम्मि जलच्छंट कुणंती सणियं सणियं चलित्था। तइया सहामज्झसंठिओ महीवई तारिसिं विलयं दळूणं वयासी - ‘मंति ! एसा चंडाली मग्गम्मि जलच्छंट कहं विहेइ?' भूवाणाए मंतीसरो चंडालीपासम्मि गंतूणं वारिच्छंटाछंटणकारणं पुच्छित्था।
हत्थे नरकवालं ते, मइरामसभक्खिए। भूवो पुच्छेइ चंडालि!, मग्गे किं खिप्पए छडा? ॥ सहाए एच्च चंडाली, सुणते पुढवीसरे। वयासि त्ति तया चारुयमवयणभासिणी॥ कूडसक्खी मुसावाई, कयग्घो दिग्घरोसणो। कयाई चलिओ मग्गे, तेणेसा खिप्पए छडा॥ मंती वयासी - चंडाली!, मेवं वयाहि संपयं ।
चंडाला नहि सुझंति, जलेण हविया अवि। चंडाली वयासी
कूडसक्खी मुसावाई, कयग्यो दीहरोसणो। जलेण मजपाणाई, न सुज्झए कयावि य॥
84

Page Navigation
1 ... 94 95 96 97 98 99 100