SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ वुत्तं च - चित्तं अंतग्गयं दुटुं, तित्थजले न सुज्झइ। जलेहिं बहुसो धोयं, सुरापत्तमिवाऽसुहं । एयं सव्वं मंतिमुहाओ सुणिऊण महीसेण आहविया सा जलच्छंट खिवंती निवसमीवम्मि समागया । सहाए उवरिं जलच्छंटं खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था। मारिज्जमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना। राया झियायइ - 'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जइ माणवी सिया तइया मारिजमाणा खणेण मरेज्जा । तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह । नूणं मए देवयाणं आसयणा विहिया। एयाओ पावाओ अहमयमो हं कह छुट्टिस्सं ?' चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्धं निवइस्स पुरओ दिप्पमाणाभरणा देवी होऊण पयपडिया। भूवो वयासी - 'का असि तुमं ? किमटुं कत्तो य समागया ?' देवी अप्पणो पुव्वसंसारसरूवं साहित्था । 'भवओ पडिबोहटुं मए चंडालीरूवनिम्माणाइयं कयं ति तुं जाणाहि'। राया आह - 'देवी ! मए मिगयापमुहाइं बहूइं पावकम्माइं कयाइं, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ । तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्मं समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था' । तओ राया पच्चक्खं धम्मसरूवं दळूणं सज्जो सव्ववसणं चइंऊण धम्मम्मि दिढयरो संजाओ । देवी वएइ - 'नरिंद ! जीवदया सम्म पालणीआ'। जओ वुत्तं - आसन्ने परमपए, पावेयव्वम्मि सयलकल्लाणे। जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं ॥ एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूवनंदयाणं रयणदुगं समप्पिऊणं सग्गे गया । तओ पभिई चत्तवसणसत्तगो धम्मपरायणो भूवई सेयरयणमइयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं कारावित्था । वुत्तं च - __ पासाओ पडिमा जत्ता, पइट्ठा य पहावणा। __ अभउग्घोसणाईणि, महापुण्णाइं देहिणो॥ एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहि सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो। एवं विसुद्धभावणं एगग्गचित्तेणं भाविंतस्स तस्स सिवभूवस्स संतिजिणवरस्स पुरओ केवलनाणं होत्था। तइया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढविं पबोहिऊणं कमेण 85
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy