________________
कम्मक्खयाओ मुत्तिपुरि लहिंसु । वुत्तं च भावविसुद्धीए -
हत्थिं पि समारूढा, रिद्धिं दळूणं उसहसामिस्स। तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा॥ एवं जे भावणं भव्वा, भाविति सुद्धभावओ।
लहंते केवलं नाणं, ते किच्चा कम्मणो खयं ।। उवएसो
इह सिवनरिंदस्स, दिटुंतं भावजूसियं । सोच्चा भव्वा जिणच्चाए, जएह भावओ तह ॥ भावविसुद्धीए सिवनरिंदस्स कहा समत्ता॥
- विक्कमचरियाओ
*********
86