Page #1
--------------------------------------------------------------------------
________________ -नन्दनवनकल्पतरुः 43 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् । / / वि. सं. 2076 दक्षिणायनम् सङ्कलनम् पन्न्यासकल्याणकीर्तिविजयः गणी
Page #2
--------------------------------------------------------------------------
________________ 3 आर्थिकसौजन्यम् 'नन्दनवनकल्पतरोस्त्रयश्चत्वारिंश्याः शाखाया: प्रकाशनार्थं भावनगरसत्केन श्रीभावनगरजैन-श्वेताम्बर-मूर्तिपूजक-तपागच्छीयसङ्घन पूर्ण आर्थिकः सहयोगः कृतोऽस्तीति तदर्थं बहुशो धन्यवादाः ॥
Page #3
--------------------------------------------------------------------------
________________ मर्म गभीरम् - कल्याणकीर्तिविजयः यहूदीय एको धर्मगुरुः बालशेमाभिधः स्वीये रहस्यविद्यालये वसति स्म । स प्रत्यहं रात्रौ नद्यास्तटेऽटनं करोति स्म, कञ्चित् कालमुपविशति स्म, निशीथे च स्वनिवासं प्रत्यायाति स्म । एतेन तस्य मनःस्वास्थ्यं सदा समीचीनमवर्तत, ध्यानं च पुष्टं भवति स्म्। एकतो रात्रेर्गहनोऽन्धकारो अन्यतश्च नदीतटीया परमा शान्तिः । ईदृशे वातावरणे सहजतयैव मनः स्थिरीभवेत्, समाधिश्च सिध्येत् । स तत्र किमप्यकृत्वा केवलं स्वं स्वीयवृत्तीश्च साक्षितया निभालयति स्म । अयं क्रमो वर्षाणि यावदखण्डतया वरीवर्ति स्म । तस्य साधनाऽपि सर्वथाऽक्षुण्णतया प्रवर्तते स्म्। अथाऽन्यदा निशीथे स्वनिवासं प्रत्यागच्छन् बालशेमः केनचिद् dhanikagRharakSakeNa''hUtaH कथितश्च - "भो ! धर्मगुरो! यदि भवतो बाधा न स्यात् तदा किञ्चित् प्र्स्स्त्तुमिच्छामि। भवान् प्रत्यहं रात्रौ नदीतटं गत्वा मध्यरात्रे प्रतिनिवर्तते । बहुवारं मया bhavA~statra गच्छन् प्रत्यागच्छंश्च विलोकितः । कदाचिच्च भवतः पृष्ठत आगत्य, तत्र स्थित्वा भवान् किं करोतीत्यप्यवेक्षणं कृतम् । परं bhavA~stu केवलं निःशब्दतया नदीतटे उपविष्टो भवति । न किञ्चिदपि कुर्वन् दृश्यते । अतोऽहं ज्ञातुमिच्छामि यद् भवान् तत्र किं करोति ? भवतो निर्वाहः कथं भवति ? एवमुपवेशनेन भवता किं वा प्राप्यते ? तत्र किञ्चिद् रहस्यमिवास्ति वा ? कृपया मे जिज्ञासां shmytu"| बालशमेनोक्तं - "भो! अहं जानामि यद् भवान् मां प्रत्यहमवलोकयति, तथा मे पृष्ठत आगत्य मां च पर्यवेक्ष्य निर्गत इत्यपि मम ज्ञातचरमेव । अतो ममाऽपि भवादृश्येवोत्सुकताऽस्ति यत् को भवान्, किं वा भवतः कार्य्मिति"| दौवारिकेणोक्तं- "अहं त्वेकः सामान्यो घ्र्क्स्स्कोऽस्मि"| बालशेमेनोक्तं- "अहो प्रभो! कीदृशी भवतः करुणा ! अरे महानुभाव ! अहमपि भवादृशो रक्षक एवाऽस्मि" / रक्षक आह स्म - "भवत्कथनं नाऽवबुध्ये भोः! / यदि भवान् रक्षकोऽस्ति तर्हि रात्रौ नदीतटे उपविश्य किं वा रक्षणं कुर्वन्नस्ति !" / बालशेम उक्तवान् - "भोः सर्वोऽपि विशेषोऽत्रैवाऽस्ति । भवान् कस्यचिद् गृहे रक्षकत्वं समाचरति, तद्गृहे न केनचित् प्रवेष्टव्यमिति च सर्वकालं निभालयति । परमहं तु स्वस्यैव रक्षां कुर्वन् पर्यवेक्षे यत् कोस्त्ययं रक्षकः, किं करोति, कुत्र वा गच्छति, कथं वा जीवतीति, आजीवनं ममैतादृशमेव rkssktvm। svasyaiva rkssko'hmsmi"| "etat कार्यं तु सर्वथाऽद्भुतम् । किन्त्वेतदर्थं भवते वेतनं को वा दद्यात् ?" "भोः! अस्य कार्यस्य करणे मयाऽसीम आनन्दः प्राप्यते, चित्तनैर्मल्यं च सदा वर्तते । एतदेव । मत्कृते महद् वेतनम् । आर्थिकसाफल्यादप्येतस्मिन् कार्ये मे जीवनसार्थक्यं भवतीति नाऽन्यत् किन्य्चिदिच्छामि। "एवं वा ? तर्हि ममाऽपि तादृशं रक्षकत्वं शिक्षयतु येनाऽहमपि स्वरक्षकत्वं कुर्वे भवत्तुल्यतया च वेतनत्वेनाऽसीममानन्दं चित्तनैर्मल्यं च प्राप्नुयाम्" / ********
Page #4
--------------------------------------------------------------------------
________________ नन्दनवनकल्पतरुः 43 (षाण्मासिकी अयनपत्रिका) (दक्षिणायनम्) सङ्कलनम् पंन्यासः कल्याणकीर्तिविजयः प्रकाशनम् श्रीजैनग्रन्थप्रकाशनसमितिः, खम्भातः वि. सं. 2 076, ऐ.सं. 2019 मूल्यम् Rs125/ अस्मिन् जालपुटे upalabhyate - email : nandanavanakalpataru99@gmail.com प्राप्तिस्थानम् विजयनेमिसूरि ज्ञानशाला शासनसम्राट्भवनम् शेठ हठीसिंह केसरीसिंह वाडी शाहीबाग रोड, दिल्ली दरवाजा बहार अमदावाद 380001 फोन - 079-22168554, 9726590949 सम्पर्कसूत्रम् पं. कल्याणकीर्तिविजयः c/o Sandeep D Shah Plot #227, # 502 Balaji Sadan, Opp SIES School, KAS Road, King's Circle, Matunga, Mumbai 400019. Mo. 9820775295 मुद्रकः किरीट पटेलः क्रिश्ना ग्राफिक्स, अमदावाद-13 Mo.9898659902
Page #5
--------------------------------------------------------------------------
________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरूं, नु dvaactvaariNshcchaakhaabhiH| विस्तृतवपुषं दृष्ट्वा, विद्वत्कल्याणकीर्तिमाशासे । / गौरितिशब्दस्साधुः, तस्याऽपभ्रंशसम्भवा नाना। गायी-गावीत्याद्या, एतत् पातञ्जलं महाभाष्यम् । / यस्संस्कृतज्ञः प्रकृतिस्वभावः, षट्प्राकृतं तेन विभाव्नीय्म्। यत् प्राकृतं कल्पतरौ प्ररूढं, तस्याऽपि शिक्षाऽस्तु सुसंस्कृतेन । / प्राकृतशिक्षणकार्यं, त्वनुवादैस्संस्कृतेन शुद्धं स्यात् । भावानुवादमात्रं, भाषाशिक्षणसमीहितं न स्यात् । / प्राकृतनानारूपाण्यपि, वेद्यान्येव हि स्ण्स्कृत्ज्ञ्येन्। अत एवं पदमैत्री, भाषाभ्यासाय भूयतां भूयः । / पद्यस्य तादृशं वृत्तं, माऽनुवादे नियम्यताम् । अपभ्रंशस्य मूलं तु, प्रायो योज्यं हि संस्कृते । / यथा- नेमिसूरिस्तवे - वाणी जस्स मणप्पसायजणणी वक्खाणवेलुब्भवा संदेहोम्महणी सुधम्मपरमत्थोब्भावणी पाव्न्नी। एवं धम्मकहीतिलद्धबिरुदो वक्खाणवायप्फई वंदेमो जिणसासणुन्नैकरं तं नेमिसूरीसरम् । / वाणी यस्य मनःप्रसादजननी व्याख्यानवेलोद्भवा सन्देहोन्मथनी सुधर्मपरमार्थोद्भावनी पाव्नी। . एवं धर्मकथीति लब्धबिरुदो व्याख्यानवाचस्पतिः वन्दामहे जिनशासनोन्नतिकरं तं नेमिसूरीश्वरम् । / एवं - सिरिचंदरायचरिए - असंतोसी दिओ णट्ठो, संतोसी अ म्हीवी। सलज्जा गणिगा नट्ठा, निल्लज्जा य कुल्ण्ग्न्ना। असन्तोषी द्विजो नष्टः, सन्तोषी च म्हीप्तिः। सलज्जा गणिका नष्टा, निर्लज्जा च कुलान्ग्ग्ना॥ इति प्राचीना संस्कृतसूक्तिरेव प्राकृतेऽवतारिता । इदमनलङ्कृतमिव पद्यम् । अलङ्कृतं चाऽस्मद्गुरुपरम्परायां च पद्यम् - असन्तुष्टो द्विजो नष्टः सन्तुष्ट इव पार्थिवः । सलज्जा गणिका नष्टा, निर्लज्जेव कुलाङ्गना । /
Page #6
--------------------------------------------------------------------------
________________ भावानुवादो रमणीय एव, भाषानुवादोऽपि sushikssnnaay। भाषान्तरं वेद्यमहो महार्थं, यर्थं कथं वा रै-वत् सुवाच्यम् । / रविवद्-रतिमत् कमले कुसुमे रै-इत्यतुलं प्द्मेक्म्हो। रयिमप्यथ संस्कृतसङ्गतिकं दिशतीति विशेष उदाहरणम् ॥ यथा च द्याश्रये हेमकाव्ये - पहु सिरिनयरसिरीए जुज्जसि, जुप्पसि तिल्न्ग्ग्ल्च्छीए। जुज्जसि कंचिसिरीए, भुंजंतो दाहिणिं इण्हिं । / / प्रभो श्रीनगरश्रिया युज्यसे, युप्यसे त्रिलिन्ग्ग्ल्क्स्स्म्या। युज्यसे काञ्चीश्रिया, भुञ्जानो दक्षिणामाभिः । / चड्डिअनक्का मड्डियमहातडा ख्द्द्द्दिआखिलारामा। पन्नाडिअह्रदपङ्का तुज्झ चमूए कया रेवा । / छर्दितनका मर्दितमहातटा ख्न्न्द्दिताखिलारामा। प्रणाडितह्रदपङ्का तव चम्वा कृता रेवा ॥ इति । पण्डितनरेन्द्रचन्द्रात् भावो वृत्तानुवादतो जात्ः। भाषापदानुकूलं लिखितं रामेण किञ्चिदिव वेद्यम् । / नन्दनवनकल्पतरौ कवयित्र्यः संस्कृते भुलाः। दृश्यन्ते सरला अपि, भाषाक्षीरस्य दोहिनीष्विति शम् । / पालक्काडु-रवीन्द्रस्य वचनं श्लाघने परम् । प्राकृतं संस्कृतेनैवं योज्यतामनुवादतः । / ग्रन्थत्रयसमीक्षासु मन्मित्राणि त्रयो बुधाः। श्लाघिता नन्दनवन-कल्पतरुणेति प्रियं मम । / अणहिल्लनगरपरिचयविस्मयसुप्रीतहृदयोऽहम् । प्राचीननगरदर्शनलाभायाऽस्ति च समुत्सुको रामः । / यशस्तिलकचम्पूस्तु बाल्येऽधीता smgrtH। विश्वकोशसमा नागराजस्तस्याऽस्तु सारदा । / मर्मनर्मसु सन्तोषः श्लाघ्यो न खलु दण्डनम् । वाहनस्थापनस्थाने लिख्यतां वाक्यमुत्तमम् । / इति श्रीरामशर्माख्यो यदुशैलनिवास्यहम् । आदितो नन्दनवनकल्पतरुणाऽऽनन्दितोऽलिखत् । / इति राष्ट्रपतिप्रशस्तिभाजनं पञ्चभाषाकवितावल्लभः अरैयर् श्रीरामशर्मा
Page #7
--------------------------------------------------------------------------
________________ नन्दनवनकल्पतरोर्वाचत्वारिंशी शाखा पठिता । अद्यत्वे प्रायशो जना दूरवाणीलग्ना dRshynte। ज्ञातव्यानि कार्याणि i-मेल द्वारा ज्ञ्याय्न्ते। पत्रलेखनमपि नास्ति। सर्वं दूरवाणी-मुखेन क्रियन्ते । प्रास्ताविके पुस्तकवाचनस्य यन्महत्त्वमुक्तं तत्तु यथोपपन्नमेव । मोक्षयशा-श्रियः "क्षमा वीरस्य भूषणम्" इति लेखः सर्वेषु स्नेहिष्यामि इति मतिं दढीकरोति । येऽस्मासु निह्यन्ति तेऽप्यस्माभिः स्नेहनीयाः । नेदमेव, येऽस्मभ्यं द्रुह्यन्ति तेऽपि स्नेहितव्या अस्माभिः । एवंविधः स्नेहशीलो जन एव वीरः । श्रीकस्तूरसूरीश्वराणां जीवनवृत्तमिदम्प्रथमतया भवत्कीर्तितैस्तेषामवदानकैः परिचायितम् । यद्यपि तेषां प्राकृतभाषारचना नाऽवगताः, तथाऽपि तेषामेव संस्कृतभाषानिबद्धं "चन्द्रचरित्रम्" तु कुसुममनोहरं द्राक्षामधुरं चाऽस्तीति पठनादनुभूतम् । तत्तु सम्यगास्वादितम् । तत्र "बभूविवान्" इत्यादयोऽपरिचिताः प्रयोगा अपि दृष्टाः । अन्याः कथाः हृद्य्न्ग्ग्माः। "शाखाच्छेदः" इति कथायां श्येनस्य निकषा इति प्रयोगः दृष्टः । निकषायोगे द्वितीया - इति श्रुतम् । (श्येनं निक्स्सा?)| संस्कृतानुवादेन प्राकृतद्व्याश्रय-महाकाव्यभागश्च आस्वादित्ः। रवीन्द्रः पालक्काडु ****** सादरं प्र्न्न्त्य्ः। पुस्तकं सारस्वतम् । सरस्वत्याः प्रसादजम् । सुज्ञानां सारस्वतावतारः पुस्तके । प्रज्ञायाः परिपाकश्चाऽपि पुस्तके । निरन्तरपठनेन, सूक्ष्मावलोकनेन, नानाविधानुभवेन च समृद्धां स्वकीयां प्रज्ञां शब्दतोऽवतारयन्ति सुज्ञ्याः। यद्यपि, वक्तव्येऽपि शब्दाः प्रयुक्ताः स्युस्तथाऽपि तत्र शैथिल्यस्य स्म्भाव्ना। अन्यतः कस्मिन्नप्येकस्मिन् विषये, स्वस्थतयाकृते ध्याने, यः परिपाकः prasphurati, sa eva pustake prstuuyte| Writing Makes a man perfect. lekhanena जनः परिपक्वो भवति, यद्यन्यथा वाच्यं तदा, परिपक्वो जन एव लेखको भ्व्ति। अतः शास्त्रज्ञानसम्पन्नानां स्वानुभवसमृद्धानां तर्कादिभिः परीक्षितविषयाणां देशिकचरणानां कृपया प्राप्तः पुस्तक-प्रसादः, प्रासादिकः प्रोन्नतिकरश्च भवति । सम्प्राप्य पुस्तकं प्रीत्या, स्व्जिज्ञ्यासानुरूप्त्ः। पठंश्चाऽवगत्य प्रीतः, विशिष्टश्शोभते नरः । /
Page #8
--------------------------------------------------------------------------
________________ पुस्तकस्था परा विद्या, प्राप्या किं पठनं विना ? / कृत्वैव भोजनं भ्रातः !, तृप्तिश्शक्तिश्च लभ्यते । अस्तु पुस्तकप्रीतिरस्माकम् । डो.वासुदेव वि. पाठकः 'वागर्थः' ***** यथायोग्ये यथायोग्यं, तथैव च य्थाप्ले। यद्याप्तं पुस्तकं योग्यं, तर्हि क्ल्प्त्रुप्र्भा। महाकविना कालिदासेन रघुवंशस्याऽऽरम्भे सम्यग्विचार्य कृता वन्दना पार्वतीपरमेश्वरयोः । तत्र, वागर्थाविव सम्पृक्तौ तौ, इति निवेदितम् । अपेक्षाऽप्यस्ति 'वागर्थप्रतिपत्तये' / एवं जाते, जायते शब्दपाकस्य काव्यम् । तादृशान्येव काव्यानि जीवन्ति । सुदीर्घकालात् प्राप्तानि तादृशानि काव्यानि, अस्माकं ज्ञानवृद्ध्यर्थं, तदनु च सविशेषां साहित्यसमृद्धिमानेतुमपि कल्पवृक्षसदृशानि भ्व्न्ति। नवं नवं ज्ञानं विज्ञानं च तत्र तत्र सन्दृश्यते पुस्तकेषु । सुचारुतया सगृहीतं सम्यक्तया शनैः शनैः पठ्यमानं च तद् वैचारिकी सम्पत्तिं जनयत्यभिव्यक्त्यर्थं च सामर्थ्यं प्रददाति । समग्रा चैषा चर्चा, निर्दिष्टे श्लोके निवेदिता सार्त्ः। प्रवर्तिता एषा प्रथा समग्रस्य समाजस्य कृते, जनयति नन्दनवन-सौख्यं, परमानन्दं च जनयति । एतदर्थं वाचनप्रवृत्तिप्रोत्साहका गुरवः सबहुमानं प्रणम्यन्ते । फलतः तपः सारस्वतं नः स्याद्, विवृद्धं संस्कृताश्रितम् । गुरूणामाशिषा चैव, प्रीतिरस्तु प्रात्प्रा॥ गरिमा देशिकानां या, भवति प्रेर्न्नात्मिका। लोपस्तस्याः कदाप्येव, न भवेदिति प्राप्यते । / इति शम् ॥ डो.वासुदेव वि. पाठकः 'वागर्थः' ****** भवद्भिः प्रेषितं नन्दनवनकल्पतरोः 42तममकं प्राप्तवानहम् । एतच्छलाघार्थं मम शब्दकोशे शब्द एव नास्ति । देवभाषोत्थाने भवतां योगदानमप्रतिममस्ति । मम पक्षतो नैकाः शुभाशयाः प्रेस्स्यामि। डओं. राजेन्द्र जोशी, लोहारदा (जि. देवास, म.प्र.)
Page #9
--------------------------------------------------------------------------
________________ अद्यत्वे, अस्माकं देशे शिक्षणस्य (प्रास्ताविकम)) स्तरः शनैः शनैस्तथा निम्नो जातोऽस्ति यथा शालेया ध्ययनानन्तरं पित्रादिभिरुत्तमशिक्षणार्थं बहवो विद्यार्थिनो विदेशेषु प्रेष्यन्ते । शालेयाध्ययनस्याऽपीयमेव परिस्थितिः । एतत्त्वन्यद् यत् प्रायशो देशे सर्वत्र बहुधा विश्वविद्यालया महाविद्यालयाः शालाश्चाऽर्थार्जनायाऽनिवार्यां पदवीं दातुं तु समर्था एवेति कृत्वा विद्यार्थिभिः सङ्कीर्णा दरीदृश्यन्ते । परं ज्ञानार्जनं, विकासः सर्जनात्मकता, विचारशक्तिरित्यादिभिः परिपूर्णमेकं समुज्वलं भावि निर्मातुं त्वेते महाविद्यालया विश्वविद्यालया वा सर्वथाऽसमर्था एव । यतो बहुशो सामान्या जनाः शिक्षणक्षेत्रीयाश्चाऽपि जनाः शिक्षणं नाम किमिति सर्वथा न जानन्ति, नाऽपि च शिक्षणविषये गभीरं विचारं कर्तुं सज्जाः । यदि जीवने किमप्युच्चतरं ध्येयं साधनीयं, जनोपयोगि वा किमपि कार्यं कर्तव्यं तदा शिक्षणं - वास्तवं शिक्षणं किमित्येतत् सर्वथा स्पषटतया पूर्णतया च ज्ञातव्यं बोद्धव्यं च, तदनु च तद्बोधानुसारमेव च विद्यालयादीनां संरचना कर्तव्या - इत्येतत् सर्वथाऽऽवश्यकमनिवार्य चाऽपि। यदि वयमेतस्यां दिशि सज्जतयाऽग्रेसरीभवामस्तदैव शनैः शनैरस्माकं राष्ट्रेऽपि नालन्दातक्षशिलादिसदृशा विश्वविद्यालया पुनरपि विनिर्मीयेरन् पुनरपि च देशविदेशेभ्यो विद्यार्थिनां प्रवाहो भारतं प्रति प्रवहेत् । परन्त्वेतदर्थं मूलादेव विचारविमर्श कृत्वा स्पष्टो बोधः प्राप्तव्य एव । स्पष्टो बोधो यदि प्राप्येत तदाऽर्धं युद्धं तु जितमेवाऽस्माभिः । यतो मूलं यदि दृढं स्यात् तदैव भवनं सुस्थिरं चिरस्थायि च सम्भवेत् । किन्तु वयं भारतीया ह्यद्यत्वे विचारणमेव विस्मृतवन्त इति प्रतिभाति । ततश्च सम्यग्बोधो नैव प्राप्येत । फलतश्च विचाररहिता दिङ्मूढाश्च सर्वेऽपि वयं कुमार्गे विपरीतदिशि चैव प्रतिष्ठामहे । अतः स्पष्टो बोधः सर्वथाऽऽवश्यक एव, तदर्थं च विशदो विचारोऽपि करणीय एव्॥ तत्र च, शिक्षणं यस्मै दातव्यं स मनुष्यः (विद्यार्थी) नैकेषां तत्त्वानां सम्मेलनमस्ति । तत्रापि द्वे तत्त्वे सर्वथा प्रकटिते प्रसिद्धे च - शरीरमन्तःकरणं च । शरीरं तु सर्वविदितमेव । अन्तःकरणं च - चित्तं,मनः, हृदयं, बुद्धिः,अहङ्कार इत्यादिभिः सज्ञाभिरस्माकं परिचितमेव । शरीरस्य यथायोग्यं शिक्षाभिर्व्यायामादिरूपाभिर्विकासनं शिक्षणस्य प्रथमं सोपानम् । एतच्च शिक्षणस्याऽतीव लघुर्भागो भवेत् । बृहद्भागस्त्वन्तःकरणस्य विकास्ः। तत्र, चित्त-मनसोः शुद्धीकरणं, सूक्ष्मीकरणं, स्थिरीकरणं, प्राञ्जलीकरणं चाऽऽवश्यकम् । एतेषु नैतिकमूल्यानि prema VII
Page #10
--------------------------------------------------------------------------
________________ क्षमा-सत्य-सन्तोष-परोपकारादीनि तु समाविष्टानि भवन्त्येव, सहैव निर्णयशक्तिः, कूटप्रश्ननिराकरणं, स्वक्षमतावर्धनं, संशोधनं, नवसर्जनं चेत्यादिकमपि समाविष्टं भवति । एतादृशा गुणा येन स्वजीवने प्रकटिताः स्युः स कदापि हीनं दुष्टं वा कार्यं नैव कुर्यादन्येषां च सहायभूत आधारभूतश्च सन् तेषामपि पथदर्शको भवेत् । सहैव राष्ट्रस्य हिताय जनतायाश्चाऽपि हितायाऽग्रेसरो भूत्वा प्र्व्र्तेत्। एतदेव शिक्षणस्य मौलं स्वरूपम् । किमेतादृक् शिक्षणं वयमस्माकं विद्यार्थिभ्यो दातुं बद्धकक्षा भविष्यामो वा ? शरपूर्णिमा, वि.सं. 2 075 कल्याणकीर्तिविजयः भावनगरम् VIII
Page #11
--------------------------------------------------------------------------
________________ कृतिः पृष्ठम् पञ्चपरमेष्ठिस्तुतिः श्रीफलवर्द्धिपार्श्वनाथमाहात्म्यमहाकाव्यम् श्रीगौतमस्वामिस्तुतिः अभिराजगलज्जलिकात्रयम् सुभाषितानि वन्दे मे मातरम् ग्रन्थसमीक्षा सूर्योदयं सूरिवरं प्रणौमि आधुनिकहिन्दुविधिः अनुक्रमः कर्ता स्व.पू.आचार्यश्रीविजयधर्मधुरन्धरसूरयः वाचकश्रीसहजकीर्तिगणी मुनितारकचन्द्रसागरः प्रा.अभिराजराजेन्द्रमिश्रः प्रा.वासुदेवः वि. पाठकः प्रा.वासुदेवः वि. पाठकः कल्याणकीर्तिविजयः DA.रूपनारायणपाण्डेयः .कथा . भवनिस्तारकथा(चम्पूकथा) संस्कारप्रपा भिक्षुः अखण्डानन्दः भक्तिभावः श्रेष्ठः रामो यं त्यजेत् तं का वा रक्षेत् ? दृष्टिः समयस्य मूल्यम् स्थिरता वेषस्य माहात्म्यम् मर्म नर्म प्राकृतविभागः प्राकृतद्याश्रयमहाकाव्यम् (संस्कृतानुवादः) पाइयविन्नाणकहा मुनितारकचन्द्रसागरः मुनिअक्षयरत्नविजयः मुनिराजयशविजयः सा.ध्यानरसाश्रीः सा.हंसलेखाश्रीः सा.तत्त्वनन्दिताश्रीः सा.श्रुतलोचनाश्रीः सा.निसर्गप्रज्ञाश्रीः सा.निसर्गप्रज्ञाश्रीः कल्याणकीर्तिविजयः पं.नरेन्द्रचन्द्र-झा स्व.आचार्याः श्रीविजयकस्तूरसूरयः 76
Page #12
--------------------------------------------------------------------------
________________ आर्थिकसौजन्यम् नन्दनवनकल्पतरोत्रयश्चत्वारिंश्याः शाखायाः प्रकाशनार्थ भावनगरसत्केन श्रीसीमन्धर-ट्रस्ट-(क्रेसन्ट)-इत्यनेन आर्थिकः सहयोगः कृतोऽस्तीति तदर्थ बहुशो ध्न्य्वादाः॥
Page #13
--------------------------------------------------------------------------
________________ पञ्चपरमेष्ठिस्तुतिः - स्व.आचार्याः श्रीविजयधर्मधुरन्धरसूरयः नमो जिनेशाय महेश्वराय, संसारवारांनिधितारकाय / द्वेषात्मदावानलवारिदाय, रागस्वरूपाब्दसमीरणाय / / 1 / / सिद्धाय बुद्धाय भवान्तकाय, सिद्धीन्दिरावक्षसि कौस्तुभाय / कर्माष्टकाष्ठोज्वलितानलाय, नमोस्तु लोकाग्रसनातनाय / / 2 / / दुर्वादिवित्रासनसिंहकल्पान्, श्रीतीर्थकृच्छासनवर्यकल्पान् / सङ्घोन्नतिं कुर्वत इष्टरूपान्, सूरीश्वरान् नौमि विशिष्टभूपान् / / 3 / / अधीतजैनागमबुद्धबोधा, विध्वस्तमिथ्यातिमिरावरोधाः / सदा प्रसन्ना वचनोच्चकेन्द्राः, जयन्ति विश्वेश्वरवाचकेन्द्राः / / 4 / / मुनिः परः स्तौमि मुनि सदर्थं, मोक्षैकमार्गो मुनिना प्रवाहितः / नमोस्तु नित्यं मुनये मुनेः शं, मुनेः परा चिन्नु मुनौ शमः स्यात् / / 5 / / *****
Page #14
--------------------------------------------------------------------------
________________ श्रीफलवर्द्धिपार्श्वनाथमाहात्म्यमहाकाव्यम् . वाचकश्रीसहजकीर्तिगणी [1] स्तुतिफलाविर्भावकः प्रथमः सर्गः श्रीभर्तुर्धरणेन्द्रपद्मसवितुर्भव्यावलीरक्षितु - हन्तुः कर्मततेर्विधातुरमरश्रीशान्तिमुक्तिश्रियाम् । नेतुर्गच्छपतेः प्रहर्तुरशिवासातस्य सातात्मनः कर्तुं पार्श्वजिनेशितुः स्तुतिमहं यत्नं विधास्येऽभितः । / 1 / / प्रासादं यदि रोहति स्वयमसावभ्रंलिहं मान्व्ः। श्रोणोऽहेर्वदनं चुचुम्बिषति ना मन्त्रादिहीनो य्दि। पापो गच्छति मोक्षमक्षतकलिः श्लोकं यदि प्राप्नुयाद् विश्वाधीशगुणस्तुतिं तव तदा कर्तुं समर्थः शठः । / 2 / / यद्येवं हि तथापि निर्गुणमतिः स्तोष्ये भवन्तं किल प्रेक्ष्य प्राक्तनवृद्धसूरिरचनां स्तोत्रस्य तेऽनेकशः । अध्वज्ञोऽध्वनि याति निश्चलमनाः पृच्छंस्तथा ना परः । किं यातीह समीहितार्थघटना तुल्या भवेन्नोभयोः । / 3 / / दुःखानां च्युतिरस्मृतिः kssitittey'tsRssttiraapdgteH| सृष्टिः सर्वगुणस्य ल्ब्धिनिक्र्स्याऽऽकृस्स्त्तिर्त्युत्त्मा। वृष्टिः पुण्यजलस्य केवलरमामृष्टिः सतां जायते यस्यास्तां परमां स्तुतिं जिनपतेर्भक्त्या करिष्ये भृशम् । / 4 / / ऋद्धिं या कुरुते सुरा विदधते यां तां लभन्ते यया यस्यै के स्पृहयन्ति नो भवजलं यस्यास्तरन्ति क्षितौ । यस्याः शक्तिरभूत् परा गुणगणो यस्यां श्रितः सम्मतः सा जीयाद् महती सती गुणवती पार्श्व ! त्वदीया स्तुतिः । / 5 / / मुक्तिं केऽपि सुरेश्वरत्वमपि के सर्वार्थसिद्धिं च के चक्रित्वं च तदर्धवैभवमपि ये प्राप्य स्तुतेस्ते ज्ञाः।
Page #15
--------------------------------------------------------------------------
________________ राजन्ते किमसौ विभिन्नफलदा जाता न चित्रं प्रभो ! यद्वा भूमिगता विचित्रफलदा तोयावली मेघजा । / 6 / / दादेति स्वधनं क्रियां सुविशदां यश्चर्करीति क्षितौ । वावक्ति प्रवरं वचः परधनं तो जर्गृहीति प्रियम् । पारक्यां न च वावशीति ललनां मूछौ~ विदाधेति नो द्रव्ये स्वेऽपि न बोभुजीति निशि यस्त्यक्ताभिलाषः सृतौ । / 7 / / वामेयस्तुतिमन्तरेण स जनः स्वार्थं न पूर्ण स्वकं ___सासाधीति सुभिक्षमत्रि विपुलं वर्षां विना स्त्स्व्पि। पृथ्व्यां भूरिजलाशयेषु वचने काये तथा मानसे । ___ ज्ञात्वैवं फलमुत्तमं स्तुतिविधौ जातोद्यमः साम्प्रतम् ॥8।युग्म्म्॥ स्वर्गो या परिरंरमीति विवरेऽप्याजङ्गमीति स्वतो लोकेऽमुत्र सरीसरीति न कदा कुत्रापि जार्गृद्धि या। आनन्दं वितरीतरीति जगतो लालब्धि कीर्तिं परां . किं किं नाथ ! तव स्तुतेस्तनुधिया सद्वर्णनं वर्ण्यते । / 9 / / एतां प्राप्य जनो वृथा धनकृते देशान्तरं भ्राम्यति ____ कलाम्यत्यत्र कथं तनूद्भवकृते ताम्यत्यहो ! स्त्रीकृते । सर्वं यच्छति कामितार्थमचिरादेषा समासेविता लोके कल्पलतेव सत्यवचनं जानीत भो ! मामकम् ॥ 10 ॥ इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महकाव्ये स्तुतिफलाविर्भावकः प्रथमः सर्गः । / देश-नगरी-भूप-राज्ञीवर्णनस्वरूपः __ द्वितीयः सर्गः नामस्तुतिश्रवणमेव करोति सौख्यं ___पापं क्षणोति चरितस्य कृतिस्तु दूरे। पीतिर्जलस्य तृषितस्य यथा जिनेश - स्थाने जलस्रवणमेव समाधिहेतुः । / 1 / /
Page #16
--------------------------------------------------------------------------
________________ एवं विमृश्य जिननायक ! तावकीनं स्वस्मै हिताय विदितं चरितं करिष्ये । वाणिज्यमत्र वणिगेव यथैक्ष्य लाभं किं किं जनो हितपरो न हितं करोति ? / / 2 / / जैनं चरित्रमिदमस्ति विचिन्त्य पूतं श्रोतव्यमत्र विदुषां ननु नो शठोक्तम् । काचस्य खण्डमिव काञ्चनमध्यमग्नं __ ग्राह्यं भवेत् सुमनसां तदभेदबुद्ध्या । / 3 / / ये दुर्धियो विपुलमत्सरिणोऽगुणज्ञा स्त्यक्ष्यन्ति काञ्चनमपि ते व्य्तिरेक्बुद्ध्या। अन्नं सुतृप्तिजनकं लवणैकदेशं मन्दास्त्यजन्ति सुधियः पुनराद्रियन्ते । / 4 / / कासीति देश इह भारतवर्षमध्ये गङ्गासरित् प्रतिदिनं यमसौ सिस्सेवे। मन्ये समृद्ध इति भावमुपागतेयं । तुष्टः परं किमपि मे परिदास्यतीति । / 5 / / वाराणसीति नगरी न गरीयसीति यस्माज्जडं वहति नो सुधियो नरांश्च । अस्या विचिन्त्य परितः परिवेष्ट्य सेवां गङ्गा करोति सततं परिनिर्जितेव । / 6 / / यद्वा महापुरुषयोनिरियं सदैव प्रेक्ष्या मया सुकृतदा जलदेन काले। धौतक्रमाक्रमजलेन पवित्रिताङ्गी यद्वा गतेन मयि तां भविताऽस्मि सेवे । / 7 / / अस्यास्तु सङ्गममहं सुतरमवाप्य विश्वत्रयी सवनमाननपूजनाभिः । जाता प्रसिद्धिमतुलां किल तीर्थभूतां सत्सङ्गमो भवति सत्फलदो हि नित्यम् ॥ 8 ॥ अश्वा रथाः करटिनो बहुपत्तयश्च राजन्ति यस्य निलयेष्वथ नामधेयम् ।
Page #17
--------------------------------------------------------------------------
________________ भूपाश्वसेन इति रूढिवशाद् बभूव नाऽर्वथमर्थपरिवारविराजमानम् । / 9 / / भूतानि पञ्च जलदो रवि-सोम-भौमाः सौम्यो गुरुः कवि-शनी shikhi-सैण्हिकेयौ। सर्वेऽपि राजति नृपे समतामवापु राधिक्यहीनमपहाय गतेर्गुणानाम् ॥ 10 ॥ वैरं कुमार्गगमनं धननाथ ईति वर्षात्ययः कुमतिरतिरनीतिबन्धः । मारिर्वियोग-कलहौ विविधाश्च रोगा स्तस्मिन् नृपे जगति शासति नाशमीयुः । / 11 / / पुत्री धनी वितरणी प्रशमी गुणी ही धर्मी प्रसन्नहृदयी सुनयी विवेकी। तीर्थी परार्थविजयी सुमती जयी च लोकोऽस्ति शासति नृपे न च नञ्समासः । / 12 / / हिंसा हृषीकमनसो रसतो व्यलीकं चौर्यं सदा परगुणस्य प्रिग्र्होऽपि। मिथ्यामतेरहरहः परिखण्डनं च राज्यं प्रशासति नृपे सकृपे विदर्प । / 13 / / आजन्मतः सुमति-सद्गतिभागधेय - लावण्यरूपघटना च क्लाक्लाप्ः। तस्या विधूततमसोऽजनि वृद्धिमासीद् वामेति नाम महिषी सुमुखी नृपस्य । / 14 / / आजन्मतोऽपि तनुवाग् हृदयेषु यस्याः साहाय्यमाप्य वसति स्म सुखं गुणानाम् । शीलं सलीलमतुलश्रि ततः प्रभुत्वं लेभे स्वशक्तिवशतः सकलेषु तेषु । / 15 / / इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये देश-नगरी-भूप-राज्ञीवर्णनस्वरूपो द्वितीयः सर्गः । /
Page #18
--------------------------------------------------------------------------
________________ [3] च्यवन-जन्म-सूर्योदयवर्णनात्मकः तृतीयः सर्गः अथ नागपतिप्रणतो मरुतां, सुखतामनुभूय चिरं विर्त्ः। जनितोत्तमतीर्थकरोच्चपदोऽजनि राजकुले विमले विमले ॥ 1 ॥ महिषीसुखगर्भगतः शुशुभे, सरसीतमराल इवाऽद्रित्त्ते। सुरसाल इवोत्तमशुक्तिपुटेऽक्षतमौक्तिकवत् शुशुभे तविषे । / 2 / / धरणीरमणी नृपतेर्महिषी, तनये सनये प्रिवृद्धिमिते। गरभे ववृधे धन-सस्यगणैः, परिमुच्य विरोधमुक्तिभवम् । / 3 / / दिवसे दिवसे स्ववशं नयते, क्षितिमण्डलमत्तगजाश्व-रथैः । नृपचक्रमवक्रगतिः स्म नयी, सदयः सदयः सदयः स्द्य्ः॥4॥ हृदये हितवृत्तिरतं वचनेऽहतिरुत्तमपाणिपुटे sughtte। नृपतेरिह भूवलये सुयशो, रमते रमते रमते रमते । / 5 / / तरणावथ मेषमिते सवृषे, भपतौ च कुजे मकरं मिलिते। शशिजेऽत्र कनीं परिभुक्तवति, धिषणे शुभकर्कपथं प्रथिते । / 6 / / पृथुरोमरते किल दैत्यगुरौ, रविजे च तुलाप्रिभोग्मिते। समये परिपूर्णनिशीथकले, परिवर्धितपुण्यमनोरथके । / 7 / / सकले सकलेऽपि समृद्धिमिते, सति राजकुले विपुले म्हिस्सी। असिते च सहस्यदिने दशमी, शुभनाम्नि सती सुषुवे तनयम् ॥ 8 ॥ पशु-नारक-पञ्चजना निमिषा, हृदयोत्थमलं सुख्मापुर्मी। भुवनं मुमुदे धन-धान्य-सुत-प्रकरोत्तमबन्धुरबन्धुजनम् । / 9 / / समदं रतिकेलिपरं विहगं, कृत्कोक्कुल्प्र्म्द्प्र्क्र्ः। दिततामसलोकविचारपथः, पथिकप्रथितागमकर्मकलः ॥ 10 ॥ विदधजिनपार्श्वमुखं विमुखं, भवतः kimu tkssitumstmlm| दिनकृत्वमिति स्वकमर्थयुतं, कथयन्नभिधानमहीनरुचिः । / 11 / / कमलौघमलं सुपरागकलं, सलिलं च विसारकुलं सकलम् । गतनिद्रविकाशमुखं विदधत्, परितोषसुपोषवनं सघनम् ॥ 12 ॥
Page #19
--------------------------------------------------------------------------
________________ कुवलं कुबलं परिशोकयुतं, कृतकौशिकपक्षपराभिभवः । कुरुते हि समर्थजनो निजकं, परकं सुसमृद्धिमवृद्धिपरम् । / 13 / / अरुणाक्षमुखः प्रतिपक्षमिवोद्दलति स्म तमःप्रसरं वित्माः। उदयाद्रिगजं रविरात्तजयः, श्रयति स्म तदोषसि चाऽऽशुगतिः । / 14 / / पञ्चभिः कुलकम् । / तोटकच्छन्दः । / इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये च्यवन-जन्म-सूर्योदयवर्णनात्मकः तृतीयः srgH॥ ***** बालक्रीडावर्णनात्मकः चतुर्थः सर्गः प्रातराशीर्वचःश्रेणिसज्जल्पनं, तूर्यघोषोन्मं गीत्गान्प्रिय्म्। राजसद्म प्रभाप्रेमपात्रं बभौ, दीयमाना प्रमाणोत्तमस्पर्शनम् ॥ 1 ॥ ज्ञातपुत्रावतारोऽथ भूमीधवोऽमन्यताऽऽत्मानमुच्चैःफलप्रापिणम् । वृद्धशाखीव सम्पूर्णराज्यस्थितिर्नाऽस्ति पुत्रात् समं संसृतौ सत्फलम् ॥ 2 / / रत्नगर्भेति नामाऽजनिष्ट प्रियं, सार्थकं सद्धरावत् प्रमाणं म्म्। जातहर्षेति वामाऽपि भ; समं, नास्ति सूनोः समं भूषणं हि स्त्रियाः । / 3 / / दत्तपार्श्वेति नामा प्रभुः प्रत्यहं, वर्धमानः प्रमोदेन पित्रोरिव । निर्जरालीभिरङ्काङ्कमध्यस्थितः, कल्पवृक्षो यथा पञ्चभिर्मातृभिः ॥ 4 ॥
Page #20
--------------------------------------------------------------------------
________________ केलिभिः क्रीडति स्माऽऽत्मतुल्यैः समं, बालकैर्बालभावो न चाऽस्ति प्र्भौ। ज्ञानरत्नत्रयाली न पुण्यात्मनि, प्रेम पित्रोः परं वर्द्धतां केवलम् । / 5 / / घुर्घरीणां क्रमस्थायिनीतं रवो, मातृ-पित्रोर्मुदं स्न्त्तानाऽधिकाम्। मोहराजः प्रभोरग्रतः स्म च्छलं, संविधाय स्वकं वीर्यमाज्ञीप्सति ॥ 6 ॥ अर्भकं क्रोडदेशे समेतं प्रसूः, रन्तुकामं चुचुम्ब स्मितं हर्षभाक् । ज्ञातमेतत् प्रभुर्मोहदस्युं स्वयं, प्राप्नुवन्तं हसत्येव तं तं क्षणम् । / 7 / / जातु बालं विभूष्याऽमितैर्भूषणैः, स्कन्धमारोप्य च क्रीडयन्ति स्म तम् । ज्ञापयन्त्यो जनान् पुण्यमच्छं यशो, भूधवस्याऽस्य वंशस्य सन्मूर्तिमत् । / 8 / / जातु तं बालकं स्वर्णभूषावृतं, राजदन्तावलस्योत्तमाङ्गस्थितम् । राजमार्गे भ्रमन्तं नदत्तूर्यकं, नागरं नागरा एवमस्ताविषुः । / 9 / / धायिनं शुद्धरत्नत्रयस्याऽधिकं, त्रायिणं सत्त्वसङ्घस्य स्ण्यायिन्म्। मोक्षसौख्याध्वनः सायिनं कर्मणां बालपर्यायिणं त्वां सुसेवामहे । / 10 / / - स्रग्विणीच्छन्दः । / बालक्रीडामपरिमितिकामेवमादर्श्य पित्रो - मोहस्पर्शी समयरसिकां लौकिकाचारवृत्तिम् । कान्ता कान्तं मदनजननं लब्धलावण्यभोगं सीमायातं कमनशमनो यौवनं प्राप नाथ । / 11 / / इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये बालक्रीडावर्णनात्मकश्चतुर्थः सर्गः । / यौवनवर्णन-तत्समयाचारवर्णनात्मकः पञ्चमः सर्गः विलोक्य क्षमानायकं मोहवस्तु द्विषं शङ्कमानो जगामाङ्गमध्यम् । प्रभोर्यौवनाक्रान्तचित्तो मनोजः स्फुरन्मन्त्रिणो मन्त्रहूतो यथाऽहिः ॥ 1 ॥
Page #21
--------------------------------------------------------------------------
________________ वपुर्नेत्रयुग्मं गतिं वक्रमक्ष व्रजं मन्मथो वीर्यशक्त्या सरन्त्याम् । प्रभोर्दीपयामास दीप्तान्यपीत्थं रसोपेतसस्यं यथा मर्त्यलोके । / 2 / / इदं कार्यमेतन्न कार्यं न पेयं तथा पेयमेतन्न गम्यं च ग्म्य्म्। न योग्यं तथा योग्यमेतन्न हेयं तथा हेयमित्यादिका लोकनीतिः । / 3 / / समेते मनोजे हृदि प्राणभाजां चिरान्नं न शीतीव मद्ये विपीते। परं वीतसङ्गस्य सङ्गं प्रपन्नो यथा तीर्थनाथस्तथा चाचलीति । / 4 / / कुमारे स्फुरद्यौवने द्यूतमांसे सुरापान-वेश्यागमौ प्राणिहिंसाम् । परस्त्रीरतिं चौरकर्माऽन्यनिन्दा पुरे विप्रलम्भं परच्छिद्रवृत्तिम् । / 5 / / कुनीतिं कुवृत्तिं कराधिक्यदानं मिथः कूटसाक्षित्वमल्पाधिकं c। परद्रव्यरक्षापहारं च लोको । . न कर्तुं क्षमश्चेतसाऽपि प्रमादात् । / 6 / / कुमारेण दृष्ट्वा पुरं वीक्ष्यमाणं सुधावृष्टिसृष्ट्या तरां वर्वृधीति । प्रशस्यं यथा क्षेत्रमासारपूर्ण धनेनाऽऽशु पुण्याम्भसा पूरितेन । / 7 / / तदा तापसो दुस्तपा दुष्टकर्मा ___कठाख्योऽक्षमापूर्णगात्रः समेतः । पुरीकानने लोकवर्गोऽनुयातो ऽभिनन्तुं कुमारोऽपि मात्राग्रहाच्च । / 8 / /
Page #22
--------------------------------------------------------------------------
________________ ज्वलत्किंकुलं दन्दशूकस्य दृष्ट्वा - 'वधिज्ञानतो जातशूकः स्व्य्म्भूः। प्रदाऽशुभोऽयं जनस्येति दुष्टो - 'करोन्नागराज mhaamntrshktyaa||9|| कुमारं पदं भूषयन्नेवमेवं परस्योपकाराननेकांश्च कुर्वन् । क्षमामण्डले कीर्तिमालां विशाला कुमारो बभाज प्रियां कण्ठपीठे ॥ 10 ॥ - भुजङ्गप्रयातच्छन्दः । / इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये यौवनवर्णन-तत्समयाचारवर्णनात्मकः पञ्चमः सर्गः । / 5 / / ******
Page #23
--------------------------------------------------------------------------
________________ श्रीगौतमस्वामिस्तुतिः - मुनितारकचन्द्रसागरः सुरगिरिसमधीरं सागराओ गभीरं, ससधरसमसोम्मं तेयठाणं पवित्तं । सुजणकमलभाणुं दोसनासट्ठवज्जं, सुमरिमु सिरिसामि गोयमं लद्धिजुत्तं । / 1 / / जिअसयलसिलाहं वद्धमाणस्स सीसं, पढमगणहरं तं सोम्मकंतीएं जुत्तं । सयलभविजणाणं कप्परुक्खं व सक्खं सुमरिमु सिरिसामि गोयमं लद्धिजुत्तं । / 2 / / मणवयसिरसा भो पूजिरे भत्तिजुत्ता परमसिवसुहं ते पाविरे जे णर त्ति। तवबलसिरिमंतं सव्वलद्धीण सामि सुमरिमु सिरिसामि गोयमं लद्धिजुत्तं ॥ 3 ॥ वरविउससहाए से किवा होइ भव्वे, लहै विजयसिद्धिं सव्वरिद्धिं समिद्धिं । सयलकुसलवल्लीवद्धणे मेहतुल्लं, सुमरिमु सिरिसामि गोयमं लद्धिजुत्तं । / 4 / / निर्नाशयन् यः कुविकारपापं, प्रणाशयंश्चाशु भवस्य ताप्म्। विकासयन्नात्मनि शुद्धभावं स्मराम्यहं तं गुरुगौतमं हि । / 5 / /
Page #24
--------------------------------------------------------------------------
________________ अभिराजगलज्जलिकात्रयम् - प्रा. अभिराजराजेन्द्रमिश्रः 1. अभिराजगलजलिका इदमासि दर्शनं नो, नैवाऽस्ति मन्त्रदीक्षा वैपर्ययी कबीरी?, अभिराजगलज्जलिका ॥ 1 यद्यात्मनेपदत्वं बुध्यसि, निजं vishodhy। गाङ्गं जलं पवित्रम् - अभिराजगलज्जलिका ॥ 2 शब्दच्छलं न चार्थच्छलनेव सम्प्रयुक्तम् । नूनं मुखस्फुटत्वं, अभिराजगलज्जलिका । / 3 ननु भुक्तमेव गीतं, प्रोक्तं च सोद्ध्मेव्। न च गोपितं रहस्यं, अभिराजगलज्जलिका । / 4 स्वादादृते न किञ्चित्, मूकस्य यथा माध्वी। आस्वाद्यमप्यवाच्यम्, अभिराजगलज्जलिका । / 5 कांश्चिद् दुनोति कशया, तृषया विनक्ति कांश्चित् । कांश्चित् पृणक्ति सुधया, अभिराजगलज्जलिका ॥ 6 व्यर्थं विरच्य नो वै, shbdendrjaalmessaa| उद्वेजयति नवीनान्, अभिराजगलज्जलिका । / 7 नेयार्थता न चास्यां, च्युतसंस्कृतेर्न दोस्स्ः। ऋगियं न सामधेनी, अभिराजगलज्जलिका ॥ 8 अनुशील्य यां निमेषैः सत्त्वं झ्त्तित्युदेति। तिष्ठति तमः प्रलीनं, अभिराजगलज्जलिका ॥ 9 सारस्वतं तपो यत्तप्तं नृन्नाम्र्न्न्ये। कविना, तदाप्तिरेषा, अभिराजगलज्जलिका । / 10 1. कबीर की ulTavA~sI ***** 12
Page #25
--------------------------------------------------------------------------
________________ 2. श्रयते शून्यं व्योमतलम् वृन्तासक्तं भवति फलम् वसुधासक्तं भवति जलम् / / 1 / / पुष्करिणीवक्षसि स्तृतम् विकसति रक्तपीतकमलम् / / 2 / / आधारेऽधिकरणयुतम् आधेयं तदुपरि शबलम् / / 3 / / स्वाधारे स्थितिमन्निखिलम् न निराधारं किमप्यलम् / / 4 / / ग्रहा लम्बिता दृश्यन्ते तेषामपि कक्ष्यैव फलम् / / 5 / / पिपीलिका वा महीधरः उभयोरेव हि तुल्यबलम् / / 6 / / हाला मदयति यथा नरम् तथा हन्ति हालाङ्कहलम् / / 7 / / कियद्विचित्रः संसारः समाश्रयति यो भूमितलम् / / 8 / / कियद्विचित्रा धराऽप्यहो श्रयते शून्यं व्योमतलम् / / 9 / / *****
Page #26
--------------------------------------------------------------------------
________________ 3. सन्ध्या ममाऽप्याह्लादिनी क्षीयेत दुःखं वा न वा, संक्षीयते ननु यामिनी वर्षेत् पयोदो वा न वा, देदीप्यते खलु दामिनी । / 1 / / स्युर्वा न वा प्रतितरु फलानि पचेलामनि वने वने । तनुते वसन्तागममहो कूजनपरा पिकभामिनी । / 2 / / कामं घनच्छन्नार्कतः सन्ध्याऽरुणा न विचीयताम् गृष्टिर्न किं तां वक्त्यहो हम्भारवैर्वात्स्यायनी । / 3 / / आत्मानमव भद्राऽग्निमित्र विहाय मालविकामिमाम् पुनरेति दयमाना भवन्तमिहैव देवी धारिन्नी॥4॥ त्वच्छागतां कण्ठीरवत्वैश्छादितुं ते सोद्यमाः किन्त्वस्ति मेकिञ्चित्करस्य शिवैव मङ्गलकारिणी । / 5 / / या भस्मनो निस्सार्य षष्टिसहस्रकान् दिवमापयत् सा जाह्नवी जननी भविष्यति किं ममाऽपि न तारिन्नी॥6॥ सन्त्वेव काञ्चनकामिनीप्रभृतीनि तेषां भूतये मम धीः परन्तु दिवानिशं कवितानिकुञ्जविहारिणी ॥ 7 ॥ नेयं तुरुष्कगलज्जला दाम्पत्यरत्याभासिनी इयमस्ति गोमुखनिर्गता सुरसरिद्रत्यास्वादिनी । / 8 / / व्यतियान्ति दिवसाः कथमहो तेषां कुबेरभुवामिमे इत्येव पश्यत आगता सन्ध्या ममाऽप्याह्लादिनी । / 9 / / ******* 14
Page #27
--------------------------------------------------------------------------
________________ सुभाषितानि - डो.वासुदेव वि. पाठकः 'वागर्थः' विवेकेन विचार्यैव,कर्तव्यं वृद्धिमिच्छ्ता। सुज्ञत्वेन सुसम्पन्नः, समयस्स्वसहायकः । / सौमनस्ये सदा धर्मः, vaimanasye hydhrmtaa| मूलतो मृत्तिका ज्ञेया, नानाकारेषु सर्वथा । / धन्या जीवनरीतिः कार्या, प्रणतिस्सदा सर्वदा सेव्या। व्यवहारे परमार्थे चैवं, प्रणतिः परमोत्कर्षा पुन्न्या॥ मनसश्च शरीरस्य, स्वास्थ्यं मोदकरं भवेत् । मनः पूतं प्रियं कार्यं, भवेल्लोकोपकारकम् । / स्मारं स्मारं गुणान्पुण्यान्, यस्य कस्याऽपि भाव्त्ः। पवित्रं करणीयं स्याद् , अस्मज्जीवनमादरात् । श्रोतव्यं प्रथमं पुण्यं, सुमतं हि निजात्म्न्ः। श्रुत्वा तदवगन्तव्यम्, सर्तव्यं च तथानुगम् । / सुभाषितेन गीतेन, सङ्गीतनर्तनादिकैः । द्रवते यदि चित्तं नः, पावित्र्यं मोददं भवेत् । / देहे मनसि गेहे च, विस्तारे नगरे त्था। राष्ट्रे तथैव विश्वे च, व्याप्या सर्वत्र स्वच्छता । / देववत्वाराधना श्रेष्ठा, श्रेष्ठं निय्म्पाल्न्म्। व्यवहारश्च सत्येन, विकासार्थं स्वजीवने । / संस्कारेण विना नैव, सहकारस्य भाव्ना। सहकारं विना नैव, ह्युत्कर्षः कस्यचिद्भवेत् । / वन्दे विद्याप्रियान्वन्द्यान्, शास्त्ररक्षणकोविदान् । सततं सत्त्वसन्निष्ठान, संस्कृत्यास्समुपासकान् । / नमः श्रीपरमेशाय, सर्वेष्टाय नमो न्म्ः। सत्त्वतत्त्वस्य लब्ध्यर्थं, देशिकाय नमो नमः । / विभाजितं करोत्येव, कर्तरी स्वस्वभावतः । सन्धानं साधयत्येव, सूचिः सूत्र्स्म्न्विता। 15
Page #28
--------------------------------------------------------------------------
________________ जीवनं जलवत्कार्यं, प्रवहन्तं च shaitydm। जीवनं जडवत्स्याच्चेद्, दुर्गन्धं जनयिष्यति ॥ किञ्चिदुष्णोदकं प्रातस्तकं च भोज्ञान्त्र्म्। रात्रौ दुग्धे हरिद्रा च, स्वास्थ्यार्थं सेव्यते बुधैः । / ***** वन्दे मे मातरम् ॥ __- डो.वासुदेव वि. पाठकः 'वागर्थः' वन्दे मे मातरं, भारतीं मात्र्म्। भद्रभद्रतायुतां, भा-रतां मातरम् । / आसेतु-हिमाद्रि, भारती मातरम् । आद्वारिका-पुरी, रमणीयां मातरम्; वन्दे मे मातरम् ॥ रामकृष्णशिवशक्तिसम्पन्नां मातरम् । राष्ट्रभक्तिसम्पन्नैः, सेवितां मातरम्; ___ वन्दे मे मातरम् ॥ बुद्धमहावीराद्यैः, लोकहितार्थं सदा, तपसा च त्यागेन, संपुष्टां मातरम्; वन्दे मे मातरम् ॥ कोटिकोटिसुज्ञैश्च, संस्कृतेन संस्कृताम्, पुण्यपथप्रदर्शिकां, कमनीयां मातरम् । / वन्दे मे मातरम् ॥ ****** 16
Page #29
--------------------------------------------------------------------------
________________ ग्रन्थसमीक्षा सूर्योदयं सूरिवरं प्रणौमि लेखकः - मुनिः अक्षयरत्नविजयः प्रकाशिका - श्रीधर्मकृपा संस्था, दर्भावती प्रकाशनवर्षम् - वि.सं. 2075 मूल्यम् - नैव निर्दिष्टम् युगदिवाकराचार्यभगवतां श्रीविजयधर्मसूरीश्वराणां सच्छिष्याः पूज्याचार्या श्रीविजयसूर्योदयसूरीश्वराः समजायन्त । तेषां जीवनचरितं विविधायामैरस्मिन् ग्रन्थे समालिखितमस्ति तेषामेव प्रशिष्येण मुनिवरेण shriiakssyrtnvijyen| - अत्र पञ्चदशसु परिच्छेदेषु चतुरशीत्या प्रसङ्गश्च सूरिवराणां जीवनस्य बहव आयामाः प्रकटिताः सन्ति मुनिवरेण । मुनिवरस्य लेखनकार्यं गूर्जरभाषायां यथा तथा संस्कृतभारत्यामपि सर्वथाऽनर्गलं प्रचलति । अद्यावधि त्रयो ग्रन्थास्तेन विरचिताः सन्ति, अयं तु तत्सकाशात् प्राप्यमाणश्चतुर्थो ग्रन्थोऽस्ति । तदीया भाषा, शैली, वर्णनरीतिश्च सुतरां shlaaghniiyaa। अल्पे एव वयसि तेन यज्ज्ञानार्जनं कृतं तद्विनियोगश्चाऽपि विहितस्तत्सर्वं सर्वथाऽनुमोदनीयमस्ति । वयमाशास्महे यदग्रेऽपि संस्कृतसाहित्यस्य वैभवं विभ्राजयन्तो ग्रन्थास्तत्सकाशात् प्राप्येरन् । * ** * * * * 17
Page #30
--------------------------------------------------------------------------
________________ ग्रन्थसमीक्षा आधुनिकहिन्दुविधिः (धर्मशास्त्रीयविधिसहितः) - DA. रूपनारायणपाण्डेयः लेखक: - प्रो.DA. वेदप्रकाश उपाध्यायः प्रकाशक: - जी. एच. पब्लिकेशन, इलाहाबाद 121, शहराराबाग, इलाहाबाद -मो. 9532491205 संस्करणम् प्रथमम् I.2018 / पृ.सं. 299 / मूल्यम् - 750/ वेदा स्मृतयो निबन्धग्रन्थाश्च हिन्दुविधेः प्रमुखस्रोतांसि सन्ति । साम्प्रतं हिन्दुविधेर्यानि स्रोतासि समुपलभ्यन्ते, तानि सर्वाणि समीक्ष्य विद्वद्वरेण DA.वेदप्रकाश-उपाध्यायेन 'आधुनिकहिन्दुविधिः' (धर्मशास्त्रीयविधिसहितः) इति ग्रन्थः prnniitH। ___asmin granthe द्वादशाऽध्याया विलसन्ति । प्रथमेऽध्याये विधेरवधारणा, विधिशासनं, नैतिकता, विधेः सर्वोपरित्वं, विधेः श्रुतिमूलकत्वं चेति विषया विचिन्तिताः । द्वितीयेऽध्याये हिन्दुविधेः स्रोतांसि वर्णितानि । तृतीयेऽध्याये विवाहविधेरवधारणा विवेचिता। चतुर्थे-'ध्याये दत्तकग्रहणं विचारितम् । पञ्चमेऽध्याये दत्तकग्रहणपरिणामः प्रस्तुतः । षष्ठेऽध्याये उत्तरजीवितोत्तराधिकारश्च चिन्तितौ । सप्तमेऽध्याये संयुक्तपरिवारः, सहदायिकी सम्पत्तिः, स्त्रीधनं नारीसम्पच्चेति विषया विशदीकृताः । अष्टमेऽध्याये विभाजनं विस्पष्टीकृतम् । नवमेऽध्याये दानम् इच्छापत्रं धर्मदायश्चेति विषयाः समीक्षिताः । दशमेऽध्याये ऋणम् अविभाज्यसम्पदा च स्पष्टीकृते । एकादशेऽध्याये अवयस्कता संरक्षकता च सम्प्रस्तुते । द्वादशेऽध्याये भरणपोषणं वर्णितम् । उपसंहारे च विषयस्य मूल्याङ्कनं विहितम् । ग्रन्थादौ विदुषां सम्मतानि, लेखकस्य परिचयः, प्रस्तावना च शोमन्ते, ग्रन्थान्ते च राजते shaaykgrnthsuucii| श्रुति-स्मृतिनिबन्धग्रन्थेषु ये विधयः प्रतिपादिताः परम्परया चाऽङ्गीकृताः सन्ति, तेषां सम्मतावाधुनिकहिन्दुविधेर्विवेचनमस्य ग्रन्थस्य प्रणयनस्य प्रमुखमुद्देश्यमस्ति । तद्यथा - ग्रन्थकारः प्रस्तावनायां स्वयं निगदति - 'आधुनिकाधिनियमितहिन्दुविधेर्मूलं वेदेषु धर्म-शास्त्रेषु धर्मशास्त्रीयव्याख्याग्रन्थेषु चोपलम्यते । धर्मशास्त्रालोके आधुनिकहिन्दुविधेरनुशीलनमपेक्षितमित्यवधार्य एष ग्रन्थः प्रणीतः' / (पृ.16) अनुशीलनेऽस्मिन् ग्रन्थकारस्य भूरिपरिश्रमः पदे-पदे दृश्यते । वेदान् विहायाऽपि धर्मसूत्राणां स्मृतीनां पुराणानां निबन्ध 18
Page #31
--------------------------------------------------------------------------
________________ ग्रन्थानां च विपुला सम्पत्तिर्विराजते । तान् ग्रन्थान् सम्यग् वीक्ष्यैव कोऽपि जनः 'आधुनिकहिन्दुविधेः' समीक्षणं कर्तुं शक्नोति । यद्यपि ग्रन्थेऽस्मिन् धर्मशास्त्रोक्ता विधय एकस्मिन् स्थले नैव सन्ति सङ्कलिताः, तथाऽपि तेषां सन्दर्भा यथास्थानं, प्रायशः सर्वत्र प्रस्तुता शोभन्ते । तद्यथा - "हिन्दुविधिशास्त्रे दानमार्गः चतुर्विधः प्रोक्तः- 1-देयम् 2-अदेयम् 3-दत्तम् 4-अद्त्त्म्। 1-देयम् - दाने दीयमाना सम्पत्तिर्देयशीर्षकान्तर्गता भवति । मिताक्षरायामुक्तम् - 'एवमात्मीयं कुटुम्बानुपरोधेन, कुटुम्बावशिष्टमिति यावत्, तद्दद्यात् तद्भरणस्याऽऽवश्यकत्वात्' मिताक्स्स्रा(याज्ञ्य्व्ल्क्य्.2|175) / एतदेव याज्ञवल्क्यस्मृतौ उक्तं - 'स्वं कुटुम्बाविरोधेन देयम्' (याज्ञ्य्व्ल्क्य्.2|175) / नारदेनाऽपि कुटुम्बभरणावशिष्टा सम्पत्तियशब्देनाऽभिहिता भवति । तेनोक्तं - 'कुटुम्बभरणाद् द्रव्यं यत्किञ्चिदतिरिच्यते तद् देयम्' / पुरातन-काले भूमेरदेयत्वमेवाऽऽसीत् । जैमिनि-मीमांसासूत्रस्य शाबरभाष्ये उक्तं - 'न भूमिर्देयेति' / याज्ञवल्क्यस्मृतौ भूमेयत्वं प्रतिपादितम् । उक्तं हि तत्र - 'दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । ' (याज्ञ्य्व्ल्क्य्स्मृतिः1|318)" (आधुनिकहिन्दुविधिः पृ.204-205)| . आधुनिकहिन्दुविधिः समग्रतया धर्मशास्त्रेषु प्रतिपादितान् विधीन् नाऽनुसरति । समीक्षानन्तरं ग्रन्थकारो विषयमूल्याङ्कने यद् वदति तत् सत्यमूलकमेवाऽस्ति । 'हिन्दुविधिरुपबन्धस्रोतांसि धर्मशास्त्रीयग्रन्थेषूपलभ्यन्ते । अधुना तु हिन्दुविधेर्वर्तमानं स्वरूपं मौलिकस्वरूपतात्पर्यरूपेण पृथग्भूतमाङ्ग्ल-रोमन-मुस्लिमविधिभिर्वैशिष्ट्येन प्रभावितत्वात् । हिन्दुविधिस्वरूपं भारतवर्षे आङ्ग्लशासनकाले परिवर्तितम्, आङ्ग्लविधेर्हिन्दुविधौ समावेशादाङ्ग्लशासकैः' / (आधुनिकहिन्दुविधिः, पृ.271) / ग्रन्थेऽस्मिन् को हिन्दुः? - इति तथ्यं नैव विशदीकृतम् । हिन्दुधर्मे वर्णाश्रमव्यवस्था महीयसी विद्यते, किन्त्वस्या नैवाऽस्ति कश्चिदपि समुल्लेख आधुनिकहिन्दुविधौ । धर्मसूत्राणां पुराणानां स्मृतीनां धर्मशास्त्रीयनिबन्धग्रन्थानां वैतिहासिकक्रमो नाऽत्राऽचिन्त्यत । मन्ये श्रुतिग्रन्थानां रचनाकालो विवादास्पदं वर्तते, किन्तु चतुर्वर्गचिन्तामणि-वीरमित्रोदय-निर्णयसिन्धुप्रभृतिग्रन्थानां रचनाकालो निश्चित एव्। ____ अस्य ग्रन्थस्य मुद्रणं नितरां शुद्धमस्ति । मुद्रणस्खलितानि प्रायशो नैव सन्ति । नवतितमे पृष्ठे याज्ञवल्क्यस्मृतेः सन्दर्भनिर्देशस्त्रुटिपूर्णो विद्यते । अयं ग्रन्थो न केवलं विधिज्ञानां कृते, अपि तु समेषां संस्कृतज्ञानां, विशेषेण च न्यायक्षेत्रे निरतानां विदुषां कृतेऽतितरामुपयोगी विद्यते । जयतु संस्कृतं संस्कृतिश्च । / मनी का पूरा (cA~dapura) सोराम, प्रयागराजः, u.pra. 212502 ***** 19
Page #32
--------------------------------------------------------------------------
________________ चम्पूकथा भवनिस्तारकथा भीमं भवकाननम् अयोध्यानामकं ह्यत्र, नगरं विद्यते वरम् । धर्मिचेतश्चमत्कार-पदमद्भुततास्पदम् । / 1 / / धनधान्यादिसमृद्धं, विद्या-वाणीमनोरमम् । आस्थानं न्यायधर्मस्य, संस्थानं धर्मचारिणाम् ॥ 2 ॥ निर्झर-सरिता-शैल-वनोद्यान- परीवृतम् । श्रीफल-चूत-पुन्नाग-कदली वृक्षमण्डितम् । / 3 / / [ त्रिभिर्विशेषकम् ] तच्च - नगरं शोभते क्ष्मायां, शिखरे कलशो यथा । अस्ति तिलकवद्भूमि-लक्ष्म्या ललाट-मण्डनम् ॥ 4 ॥ मूर्खोऽपि पटुतां याति, तत्र विद्यालये पठन् । जायते शास्त्रविच्छ्रेष्ठः, विबुधैः परिकर्मितः ॥ 5 ॥ त्रिरूपः पुरुषार्थोऽत्र, त्रिमूर्तिवद् विराजते । दान-भोगोपभोगैश्चः, लक्ष्मीदेवी सुशोभते ॥ 6 ॥ उद्यानेऽत्राङ्गना भान्ति, नन्दनवन - सदृशे । मदोन्मत्तेभ-गामिन्यः, सुगन्धि- पुष्प-मण्डिते ॥ 7 ॥ अत्र च - ध्यान-तपोबलर्द्धिका, विद्याजङ्घादिचारणाः । लोकत्रये हि निर्बाधाश्चरन्तीव गृहाङ्गणे । / 8 / सुवर्ण वस्त्र धान्यानां, वाणिज्यादत्र सर्वदा । व्यवसायिजनाः सद्यो, लभन्ते कोटिमुद्रिकाः ॥ / 9 ॥ अत्र सुगमसोपाना, निर्मल-जल-संभृताः । शतशो वापिकाः सन्ति, क्रीडोद्यानेन संयुताः । / 10 / / मुनितारकचन्द्रसागरः 20
Page #33
--------------------------------------------------------------------------
________________ लक्ष्मी-विष्णु-महादेव-बौद्धानामर्हतां त्था। राजन्ते मन्दिराण्यस्मिन्, सुरलोकविमानवत् । / 11 / / तथा चाऽत्र - सप्तव्यसनतो मुक्ताः, युवानो धैर्य-धारिणः । राष्ट्रभक्ति-परा वीरा, जनकाज्ञानुयायिनः । / 12 / / रोगातकादनानन्दि-जना वैद्य्प्र्भाव्त्ः। सुवर्णवर्णिनो भूत्वा, वसन्त्यत्र प्रमोदतः । / 13 / / मन्येऽत्र याज्ञिका नित्यं, जगतां shaantihetve। मन्त्रानुदोषयन्तीति; 'स्वस्ति स्वाहा स्वधा नमः' / / 14 / / उत्तुङ्गः श्यामवर्णीयो, रक्षकै रक्षितः स्दा। प्राकारश्चात्र दुर्लयः, परितः परिखावृतः । / 15 / / उदारचित्तदातारो, याच्कानाम्भाव्त्ः। पुरेऽस्मिन् दुःखिनः सन्ति; यतः सर्वेऽत्र सुखिनः । / 16 / / दुष्टानां दमने भीमः, कान्तश्च धर्मकर्मिषु । वीरसेनाऽभिधः श्रेष्ठो, नृपोऽत्र शासकः सुधीः । / 17 / / तस्याऽस्ति भव्य-प्रासादः, shvetpaassaannnirmitH| निवासो भारतीलक्ष्मी-देव्योरिव स दृश्यते ॥ 18 / / अन्तःपुरेऽस्य साम्राज्ञी, स्वामिसेवानुगामिनी। शोभते शील-शृङ्गारा, पद्मिनी नामतः शुभा । / 19 / / सा च कीदृशी? - उक्तं चाऽन्यत्र पद्मिनी-लक्षणम् भवति कमलनेत्रा, नासिकाक्षुद्ररन्ध्रा, ___अविरलकुचयुग्मा, चारुकेशी kRshaanggii। मृदुवचन-सुशीला, गीतवाद्यानुरक्ता; सकलतनसुवेशा, पद्मिनी पद्मगन्धा । / 20 / / पद्मिनी-लक्षणा राज्ञी, रूप्-लाव्न्न्य्धारिन्नी। एकदा स्वप्नमैक्षिष्ट, निशाशेषे शुभोदया ॥ 21 ॥ तमो-विलीनीकुर्वन्तं, चकासद्-दन्त-पङ्क्तिभिः । गर्जनेन दिशाः सर्वाः, कम्पयन्तं वनेश्वरम् । / 22 / /
Page #34
--------------------------------------------------------------------------
________________ निर्मल-स्वर्ण-वर्णीयं, प्रेक्षणीयं स्म्न्त्त्ः। जिह्वां विलोलयन्तं वै, रक्तवर्णात्मिकां मुहुः । / 23 / / सर्वलक्षण-संपन्नं, नेत्रानन्दकरं व्र्म्। शौर्य-पराक्रम-पुओं, सौम्यमेकं मृगेश्वरम् । / 24 / / श्रेष्ठं पञ्चाननं स्वप्ने, चित्त्च्म्त्कृतिप्र्द्म्। स्ववक्त्रकन्दरायां तु, प्रविशन्तं ददर्श सा ॥ 25 / / चतुर्भिः कुलकम् ] स्वप्नं संप्रेक्ष्य जागर्ति, स्मारं स्मारं पुनः पुन्ः। सा च रोमाञ्चिता जज्ञेः, शुभभावान्विता तदा । / 26 / / उक्तं च - सुस्वप्नदर्शनाद् भव्य !, श्रेयोऽस्ति शयनं न हि। अर्हतां ध्यानतः स्वप्नं, याति सफलतां ध्रुवम् । / 27 / / इति सूक्त्यनुसारेण, सा पुण्यशालिनी मुदा। प्रातः सूर्योदयं यावद्, ध्यायति स्म जिनेश्वरम् । / 28 / / ततः प्रातः समुत्थाय, स्वामिनमुपगच्छति । नत्वा विनयभावेन, दृष्टं स्वप्नं जगाद सा । / 29 / / चिरं जीवतु हे स्वामिन् !, जयतात् त्वं सदा भुवि । निशीथिन्यां मया दृष्टं, स्वप्नं रोमाञ्चकारकम् । / 30 / / इत्थमावेदितं राज्या, स्वामिने ध्र्म्बुद्ध्ये। वक्ति भूपोऽपि तच्छ्रुत्वा, प्राणप्रिये ! शृणु मुदा ॥ 31 / / पूर्णे काले पुत्ररत्नं सुलक्षणं प्रसोष्यसे । समन्वितं गुणौघैश्च, सिंहवद् मानवेषु हि । / 32 / / श्रुत्वा स्वप्नफलं भव्यं, स्वावासं सा जगाम च । कुलवृद्धाशिक्षया नु, करोति गर्भ-पालनम् । / 33 / / पुरन्ध्री-हृदयाम्भोजे, समुद्भवन्ति दोहदाः । गर्भपुण्यप्रभावेन, शुभानुबन्धिनः शुभाः ॥ 34 ॥ उक्तं च - जगति महतां पुण्य-प्रभावो गर्भतः खलु । ___ निश्चितेन स्फुरत्येव, प्रकृष्टपुण्यशालिनाम् । / 35 / / राज्या इच्छानुलोमेन, भूपोऽपि यतते स्दा। "न पिपर्ति प्रियेच्छां नु, सामर्थ्य सति कः पुमान्?" / / 36 / / 22
Page #35
--------------------------------------------------------------------------
________________ गमयामासतुः कालं, तौ सुखेन स्माधिना। मासास्तु दिनवज्जाताः, "कालस्य त्वरिता गतिः" / / 37 / / पूर्णराकेन्दुवद् वक्त्रं, चक्रादिलक्षणान्वितम् । साम्राज्ञी सा यथाकालं, प्रसूते स्म वरं शिशुम् । / 38 / / प्रमोदेनाऽथ भूपोऽपि, कुलाचारानुसार्त्ः। करोति सकले राज्ये, पुत्रजन्ममहोत्सवम् । / 39 / / स्वप्ने सिंहावलोकेन, "सिंहसेन" इति शुभम् । स्थापितं नाम पितृभ्यां, दिव्य्गुन्नानुसार्त्ः॥40॥ वर्धते बालसिंहोऽथ, शुक्लपाक्षिक-चन्द्रवत् । विनीतः दर्शनीयश्चाऽभ्यन्तर-बाह्यरूपतः । / 41 / / सिंहो यदाऽष्टवर्षीयो, जज्ञे shikssaa-क्लोचित्ः। कलाचार्यं तदाऽहूय, शिक्षायै स समर्पितः । / 42 / / "लालयेत् पञ्चवर्षाणि, दशवर्षाणि ताडयेत्" / इति सूक्तानुसारेण, शिक्षायै स नियोजितः । / 43 / / पराक्रमरुचि/रो, निर्भयोऽभयदः परान् । शैशवात् सिंहसेनोऽय-मासीनिमृगेन्द्र-बालवत् । / 44 / / कलाचार्यान्तिके सिंहः, शस्त्र-शास्त्राणि shiksste। गुरुसेवानुरागेण, "सेवा हि वाञ्छितप्रदा" / / 45 / / आर्हतं सौगतं चैव, नैयायिकं च कापिल्म्। वैशेषिकं च चार्वाक-मपाठीद् दर्शनं तु सः ॥ 46 / / [ षड् दर्शनानि] तथा च - षडङ्गानि चतुर्वेदान्, मीमाण्सा-त्र्क्वान्ग्म्य्म्। धर्मशास्त्रं पुराणं चाऽधीते विद्याश्चतुर्दश । / 47 / / [ चतुर्दश विद्याः] angg-bhaum-svr-svpn-vynyjn-lkssnnaadikaam| विद्यां वेत्ति निमित्तोत्था तथोत्पातान्तरिक्षजाम् । / 48 ॥ [अष्टौ निमित्तशास्त्राणि] अधीता संस्कृता भाषा, शौरसेनी च प्राकृता। अपभ्रंशा च पैशाची, लोकभाषा च मागधी । / 49 / / [ भाषाविज्ञानम् ] 23
Page #36
--------------------------------------------------------------------------
________________ सन्धिश्च विग्रहो यानं, राज्यस्य हितकारिणः । आसनमाश्रयं द्वैधमुपलब्धा गुणाश्च षट् । / 5 / / सप्ताङ्गमुदितं राज्यं, राजा मन्त्री सुहृत् त्था। कोशो राष्ट्र बलं दुर्गो, विज्ञातं तेन सर्वथा ॥ 51 ॥ अश्वारोह-गजारोह-रथारोहादिका पुन्ः। इति नैकाः कला-विद्याः, क्रीडेव समुपार्जिताः । / 52 / / अन्यदा कलाचार्येण, नैकयुक्ति-प्रयुक्तिभिः । सम्प्राप्त-कौशलो धीरः, सिंहसेनः परीक्षितः । / 53 / / यत्र नास्ति परीक्षादि, न च पित्रोर्निरीक्षणम् । तत्र विद्यार्थिनश्छात्राः, पठन्ति जातु वा न वा ॥ 54 / / एतादृशे विवर्ते नु, दुर्लभे नरजन्मनि । शैशवं जीवनं द्रव्यं, मन्ये त्रिकं विनश्यति । / 55 / / अत एव विधातव्यं, विद्यार्थिनां परीक्षणम् । सिंहसेनः परीक्षासु, समुत्तीर्णः सुबोधतः । / 56 ॥ लब्ध-विद्ये कुमारेऽथ, कलाचार्येण deshitH॥ सपरिच्छद-भूपाल, आगतो हि वनाश्रमे । / 57 / / विद्यानिपुणः सिंहोऽपि, राज्ञा सहाऽऽययौ गृहम् । यथाऽर्थी धनमावर्ण्य, स्वदेशं परदेशतः । / 58 / / शुभेऽह्रि भूपतिः पौरानामन्त्र्य राज्स्ण्स्दि। राजपुत्रार्जिता विद्या, दर्शयामास त्वद्भुताः । / 59 / / पूर्ण-चन्द्रोपमं सिहं, कलाभिः देहकान्तिभिः । दृष्ट्वा हृष्टाः समे पौराः, प्रशंसन्ति मुहुर्मुहुः । / 60 / / अन्यदा भूपतिर्दूतं, सुहृदमिव संमतम् । प्रेषयामास सिंहाय, स्वान्तर्भावं निवेदितुम् । / 61 ॥ [ पूर्णोपमालङ्कारः] निशम्य राजसन्देशं, याति सिंहः प्रमोदभाक् । यथा शिष्यो गुरुं गच्छेदाज्ञापालनहेतुतः । / 62 / / विनीतः शिष्यवत् सिंह, उपाक्रमत भूप्तिम्। प्रणम्याऽचीकथत् तात !, कामये वचनामृतम् ॥63॥[त्द्धित्वृत्ति-पूर्न्नोप्माल्न्ग्कार्ः] 24
Page #37
--------------------------------------------------------------------------
________________ उवाच भूपतिः सद्यः, क्र्न्न्योर्मृतोप्म्म्। स्वागतं स्वागतं पुत्र !, विष्टर उपविश्यताम् । / 64 / / वत्स ! वृद्धत्वमापन्न, इच्छामि ध्र्म्साध्न्म्। यतो "जन्मान्तरे धर्मादन्यः कोऽपि न संबलः" / / 65 / / धर्मो माता पिता बन्धुः, धर्मः सच्छर्मकारणम् । धर्मं विना सुखं क्वापि, न भूतं न भविष्यति ॥ 66 ॥ अस्मिन्नसारसंसारे, दुर्लभं ध्र्म्जीव्न्म्। सेवनीयः सदा धर्मो, यथा कल्पतरुर्भुवि ॥ 67 / / [ एकलुप्तोपमालङ्कारः] रोगशोकजलापूर्ण, दुःखौघ्-म्क्रान्वित्म्। भवाम्भोधिं परित्यज्य, सद्धर्मं तारकं श्रये ॥68॥[रूप्काल्न्ग्कार्ः] भीम-कान्त-गुणैः साध्यं, राज्यभारं सुदुर्व्ह्म्। योगक्षेमं विधातारं, नाऽन्यं पश्यामि त्वां विना ॥ 69 / / तस्मात् पुत्र ! कुलाधार !, राज्यभारं गृहाण भोः! / संविधेयं गुरोर्वाक्य-मिति सत्पुत्रलक्षणम् । / 70 / / पितृवाक्यं निशम्याऽथ, सिंहसेनेन भास्सित्म्। किञ्चिद्भमणकामोऽस्मि, स्वानुभव-विवृद्धये ॥ 71 / / ग्रन्थवद् ज्ञानदात्री या, वृद्धवत् स्वानुभाव्दा। आनन्ददा नवोढेव; सा दिग्यात्रा शुभोदया ॥72॥[मालोप्माल्न्ग्कार्ः ] सङ्ग्रामे आयुधा यद्वत्, सचिवो राज्यपालने । उपकरोति यात्रायां, निशि दीपो यथा सुहृद् । / 73 / / अतो हि गन्तुकामोऽस्मि, दिग्यात्रायै ससुहृदम् । आगम्य च ततस्तात !, पालयिष्यामि शासनम् । / 74 / / भवदादेशतो देव!, गम्यते चाऽऽशिषा म्या। आशीर्वादो हि वृद्धानां, साफल्यहेतुकः स्मृतः । / 75 / / अथ देवालये देवं, नमस्कृत्य shubhkssnne। फेरुसेनाऽभिधानेन, याति स सुहृदा समम् । / 76 / / फेरुवत् फेरुसेनोऽयं, विषकुम्भं पयोमुखम् । अन्तर्वक्रो बहिः शुभ्रः, कपटेषु हि कर्मठः । / 77 / / 25
Page #38
--------------------------------------------------------------------------
________________ तथाऽपि सिंहसेनाय, रोचते स वयस्यकः । भवितव्यानुभावेन, "सङ्गतिर्नैव निष्फला" ॥ 78 / / निर्गतौ नगरात् तौ द्वौ, अश्वारूढौ स्ख्द्द्ग्को। ग्रामवनपुरोद्यानं, पश्यन्तौ दूरमाययौ । / 79 / / कस्मिंश्चिन्नगरं प्राप्तौ, विश्रामार्थं समुत्सुकौ । बाह्योद्याने क्षणं स्थित्वा, स उक्तः फेरुणा तदा । / 8 / / विश्रमार्थं गृहमेकं दृष्ट्वाऽऽगच्छामि याव्ता। तावत् तिष्ठत्विहोद्याने, "वयस्या हितकारिणः" / / 81 / / भ्रमन् गृहेच्छया सोऽपि, गतो वाराङ्गनागृहम् । अलिर्याति यथा पद्म, यथा वा मक्षिकोत्करम् । / 82 / / पञ्चषा दिवसान् स्थेयं, भवत्या आलये मुदा। अनुजानीहि हे भद्रे !, देयं दास्यामि यद् भवेत् । / 83 / / वाराङ्गनानुमत्या स, सिंहसेनः समित्रकः । देयं दत्त्वा गृहे तस्याः , निवासमकरोत् सुखम् । / 84 / / वाराङ्गनागृहे tatra, saptasu vysnessvho!| nimagnau द्वावपि तूर्णं, "सङ्गतिर्नैव निष्फला" / / 85 / / कालो याति तयोस्तत्र, क्षणवद् घटिकाद्वयम् । मुहूर्तवद् दिनं चैव, मासश्च दिनवत् तथा ॥ 86 ॥ [ रसनोपमालङ्कारः] सा वाराङ्गना कीदृशी आसीत् ? भृङ्गवृन्दसमाः केशाः, पुष्प-स्तबकवत् स्त्नौ। हस्तौ किसलयाकारौ, यस्याः सा भाति वल्लीव । / 87 / / [उपमेयोपमालङ्कारः] एकदा जलक्रीडायां, दीर्घिकायां विलासिनी। ऊचे स्वामिन्नहं क्वाऽस्मि ?, सिंहसेनोऽवदत् तदा ॥ 88 ॥ अम्भोजमिव ते वक्त्रं, ते वक्त्रमिव सार्स्म्। तस्मात्कमलिनीखण्डे, त्वां पश्यामि कुतः प्रिये ! / / 89 ॥ [ साङ्गोपमालङ्कारः] इत्यादि विविधां क्रीडां, मनोभावेन कुर्व्ताम्। परस्परनुरागेण, गच्छन् कालो न ज्ञायते ॥ 90 / / 26
Page #39
--------------------------------------------------------------------------
________________ सिंहसेनोऽथ द्यूतेन, धनमावर्ण्य भूरिशः । तुष्टो ददाति वारायै, "गणिका हि धनप्रिया" / / 91 / / द्यूतकारैः समं सिंहो, रममाणः समित्रकः । हारितो बहुशो द्रव्यमधर्मणः बभूव च । / 92 ॥ हारितो लब्धुकामेन, द्यूतक्रीडां पुनः पुन्ः। करोति सिंहसेनोऽथ, "विजिगीषा तु दुस्त्यजा" / / 93 / / तथाऽपि त्यक्तुकामेन, सिंहेनोत्थीयते य्दा। वञ्चका द्यूतकारास्ते, प्रोचू रन्तुं पुनस्तदा । / 94 / / उवाच फेरुकः सिंह, सकृत् क्रीडां विधीयताम् । यदि जयस्तदाऽस्माकं, सर्वं द्रव्यं मिलिष्यति ॥ 95 / / जानामि सिंह ! सौभाग्यं, त्वत्समं नास्ति कुत्रचित् । इति श्रुत्वाऽथ सिंहोऽपि, द्यूते द्रव्यं पणितवान् । / 96 / / किन्तु दुर्भाग्ययोगेन, तदाऽपि स प्राजित्ः। "कुसङ्गो व्यसनं चैव, सर्वापदास्पदं मतं" ॥ 97 / / [अनुप्रासालङ्कारः] सिंहसेनं समित्रं च, बन्दीकर्तुमथोद्यताः । मृगवत् पारधिं प्रेक्ष्य, पलायितौ तदा ततः ॥ 98 / / धावन्तौ तौ वनं प्राप्तौ, दृष्टं देवालयं य्दा। तदोचे सिंहसेनोऽत्र, यापनीया निशात्वियम् । / 99 / / यस्मात् श्रान्तोऽस्मि हे मित्र !, भयं चाऽत्र न विद्य्ते। तस्माद् देवालये देवं, नत्वा विश्रम्यते मुदा॥100॥ इति ध्यात्वा ततस्तत्रोपविष्टौ देव्म्न्दिरे। भयभ्रान्तौ यथा बालौ, स्वगृहे सुखमीयतुः । / 101 / / [ उपमालङ्कारः] तत्रस्थां देवतां दृष्ट्वा, प्रभावातिशयाऽन्विताम् । वरदां पद्महस्तां च, दिव्यसौन्दर्यसंभृताम् । / 102 / / प्रसन्नः सिंहसेनोऽथ, शब्दालङ्कारया गिरा। सद्भावभावसंयुक्तः, स्तौति तां देवतां मुदा ॥ 103 ॥ [ युग्मम् ] स्तवनानन्तरं सुप्तौ, ह्र्स्स्खेद्स्माकुलौ। सिंहः संकेतितो रात्रौ, देव्या सन्तुष्टभावतः ॥ 104 / / 27
Page #40
--------------------------------------------------------------------------
________________ स च एवम् - अथ सुखशय्यायां निद्राणः सिंहो निशीथकाले यद जागरितस्तदा देहचिन्तां निवार्य पवित्रीभूय च देवतासमक्षमुपविवेश, नीरवशान्ते पवित्रे देवालये दिव्यं देवताबिम्बं पश्यन् परमस्वस्थतामनुभवन् स्वकीयमतीतं चिन्तयितुं लग्नः । स्वकीयं नगरं जननी-जनकौ परिजनं च संस्मरन्नाऽयतिं च विभावयन् यावदास्ते, तावद् देवीप्रतिमातः दिव्यतेजःपुओ निर्गतः । वातावरणं च सुगन्धमयं जातम् । मधुरो घण्टारवः श्रुतिपथ- मागात् । नेत्रे उन्मील्य यावत् पश्यति तावत् कुण्डलमुकुटधारिणी दिव्यालङ्कारालङ्कृता साक्षाद् देवता दृस्स्त्तिप्थ्माग्ता। साश्चर्यं नम्रीभूय सिंहोऽवदत् - "हे मातः ! का भवती ? केन हेतुना चेह समागता ?" देवता उवाच - "हे भद्र सिंहसेन ! अहं युस्स्म्त्कुल्देव्ता। युष्मत्कुल-संरक्षणं पुरस्करणं च मया विधातव्यम् - इति विचिन्त्येहाऽऽगमनमभवत् । भवता येन हेतुना देशाटनं प्रारब्धं तस्य हेतोः सफलतायै भवता मयोच्यमाना shikssaa'nusrtvyaa| __योऽयं फेरुसेनः, स दुष्कर्माभिभूतत्वात् त्वां पदे पदे सङ्कट-विधायी भविष्यति । अतस्तस्य संसर्ग मोचनीयः । तथा प्रातर्ब्राह्ममुहूर्ते भवतेत उत्तरदिशि प्रयातव्यम् । तत्र च एको योगी भवते मीलिस्स्य्ति"| देवीवचनं श्रुत्वा सिंहसेन उवाच - "हे मातः! मित्रं मुक्त्वा कथं व्रजामि ? तथा चाऽन्यत्र गतवन्तमेकाकिनं मां को वा रक्षिष्यति ? यस्मान्नीतिसूत्रे उक्तम् - एकाकिना बहिर्देशे न गन्तव्यम् कदाचन" / देवतोवाच - "हे वत्स ! अद्यप्रभृति यावज्जीवमहं तव सान्निध्यं करिष्ये यदा कदापि सङ्कटः स्यात्, तदा भवताऽहं स्मरणीया । अयं हि फेरुकोऽद्य श्वो वा त्वां सङ्कटे पातयित्वेकाकिनं मुक्त्वा च व्रजिष्यत्येव । अतोऽद्यैव तस्य त्यागो वरम् । अद्यपर्यन्त-मनुभवेन भवता ज्ञातं स्याद् यदयं फेरुको व्यसनी मायावी चाऽस्ति । अन्यच्च - रात्रौ विसर्पन् नागो यथाऽवलम्बनीया रज्जुः प्रतीयते, किन्तु प्रातःकाले प्रकाशे ज्ञायते, यदियं न खलु रज्जुः, अपि तु नागस्तदा ततः को नाऽपसर्पेत् ? अयं च फेरुको विषधर इव, अतो न विश्वसनीयः सर्वथा" / इत्येवं सङ्केतं विधाय सा देवता तिरोदधौ । ततः सिंहसेनश्चिन्तयितुं लग्नः - "किं कुर्वे ? मित्रं त्यजामि वा न वा ? यतो यं सह नीत्वा निर्गतस्तमर्धमार्गे कथं मुञ्चामि ? इतस्तु देवतायाः सङ्केतोऽप्यनतिक्रमणीयः । अतो देवतासङ्केतानुसारेण सुप्तमेव मित्रं त्यक्त्वा मया गन्तव्यं वरम्" - इति निर्णीय देवतां प्रणम्य ततो देवालयान्निरगच्छत् । क्रमश उदीच्यां गच्छन् कियच्चिद्-दिनान्तरे पर्वतोपत्यकायां वननिकुञ्ज सरित्तटे
Page #41
--------------------------------------------------------------------------
________________ आश्रममैक्षत । तत्र च अशोकाम्र-वट-निम्बेत्यादिवृक्षैर्घनीभूतं परिसरमवलोक्य मेदुरमनाः सिंहोऽन्तः प्रविश्य यावत् पश्यति स्म, तावत् तत्र नैके मुनिकुमारा दृष्टिपथं आग्ताः। तत्र केचित् कुमारका जाति-मालती-कुन्द-पद्मादिपुष्पावचयनं कुर्वन्ति स्म, केचित् पुनराश्रमोद्याने जलसिञ्चनं कुर्वन्ति स्म, केचित्तु मार्गपरिमार्जनं विदधति स्म्। केचिद् देवमन्दिरे देवार्चनं कुर्वन्ति स्म, केचिद् विद्यागुरुसमीपे विद्यार्जनं कुर्वन्ति स्म, केचिद् यज्ञहेतवे समिधमानयन्ति स्म, केचित् कुलपतिं शुश्रूषन्ति स्म, निर्भीका आश्रम-मृगाश्चाऽत्र तत्र भ्रमन्ति स्म । अत्र सर्वेऽपि निर्भयाः स्वस्थाः सुखिनश्च दरीदृश्यन्ते । सिंहस्त्वाश्रमोद्यानं पश्यन् क्रमशः कुलपति-निवासमगात् । तत्र सविनयं कुलपति प्रणम्य smkssmupvivesh। कुलपतिरपरिचितमपि भाविभद्र सिंहं शुभाशीर्वचनेन सम्भाव्य पृच्छति स्म - "कस्त्वम् ? कुत iha''gataH ? क्व च गम्यते ?" नम्रीभूय सिंह उवाच - "हे परमर्षे ! सिंहसेनाभिधोऽहं राजपुत्रोऽस्मि । अयोध्यानगरीत iha''gato'smi । विद्या-कला-शिक्षानन्तरं देशाटनं कर्तुं निर्गतोऽस्मि" / कुलपतिः प्राह - "विश्रम्यतां तावदिह कञ्चित् कालमित्युक्त्वा तापसकुमार उक्तो यद् - "राजकुमारो विश्रामकुटीरं नेतव्यः" / ततो स्नान-विश्राम-भोजनानन्तरं सायङ्काले कुलपतिसमीपमागत्य प्रणम्य चोपविष्टः । स्वकीयं च मनोभावं निवेदितवान् - "मदीयोऽयं मनोरथो यद् विशालसाम्राज्याधिपतिश्चक्रवर्ती भूपतिर्भवेयम् । ततश्च दिव्यसङ्केतानुसारमिह युष्मच्चरणसरोरुहयोरुपस्थितोऽस्मि । आदिश्यतां तावद् यदितः परं मया विधेय्म्"| सिंहसेनवचनं निशम्य कुलपतिः क्षणं चक्षुर्निमील्य ध्यात्वा चोवाच - "हे भद्र ! भवता कामयमानमिह जगति द्विविधं साम्राज्यं वर्तते - सोपाधिकं निरुपाधिकं c। तत्र सोपाधिकं राज्यं - यद् भवते पितुः सकाशात् ल्प्स्य्ते। किन्तु तत्र नैके उपाधयो भविष्यन्ति । तास्त्वेवं - कदाचित् कर्मसहयोगेन पराक्रमेण च वर्धिष्यते, कदाचित् प्रतिकूलपरिस्थितौ हानिं चाऽपि प्राप्स्य्ते। तथा च मन्त्रि-सेनापति-कोट्टपालादीनामानुकूल्येन स्वस्थतामनुभविष्यसि, तथैव तेषां प्रातिकूल्येन व्याकुलतामपि । अतोऽहं ते तादृशं दिव्यं राज्यं दिदृक्षुरस्मि यदुपलब्ध्यनन्तरं न काचिद्धानिर्न च काऽपि व्याकुल्ता। अपि तु सदा सर्वदा निराबाधतैव स्यात् । इह चाऽऽश्रमे विद्यमानाः सर्वेऽपि आबाल-वृद्धाः सज्जना इममेव दिव्यं राज्यं लिप्सवो विद्यन्ते । इतः पुरा नैके जना दिव्यराज्यं प्रापुः, सम्प्रति च लब्धुकामाः प्रयतन्ते, भविष्यत्काले च नैके जीवाः प्राप्स्यन्ति । अत्र न कोऽपि स्न्देह्ः। इत्येवंविधं कुलपतिवचनं श्रुत्वा सिंहसेनश्चकितः । एतादृशं दिव्यराज्यमभिलषन् स कुलपति प्रणम्य वक्ति स्म - "इदं साम्राज्यमुपलब्धं मया किं कर्तव्यम् ? केन प्रकारेण च स्थातव्यम्?" कुलपतिरुवाच - "हे भद्र ! इहाऽऽश्रमे इदानीं कतिपया दिवसा निर्गमनीयाः, तथा चेह 29
Page #42
--------------------------------------------------------------------------
________________ वास्तव्यानां मुमुक्षूणां विभिन्ना दिनचर्या शिक्षा चाऽव्लोक्नीया। यदा भवतो मनोभावोऽनुकूलो भवेत् तदा यद् विधेयं तद् दर्शयिष्यामि । यद्यपीहत्यानां दिनचर्या स्वरूपतः कठोरा स्यात्, दुस्सहा चाऽपि भवेत्, किन्त्वभ्यासेन सरला सुसेव्या च भविष्यति, तदर्थं चाऽयं देवाभिधो मुनिकुमारको भवतः साहाय्यं क्रिस्स्य्ति"| सिंहसेनेनोक्तं - "तत्रभवतां भवतां कृपयाऽहं समर्थो भविष्यामि इति म्न्ये"| ततो विश्रामकुटिरं गत्वा शुभध्यानेन रात्रिं निर्गम्य प्रातःकाले स्नानादिशौचं विधाय देवार्चनं कृत्वा कुलपतिं च नमस्कृत्य सहायक-मुनिकुमारेण सहाऽऽश्रमे सम्भवतः शिक्षाकक्षानवलोकयितुं प्रवृत्तः । देवाभिधो मुनिकुमारकोऽपि विभिन्नशिक्षायाः परिचयं कारयति स्म । एवं दिनत्रयं यावत् तत्राऽऽश्रमे विधीयमानां चर्यां शिक्षाविधिं चाऽवलोक्य चिन्तयति स्म - "एवंविधा दिनचर्या मह्यं रोच्ते। शिक्षाविधिं विधातुं चाऽहं समर्थो भविष्यामि" - इति विचिन्त्य सहायकं मुनिकुमारकं स्वाभिप्रायं निवेद्य कुलपतिं चोपगम्य सिंहसेनो भणति स्म - "हे भगवन् ! भवतां निर्देशानुसारेण इह आश्रमे स्थित्वा शिक्षा ग्रहीतुमिच्छामि" / शुभवेलायां च शिक्षां ग्राहयितुकामेन कुलपतिनोक्तं - "इहाऽऽश्रमेऽनेकविधा विद्याः शिक्षाश्च क्रमेणोपलभ्यन्ते, अतोऽद्य दिनात् षोडशे दिवसे वसन्तपञ्चमीतिथौ भवतः शिक्षारम्भो भविष्यति । अतो भवता स्वनगरं गत्वा पितृभ्यां परिजनाय च सविनयं दिव्यसाम्राज्य-ग्रहणेच्छा निवेद्या, तेषामार्शीवचनमप्यभिलषणीयं कथनीयं च - "भवतां मध्ये यस्य कस्याऽपि तत्र गमनेच्छा स्यात् तेनापि मम सार्धमागन्तव्यम्" इत्यादि। सिंहसेनोऽपि स्वनगरं गन्तुमभिलषति स्म । तदा कुलपतिना दिव्याञ्जन-प्रयोगेण तत्क्षणं स स्वनगरपरिसरे अमुच्यत । सिंहसेनोऽपि यावत् चक्षुरुन्मील्य पश्यति स्म तदा कुलपतिर्न दृष्टो न चाऽऽश्रमः, किन्तु स्वनगर-परिसरस्योद्यानं दृष्टम् । स्वप्नवत् किन्तु स्वानुभूतिकं परिवर्तनमवधार्य स राजमन्दिरं गत्वा पित्रोश्चरणयोः प्रणमति स्म्। इतस्तु समित्रसिंहसेनस्य विदेशयात्रागमनानन्तरं कोऽपि विशेषसमाचारस्याऽनवगमात् पित्रोरेतादृशी चिन्ता पुनः पुनरभवद् यद् - "राजकुमारः क्व भविष्यति ? कदा च पुनरागमिष्यति ? " / किन्त्वद्याऽऽकस्मिकं पुत्राऽऽगमनं प्रेक्ष्य हर्षाश्रुपूर्णनेत्रान्वितौ पितरौ प्रसन्नीभूय मस्तकोपरि करं संस्थाप्य शुभाशिषं दत्तवन्तौ । तत आसनोपर्युपवेश्य क्षणं वार्तालापं विधाय सिंहसेनाय कथितं ताभ्यां यद् - "विश्रम्य स्नानं च विधाय देवपूजां क्रियताम् । पश्चाद् वयं सहैव भोजनं करिष्यामस्तत्पश्चाच्च परस्परं विशेषवार्ता विधास्यामः । सिंहसेनोऽपि यथासमयं विधेयं विहितवान्, सायङ्काले च सर्वकार्यनिवृत्त्यनन्तरं परस्परं सुखदुःखवार्ता प्रारब्धा तैः । तद्यथा - 30
Page #43
--------------------------------------------------------------------------
________________ "हे मातः ! हे पितः ! भवदाशीर्वादेन देशाटनहेतवे समित्रकोऽहं निर्गतः । मार्गे यद् यदप्यानुकूल्यं प्रातिकूल्यं चोपस्थितं तत् तच्च सर्वमप्यतिक्रम्य यावद् दिव्यसङ्केतेनाऽऽश्रमपदमुपागमम् । तत्र च दिव्यसाम्राज्योपलब्धये कुलपतिना सहयोगः प्रदास्यते । अतो भवतामनुमतिं ग्रहीतुमधुनेहाऽऽगतोऽस्मि । पितरावूचतुः - "हे वत्स ! इहैवाऽस्मदीयं विशालं राज्यं वर्तते, तदनुपालय मुधाऽनावश्यकं कष्टं किमर्थं सोढव्यम् ? अत इहैव तिष्ठ, क्वाऽपि मा गाः"| सिंहसेन उवाच - "हे पितः ! भवता शोभनमुक्तं, किन्तु यदहं वच्मि तन्निबोधत । इह तावत् साम्राज्यं द्विविधमस्ति, सोपाधिकं निरुपाधिकं च । तत्र भवयामुक्तं साम्राज्यं पुण्यानुगामी, सप्रतिद्वन्द्वं सोपाधिकं च वर्तते । अस्य पालने प्रतिक्षणं चिन्ता सङ्क्लेशः कष्टं च स्युः । किन्तु यन्निरुपाधिकं साम्राज्यं तत्र न काऽप्येतादृशी बाधा" / ततश्च कुलपतिना यद् यनिर्दिष्टं, तत् तत् सर्वं पितृभ्यां निवेदितं, कथितं च - "भवतोरनुमतिमिच्छामि । यया दिव्यं साम्राज्यं प्राप्तुं सफलो भ्वेय्म्"| पितृभ्यां अपि नैकप्रकारेण हेतूदाहरणाभ्यां प्रस्तुतराज्यसञ्चालनाय बोधितः सः, तथाऽपि दिव्यसाम्राज्याभिलाषुकः सिंहसेनो वदति स्म यद् - "इदं राज्यमनुजाय देयम्, अहं त्वाश्रमं गत्वा यदुचितं तद् विधास्यामि"| सिंहसेनेन पितृभ्यां परिजनैश्चाऽनुमतिरुपलब्धा, इति विशिष्टज्ञानेनाऽवगम्य कुलपतिनैको मुनिकुमारको दिव्याञ्जनेन साकं सिंहसेनानयनाय प्रेषितः । सोऽपि मुनिकुमारकोऽयोध्यां समेत्य राजभवनमुपागम्य शुभाशीर्वचनं दत्त्वा कुलपतिना प्रोक्तमादेशवचनं निवेदित्वान्। __मुनिकुमारवचनं निशम्य राज्ञा परिजनायोक्तं यद् - "अयं सिंहसेनो गृहे न स्थास्यति, भाविभद्रत्वाद्दिव्यं साम्राज्यं लप्स्यत एव, अतोऽस्माभिर्यथायोग्यं सहयोगी दातव्य इत्यहं मन्ये । भवतां योऽप्यभिप्रायः स्यात् स निवेदनीयः" / क्षणं यावत् परस्परं संवादं विधाय सर्वैः स्वनिर्णयो राज्ञे निवेदितो यद् - "भवद्भिरनुमोदितं सिहसेनाभिप्रायं व्य्म्प्य्नुमोद्याम्ः"| राज्ञा नगरे पटहोद्घोषणं कारितं यद् - "दिनद्वयेनैव राजकुमारः सिंहसेनो दिव्यसाम्राज्योपलब्धये प्रयाणं विधास्यति ततः सर्वैः पौरजनैः समेतव्यम् । पुण्योदये सुखे मग्नैर्गच्छन् कालो न ज्ञ्याय्ते। पितृभ्यां सह सिंहस्य, तद्वद् दिनद्वयं गतम् । / 105 / / अथोपस्थिते प्रयाणदिवसे शुभवेलायां मातपित्रादिपरिजनेन पौरजनैश्च परिवृतः सिंहसेनो मङ्गलतूर्यनादेन साकं राजमन्दिराद् निष्क्रमणं व्यधात् । क्रमशो राजमार्गेण व्रजन् 31
Page #44
--------------------------------------------------------------------------
________________ नागरनरनारीभिरभिवन्द्यमानः सिंहसेनो बाह्यमुद्यानं प्राप्तः, पौरजनानभिवाद्य विशेषेण च पित्रादीन् प्रणम्य निमेषमात्रकालेन मुनिकुमारेण shaa'ntrddhau। इतश्च पौरजना मातापित्रादिपरिजनाश्च राजपुत्रविरहदुःखेन विलपितुं लग्नाः चिन्तितं च तैर्यत् - "कुमारो निरुपाधिकसाम्राज्योपलब्धये प्रयातस्तत् तु शोभनं किन्त्वस्माकं तस्य वियोगो दुस्सहः" / इत्येवं वार्तालापं कुर्वन्तः सर्वेऽपि जनाः स्वं स्वं निवासं ग्त्व्न्त्ः। इतश्च मुनिकुमारेण सह गगनमार्गेण सिंहसेन आश्रमोद्यानमागमत् । क्रमशश्च कुलपतिचरणयोः प्राप्तः, प्रणम्य च सर्वं वृत्तान्तं निवेदितवान् । कथितवांश्च - "अतः परं मया यद् विधेयं tdaadishytaam। कुलपतिरपि प्राह - "हे भद्र ! भवतेप्सितराज्यस्य प्राप्तेर्मार्गोऽतीव विकटोऽतः सावधानीभूय सदा पुरुषार्थो विधेयो यतो मार्गेऽत्राऽनेके उपद्रवा भविष्यन्ति" / सिंहसेनः पृच्छतिस्म - "के के उपद्रवाः ? " कुलपतिरुवाच - "इतः प्राच्यां दिशि प्रयातस्य तव मार्गे गहनं विकटं वनं उपस्थास्यति । तत् तु वनं एतादृक् - भय-बीभत्स-शृङ्गाररसान्वित-वनवर्णनम् - स्वस्य गर्जनया विश्वं, विश्वं प्रकम्पयन् क्षणात् । उल्लसत्केसरि-सिंह-व्याप्तं वनं भयङ्करम् । / 106 / / ___ [यमकशब्दालङ्कारः] वनस्वामित्वभावेन, पुस्स्प्मालामिवेच्छ्या। सटाछटामनोहारि-मृगेन्द्रा विचरन्ति वै॥107॥[ उत्प्रेक्षालङ्कारः] मदोन्मत्तः करीवृन्दस्तत्र कृतान्त-दूतवत् । क्रीडादुत्पाटयन् वृक्षान्, दृश्यन्ते बालशैलवत् ॥ 108 ॥ [उपमालङ्कारः] बलवन्तो महाकायाः, कालरात्रीव वर्णतः । भ्रमन्ति हस्तिनो येषां, पादाः स्थूलाश्च स्तम्भवत् । / 109 / / [ उत्प्रेक्षालङ्कारः] स्फुरद-विद्युत्समां जिह्वां, लोल्य्न्तोऽह्य्स्त्था। कल्पान्त-कालवर्षेव, वर्षयन्तो हलाहलम् ॥ 110 ॥ [ उत्प्रेक्षालङ्कारः] धगधगायमानानि, ज्वलदङ्गारवत् त्था। क्रोधाध्मात-फणीन्द्राणां, नेत्राणि सन्ति सर्वतः ॥ 111 ॥ [ उत्प्रेक्षालङ्कारः] भूम्याः स्वकीय-रक्षार्थं, भानोः तीव्रकरान् प्र्ति। 32
Page #45
--------------------------------------------------------------------------
________________ भूतकेशावलीवैव, वृक्ष-श्रेणिर्विकाशिता ॥ 112 ॥ [ उत्प्रेक्षालङ्कारः] पृथिव्या वृक्षव्याजेन, लक्षकराः स्मुच्छ्रिताः। विशालाकाशवृक्षस्य, मन्ये पुष्पफलेच्छया । / 113 / / [ उत्प्रेक्षालङ्कारः] विकीर्णा रूक्षका दीर्घाऽऽपादान्ता चाऽल्काव्ली। कूष्माण्डकस्तनी तत्र, निष्ठुरा श्यामवर्णिका ॥ 114 / / हा हा ही ही तथा हू हू, खं खमित्यादि रौरवम् । रक्तपिपासिका क्रूरा, शब्दं करोति डाकिनी ॥ 115 / / [ युग्मम् ] गलितकुपणैर्व्याप्ते, shonnit-maaNssNbhRte| नेकपूतिपदाथैश्च, दुर्गन्धप्रचुरेऽवटे ॥ 116 / / पुनः कर्दमके तत्र, पातालं yaavdaashrite। कीटाकुले निमज्जन्ति, भ्रमन्तोऽनेकप्राणिनः । / 117 / / [ युग्मम् ] वज्रतुण्डोग्रदशना, लक्षसङ्ख्याः पिपीलिकाः । चालनीवद् दृढं भूमेश्छेदनाय समुद्यताः । / 118 / / आवनं व्याप्तमश्वेतं, विचित्रं प्राणरुन्धकम् । क्वचित् स्थानेऽस्ति दावाग्निः, कुर्वन् ग्रीष्मेऽपि वार्दलम् । / 119 / / दावानलोच्छलज्ज्वालाः, पचन्तीव नभश्चरान् । तथा मेरुप्रदक्षिणां, कुर्वतश्च ग्रहगणान् । / 120 ॥ [ उत्प्रेक्षालङ्कारः] वनस्थ-प्राणिनां प्राणान्, हन्तुकाम ivaa'nishm। तीक्ष्ण-कुन्ताग्रवत्तत्र, जीमूतो वर्षति क्वचित् । / 121 ॥ [ उत्प्रेक्षालङ्कार] घनाघनानां सङ्घोषः, vishaalaakaash-mnnddpe| सुरासुराणां सङ्घर्ष, इव संश्रूयते सदा । / 122 / / भीषणरणसङ्ग्रामे, वीरहस्तगतासिवत् । विद्युच्चकास्ति तत्रापि, चित्रा तथा च रौद्रका ॥ 123 / / समरे खड्ग-सङ्घर्षों, पतदग्निकणा इव । गगनान्निपतदुल्का, भयं कुर्वन्ति सर्वदा ॥ 124 / / [ उपमालङ्कारः] स्थिता अजगरा दीर्घा, वृक्षेषु गिरिम्स्त्के। मुखमुद्घाट्य सर्वत्र, गिरीणां कन्दरा यथा । / 125 / / [उत्प्रेक्षालङ्कारः] 33
Page #46
--------------------------------------------------------------------------
________________ कानन-प्राणिनः, सर्वान् मन्ये ताडयितुं स्दा। कृतान्त-सैनिका व्याघ्रा, भ्रमन्ति कश-संयुताः ॥ 126 / / [ उत्प्रेक्षालङ्कारः] तीक्ष्णदन्तावली मन्ये, तण्डे किल कीलाव्ली। व्याघ्राणां च नखश्रेणिर्दात्राणामावली य्था॥127॥[ उत्प्रेक्षालङ्कारः] भ्रमन्ति शब्दान् कुर्वाणाः, shRgaalaastnmhaavne| क्षुद्रजन्तून् हि शाठ्येन, पीडयन्ति निरन्तरम् । / 128 / / पुनश्च तन्महारण्ये, वातोऽपि गदकारकः । यत्र तत्र च सर्वत्र, विषवल्ल्यादिसंयुते । / 129 / / विद्यते शैलमालाऽपि, महारण्यस्य mdhyme। apU~llihA तथा दीर्घा, दुःखारूढा च दुर्गमा । / 130 / / तस्यां पर्वतमालायां, वर्तन्ते गिरिक्न्द्राः। श्यामा भयावहा गूढा, नरककुम्भिका इव । / 131 / / [ उपमालङ्कार ] वसत्येको महारक्षस्तत्र द्रुमाकुले गिरौ। रौद्राकारं प्रचण्डं यत्, पापात्मा दुःखदायकम् । / 132 / / कानन-स्थितजीवानां, क्रूरतां स प्राज्य्न्। महामायी महाक्रोधी, वञ्चकः प्राणघातकः । / 133 / / नैकाकी किन्तु दैत्येन्द्रः, परिवृतोऽस्ति सेव्कैः। लुण्ठकैश्छलिभिधैरैराज्ञापालन-तत्परैः । / 134 / / रतिदाऽरतिदानाम्न्यौ, दैत्यस्य कन्यके उभे। जन्मत एव ते मन्ये, किम्पाक-फलसदृशे । / 135 / / बाह्यतस्त उभे कन्ये, रूप्लाव्न्न्य्स्न्ग्ग्ते। गौरवर्णे मनोज्ञाङ्गे, गजकुम्भपयोधरे ॥ 136 / / एकैकस्या मुखाब्जं तु, पूर्णराकेन्दु-सदृशम् । श्यामा स्निग्धा सुदीर्घा च, केशाली सर्पसदृशी ॥ 137 / / हस्तपादं तथोष्ठौ च, राजन्ते र्क्त्व्र्न्न्त्ः। पाटलिताङ्गमप्यस्या, लसत्पद्मवनोपमम् । / 138 / / स्तनभारतया त्न्वीक्त्तिक्याऽभिरामिका। एकैका पुष्ट-सज्जङ्घा, स्मरस्य शिक्षिकेव हि ॥ 139 / / 34
Page #47
--------------------------------------------------------------------------
________________ वाराङ्गनेव निर्लज्जे, स्व्कामार्थ्-प्राय्न्ने। जन्मतो विषकन्ये ये, परप्राणविनाशिके ॥ 140 ॥ वनप्रविष्टसार्थस्य, जनानां क्स्सोभ्दायिके। आश्लेषाच्चुम्बनात् ते हि, विषसङ्क्रमकारिके । / 141 / / विषावेगेन सक्षुब्धा, मूर्छिता वा मृता जनाः । रुधिरं पिबतस्तेषां, तथा मांसं च खादतः ॥ 142 / / इत्यादय एते एतादृशाश्चाऽन्येऽपि सामान्याः प्रबलाश्च उपद्रवा भवेयुस्तथैव क्षुत्पिपासादीनि कष्टान्यपि स्युः । अत्र स्युरेवेति तु न किन्तु सम्भावना वर्ततेऽतः शिक्ष्यमाणाः सकला विद्या आदरणीया याश्च विपत्काले प्रयोगेण निरुपद्रवो भविष्यसि । प्रान्ते च य एकः करालो महादैत्यः स्मेस्स्य्ति। तत्र भवता निपुणेन भाव्यम् । यस्तं जयति स साम्राज्याधिपतिर्भवति, यश्च तेन पराजीयते, स पुनः पुनर्वनसंबन्धिनीमापदां लभते । तस्मादयं महादैत्यः सर्वप्रयत्नेन निपात्य एव, यतो एते सर्वे उपद्रवास्तस्य प्रभावेण पुनः पुनः सञ्जायन्ते । अतो निश्चीयते यत् सर्वदुःखानां मूलकारणं अयं महादैत्य एव" / __ इत्यादिप्रकारेण सैद्धान्तिकं सद्बोधं निरूप्य, आश्रमोद्याने सकलपरिवारयुतेन कुलपतिना सिंहसेनाय. यथाविधि मन्त्रशिक्षा रक्षाकवचश्च प्रदत्ते स्म । सोऽपि च सिंहसेनः प्रमुदितमनास्तत् सर्वं स्वीकृत्य यथाकालं यथोचितमनुष्ठेयमनुष्ठानं विदधाति स्म, स्वात्मसामर्थ्यं च प्रकटनाय भृशं यतते स्म । यदा च परिपक्वतां लभते स्म तदा कुलपतिस्तमाहूय भणति स्म - "हे भद्र ! एतावता कालेन भवान् सामर्थ्यसम्पन्न इति वयं जानीमहे, अत इदानीं तव हितायाऽयमादेशः, यद् भवता विद्याशिक्षाभिः सहितेनैकाकिनैव दिव्यसाम्राज्योपलब्धये प्रयातव्यं, मार्गे देहावष्टम्भनायोपयोगिनामुपकरणानां हेतवे इमा अष्टौ विद्या अपि भवते दास्यन्ते । त्वया सादरमादेयाः प्रयोज्याश्च । तत्प्रदानार्थं च वसन्तपञ्चमीदिवसश्चितोऽस्ति, स चेतः पञ्चमो दिवसो वर्तते, तावद् भवता तहेतुकः पूर्वाभ्यासो विधेयः, आत्मविश्वासश्च प्र्ब्लीकार्य्ः"| सिंहसेनो भणति स्म - 'तथेति' / ततः कुलपति प्रणम्य विश्रामकुटीरं गतः, आत्मन्यात्मनाऽऽत्मानमनुप्रेक्षते स्म, स्वसामर्थ्य चाऽवलोकयति स्म दृढयति स्म च । अथ वसन्तपञ्चमीदिवसे ब्राह्ममुहूर्ते मङ्गलपाठक उवाच यथा - "अधुना यथा वृक्षा जीर्णपर्णानि परित्यज्य स्वं नूतनैः पर्णैरलकुर्वन्ति तथा स्वजन्म सफलीकर्तुकामैराश्रमनिवासिकुमारकैर्विशेषकलाकौशल्यं पुरुषार्थश्च समादरणीयौ" / सिंहसेनोऽपि स्वयं जागरूक आसीत्, तथाऽपि मङ्गलपाठकवचनेन विशेषेणोत्साहितोऽभवत् । सहस्रकिरण उदयाचलं यावदारोहति तावत् प्रयातुं सज्जः सिंहः कुलपतिमुपेत्य प्रणम्य 35
Page #48
--------------------------------------------------------------------------
________________ च रथारूढोऽभवत् । आश्रमवासिमुनिकुमारकैः सह कुलपतिरपि मङ्गलपाठं बभाण । सर्वैरपि जय-जयारवध्वनिरुद्घोषितः । इत्येवंप्रकारेषु शुभशकुनेषु प्रवर्तमानेषु सिंहसेनेन प्रयाणं विहित्म्। शौर्यरसः बभ्राजे सिंहसेनोऽथ, shstrvidyaasmnvitH| मन्ये विपक्षसङ्ग्रामे, पराक्रमो हि मूर्तिमान् ॥ 143 / / [ उत्प्रेक्षालङ्कारः] अक्रूरः शौर्यसद्भावे, चञ्चलो न ग्तिक्र्मे। तेजस्वी न च सन्तापी, चतुरोऽपि न लम्पटः । / 144 ॥ [ विरोधालङ्कारः] निर्भीकोऽपि क्षमाशीलो, गम्भीरो न च गुह्यभाक् । आर्जवत्वेऽपि न मूढोऽयमीदृक् सिंहः प्रयाति सः । / 145 ॥ [ विरोधालङ्कारः] गच्छन् क्रमेण सम्प्राप्तो, घनाटवीं सुदुर्ग्माम्। दुर्गमां वन्यजन्तूनां, मानवानां तु का कथा ? ॥ 146 / / तत्राऽस्ति वन्यवृक्षाणां, पर्णानां च प्र्गाद्ध्ता। जायते यामिनी-भ्रान्ति-मध्याह्नेऽपि यया सदा ॥ 147 / / तथाऽपि धैर्यभान सिंहो, याति योधो युधि य्था। शृणोति तत्र ब्रह्माण्डं, स्फोटयत् सिंहगर्जनम् । / 148 / / [अनुप्रासः पूर्णोपमालङ्कारश्च ] यावत् समीक्षते तावत्, पुरो मार्गे मृगाधिप्ः। करालः सपरिच्छदः, सम्प्राप्त उच्छलन् क्रुधा । / 149 / / चिन्तयन्निति रोषेण, कोपाऽऽविष्टो हरिभृशम् । रौद्रत्वं धारयन् चित्त, आक्रामति सिंहं प्रति । / 150 / / वने समस्ति स्वामित्वं, कोऽपि नोल्लङ्घते vcH। kintu कृतान्तसादृश्ये, मत्समीपे समेति कः? / / 151 ॥ [ युग्मम् ] स्मृतं तु सिंहसेनेन, ह्याग्नेयास्त्रं स्वरक्षकम् । तत्क्षणं हि ज्वलज्जवाला, रथं परित आवृता । / 152 / / विलोक्याग्निं महाज्वालं, भीतः क्षुब्धश्च केस्री। तथाऽपि सिंहघाताय, ह्याक्रामति पुनः पुनः । / 153 / / चतुरः सिंहसेनोऽपि, स्पृशति कार्मुकं त्दा। 36
Page #49
--------------------------------------------------------------------------
________________ वर्षयति वार-वारं, वारः वारं यथा घनः । / 154 / / [ उत्प्रेक्षायुक्तयमकाललङ्कारः] तदा सिंहाग्रणीः सिंहः, विद्धः पञ्चत्वमाप्तवान् । पलायिता वने केचिद्, व्रणीभूतास्तथा परे ॥ 155 / / सिंहापन्मुक्तसिंहोऽथ, ह्यन्यत्रं संवृणोति तु । गच्छति पुरतः सिंहः, "साहसिनः कुतो भयम्?" ॥ 156 / / कार्यारम्भे तु साफल्यं, परमः शकुनो मतः । वर्धितोत्साहः सिंहोऽपि, चेतसि नन्दति तदा । / 157 / / समाश्वासयितुं सिंह, मन्दवाता व्वुस्त्दा। लता सृजति पुष्पाणि, मार्गे स्वागत-हेतवे ॥ 158 ॥ विरौति मधुरं वातो, विहगानां स्म्न्त्त्ः। गुञ्जन्ति मधुपा मन्ये, कुर्वन्ति सिंहकीर्तनम् ॥ 159 ॥ [ उत्प्रेक्षालङ्कारः] सम्पश्यन् वनसमृद्धिं, साफल्यं च स्व्क्र्म्न्न्ः। प्रयातः सिंहसेनोऽग्रे साक्षादिव पराक्रमः । / 160 ॥ [ उत्प्रेक्षालङ्कारः] इतश्च वन्हस्तिनां, व्रातः प्रकम्पयन् ध्राम्। प्रचण्डध्वनिभिर्वन्यान्, त्रासयन् भापर्यंस्तथा ॥ 161 / / शुण्डादण्डैर्महावृक्षानुत्थाप्योत्क्षेपयन् भुवि। रोषाध्माता महाकायाः, समायान्ति स्म ते गजाः । / 162 / / अकाण्ड एव हस्तिनां, दर्शनात् क्षुभ्यति क्षणम् । किन्तु शौर्यदृढावेगात्, करोति सिंहगर्जनाम् । / 163 / / दिशां भरैर्वचोनादं, जायमानं पुनः पुनः । करिणः भीषणं श्रुत्वा, सद्य जाताः हतप्रभाः । / 164 / / तदा मतङ्गजाः सर्वे, दिक्षु दिक्षु प्लायिताः। यथाऽऽरक्षकनादेन, चौरा नश्यन्ति तत्क्षणम् । / 165 / / _ [उपमालङ्कारः] सिंहसेश्चिन्तयति स्म - "भाग्ययोगतोऽयमप्युपद्रवो विनष्टः । अतः परमन्येऽपि न जाने कत्युपद्रवाः स्युः ? अतो मयाऽतीव सावधानेन भवितव्यं कुलपतिना प्रदत्ता शिक्षा च सम्यगवधारणीया प्रयोक्तव्या च, यया निरुपद्रवीभूय क्रमेणेष्टं दिव्यसाम्राज्यं लभेय" / इत्येवं चिन्तयन् क्रमेण व्रजन् सायङ्काले विस्तीर्न्न्स्र्ःस्मीप्मुपाग्त्ः। तत्र क्षणं विश्रम्य 37
Page #50
--------------------------------------------------------------------------
________________ परितः सरः समवलोक्य, शीतलं स्वच्छं सलिलं चुलुकेनाऽऽचम्य तत्रस्थान् विहगान् वृक्षांश्च पश्यति । मन्दमन्दं प्रवातेन वायुना तस्य श्रमो दूरीभूतः । सरस्तीरे विशालवटवृक्षस्याऽधस्तात् स्वकीयं रथं संस्थाप्य रात्रिनिर्गमनाय सुरक्षितं स्थानमेतदिति मत्वा तत्रैव सुष्वाप, इष्टदेवं च संस्मरन् निद्राधीनः स्न्य्जात्ः। व्यततीते प्रथमे यामे, नागवृन्दं समागतम् । कुर्वन् प्रचण्डफूत्कारान् वंशपुञ्जेनिलो यथा । / 166 / / [ उत्प्रेक्षालङ्कारः] निर्जनोपवने शान्ते, प्रवाति maatrishvni। अकस्मात् फणिफूत्कारान्, श्रुत्वा सिंहस्त्वजागरीत् । / 167 / / स ददर्श च रत्नानि, रक्तवर्णानि srvtH। चरता चिन्त्यते तेन, किमेतद् दृश्यते मया । / 168 / / सिंहसेनः विचिन्त्येति, सावधानं prpshyti। विषज्वालां विकिरन्तः, सरीसृपाः समागताः । / 169 / / ते तु विषधरा दीर्घाः, श्यामवर्णा भयङ्कराः । फुफुत्कारान् प्रकुर्वन्ति, स्निग्धत्वग्धारिणो मुहुः । / 170 / / स्मृता मायूरिका विद्या, सिंहेनाऽविलम्बतः । मयूरास्तत्क्षणं नैके, प्रादुर्भूताः समन्ततः । / 171 / / शिखिनां शब्दतः सर्वे, सर्पा जाता भ्यान्विताः। पलायितास्ततस्तेऽपि, य्थाऽरुन्नोद्यात्त्म्ः॥172॥ इत्येवंप्रकारेण मुक्तोपद्रवः सिंहसेनः क्षणं विश्रान्तिमिच्छन् स्वपिति स्म, निद्रायां च स्वप्नमैक्षिष्ट यथा, कोऽपि दिव्यपुरुषः श्लोककद्वयं भणित्वाऽन्तर्हितः । तद् यथा... व्रज झटिति भवगदशमनम् । व्रज झटिति भववनदहनम् । व्रज झटिति शमदमशरणम् । व्रज झटिति शिवसुखसदनम् । / 173 / / यदर्थं यासि हे भद्र!, मार्गः स शोभनो खलु । उपसर्गास्तु तत्रापि, धैर्य धारय सर्वदा । / 174 / / तत उत्थितः सन् स्वप्नस्वरूपं पुनः पुनः संस्मरन्नर्थानुसंधानं च चिन्तयन् इष्टदेवं स्मरति स्म । तदनु सरसि स्नानं विधाय उदयाचलस्थं सूर्यं प्रणमति स्माऽर्घ्यं ca Dhaukate sm। 38
Page #51
--------------------------------------------------------------------------
________________ लब्ध्वा देवसुसान्निध्यं, प्रस्फोर्य स्फारपौरुषम् । देवं गुरुं च संस्मर्य, प्रयाति लक्ष्यसिद्धये ॥ 175 / / व्रजन् पुरत ऐक्षिष्ट, घना घटा त्रूद्भ्वा। यतः पदमपि तस्यामग्रे गन्तुं न शक्यते । / 176 / / दुर्गमामटवीं प्राप्य, रथः प्रयाति नो प्द्म्। सस्मार परशोर्विद्यां, सिंहः समुचितां तदा ॥ 177 / / नैके परशवस्तत्र, तीक्ष्णाः प्र्क्त्तितास्त्दा। वनद्रून् खण्डशः कर्तुं, प्रवृत्ताश्चक्रिचक्रवत् । / 178 / / [ उपमालङ्कारः] परशुविद्यया तत्र, विघ्नाः क्षणाद् विनाशिताः । प्रयाणं कुरुते सिंहः, स्वेष्टसिद्धि-सुसिद्धये । / 179 / / श्रेयसि शतशो विघ्नाः, सम्भवन्ति समन्ततः । किन्तु धीरा विवेकेन, लङ्घयन्ति प्रयत्नतः । / 180 / / सिंहोऽपि धैर्यवान् धीरः, स्वात्म्वीर्य्-प्राक्र्मी। यस्माद् बिभेति नो क्वाऽपि, सिंहवन्निर्भयः स्दा॥181॥ अथ स्वकीयपरमसुखलब्धुकामोऽविनाशि-सम्पूर्ण-स्वाधीन-स्वसाम्राज्यं काम्यन्, अखण्डप्रयाणैः क्रमशो निशामुखे एकं विशालं वटवृक्षं समाश्रितः । तत्राऽश्वान् विश्रामयितुं रथान्निर्बद्धान् कृतवान्, तद्योग्यमाहारं जलं चोपलाभितवान्, स्वयं च विश्रमितुं वृक्षाधःस्थितामेकां शिलापट्टिकामाश्रित्य सुष्वाप । यद्यप्यद्याऽपि तस्य निद्रा नाऽऽगता किन्तु विश्रामाय नेत्रे निमील्य विश्राम्यति स्म । घटिकाद्वयानन्तरमकस्माद् रौद्रारावः प्रादुर्बभूव । श्रवणपथागतं विकटं ध्वनिमाकर्ण्य चक्षुषी उन्मील्य पश्यति स्म किन्तु तत्र न कोऽपि दृग्गोचरोऽभूत् । तथा हा...हा...ही...ही... इत्यादिका विविधा विरूपाश्च ध्वनयः समन्ततो वर्धितुं ल्ग्नाः। सिंहः क्षणं विमृश्य सावधानीभूतः, किमपि विरूपं भविष्यतीति संभाव्य च तत्प्रतीकाराय सज्जीभूतः । अत्रान्तरे कश्चिद् अस्थिपञ्जरस्तत्पुरतः समापतत् । सिंहो यावत् परामृशति स्म - कस्यैतदस्थिपञ्जरः, कुतो वाऽऽगतः ? केन वा किमर्थं प्रक्षिप्तः ?, तावत् भीषणाकृतिः सपरिकरा डाकिन्येका प्रादुर्भूता। चित्र-विचित्रशब्दैराकारैश्च भापयितुं ल्ग्ना। किन्तु निर्भयमचलं स्थिरं गम्भीरं सिंहं निरीक्ष्य साऽऽनुकूल्यं यथा स्यात् तथा वदति स्म यद् - "हे सिंह ! निर्भयत्वेन प्रसन्नाऽस्मि, अतस्ते सान्निध्यमभिलषामि । अहं सदैव तव साहाय्यं क्रिस्स्यामि। त्वं मा विमुच्य क्वाऽपि मा गाः" - इत्यादीनि तस्या वचनानि श्रुत्वा भावज्ञः सिंहो वक्ति - "हे भद्रे ! मैवं विधेहि, अहं ते साहाय्यं नेच्छामि, भवती स्वस्थाने एव तिस्स्त्थ्त्"| सिंहवचनं श्रुत्वा कुपिता सा सिंहमुपद्रोतुं विभिन्नानि शस्त्रास्त्राण्यतिबीभत्सं भयानकं 39
Page #52
--------------------------------------------------------------------------
________________ रूपं च निर्मितवती स्म । निर्भयः सिंहोऽप्यविलम्बेन "परबलस्तम्भिनीं" विद्यां स्मृतवान् । विद्याप्रभावेण सद्यो गृहीतनैकशस्त्रास्त्रा सा गगनाङ्गणे एव चित्रलिखितेव स्थिरीभूता परितापं च प्राप्ता। तां दीनां भीतां विवर्णां चाऽवलोक्य संजातकरुणः सिंहस्तस्यै शिक्षात्मकानि वचनानि भणित्वा विद्यां च संहृत्य विसृष्टवान्, सा च डाकिनी भयभ्रान्तेव ततः प्लायिता। ततोऽग्रे निरुपद्रवं वर्त्म पश्यन् पुरतो जिगमिषुः सिंह इष्टदेवं स्मृत्वा प्रयाणमकरोत् । आश्रमतः प्रयाणकाले कुलगुरुणा प्रदत्ताभिः पञ्चभिर्विद्याभिरिष्टमाहारं, जलं, वस्त्रं, शयना-दिकं च सर्वमुपकरणं च समुपलभ्य सुखं सुखेन याति। मार्गावलोकनं कुर्वन्, स सिंहः syndn-sNsthitH। pazyati taru-पुष्पाणि, फलानि श्वापदांस्तथा । / 182 / / प्रसन्नवदनो सिंहः, स्वसाफल्यसमीक्षकः । अकस्मात् प्रेक्षते मन्दं, गच्छति स्यन्दनं किमु ? / / 183 / / संलोकनेन जानाति, मार्गोऽयं क्र्द्माकुल्ः॥ पुरतो विस्तृतं चैव, कर्दमं पूतिगन्धकम् । / 184 / / यत्र तत्र च सर्वत्र, मार्गो जम्बाल-संभृतः । व्रजिष्यामि कथं न्वग्रे, गन्तव्यं निश्चितं खलु । / 185 / / हे देव ! हे गुरो ! देहि, सामञ्जस्यं मतौ म्म्। भवत्प्रसादतो नूनं, सङ्कटोऽयं विनक्ष्यति । / 186 / / तदा स्मृता क्षणं ध्यात्वोहापोहौ प्र्कुर्व्त्ः। गुरुदत्ता वरा विद्या, हयातापिनीति सज्ञिका ॥ 187 / / विद्यास्मरणमात्रेण, प्रादुर्भूता shraavlii। समन्ततस्तापः, सूर्यकोटिसमोऽभवत् । / 188 ॥ यथा भ्राष्ट्रसमायोगात्, शुष्यन्ति जलबिन्दवः । तथैवाऽऽतापिनीयोगात्, पङ्कः shossmupaagtH॥189|| विलोक्याऽनुमतं, मार्गं रथं वेगादचालयत् । सुखेन क्रमशो गच्छन्, पश्यति काञ्चिच्चित्रताम् ॥ 190 ॥ रथस्य परितो घोराः, सर्वत्र व्ज्र्तुन्न्द्दिकाः। पिपीलिका विवर्तन्ते, दुर्वाराः क्षुद्रजन्तुभिः । / 191 / / हयान् दशन्ति वैरूपं, हेषन्ते व्याकुला ह्याः। तनोति कार्पूरी विद्या, ता निवारयितुं तदा । / 192 / /
Page #53
--------------------------------------------------------------------------
________________ क्षोभकारी व्यथाकारी, ह्युप्द्र्व्-प्र्म्प्रा। इत्येवं मन्यमानेन, सिंहेन गम्यतेऽग्रतः । / 194 / / चिन्तयति च - अद्य यावद् नु ये केपि, संजाताः क्षुद्रसंभवाः । परीषहाः समे तेऽपि, दुष्टाः प्राणोपघातकाः । / 195 / / तद्यथा - पञ्चाननो गजेन्द्रश्च, नागो घनाटवी त्था। डाकिनी कर्दमः षष्ठः, पिपीलिका च सप्तमः । / 196 / / अतः परं येऽपि समेष्यन्ति तान् सर्वानपि निश्चितं जेष्यामि एव । ग्रीष्मकाले वैशाखे मासे सहस्त्रांशुमालिनि सन्तपति सति श्वापदेषु गिरिनिकुआन्तनिलीनेषु सत्सु, पर्वताग्रस्य तृणेषु ज्वलत्सु सत्सु, अग्रतः प्रयाणं कुर्वन् सिंहः किञ्चिद् दूरं ययौ यावत्, तावत् तस्य श्वासोच्छवासग्रहणे पीडा जाता । प्राणाश्च रुद्धा इव, नेत्रयोर्खलनं समुत्पन्नमश्रूणि च निरगलन् । यदा दूरे पश्यति स्म तदा धूम्राणां घनघटाभिर्वियतः परितः मलिनीभूतं दृष्टम् । क्षणाच्चाऽद्राक्षीदग्नेर्वालाः प्रचण्डपवनारूढा इव सम्मुखमायान्ति । शुष्कैः वृक्षैः सह हरितानपि वृक्षान् दहन्नयमग्निः करालकालवत् प्रतिभाति स्म्। अटव्यां परितो वन्यप्राणिनमार्तनादः श्रुतिपथमागच्छति स्म । उपद्रवोऽयं केन प्रकारेण निवारणीयः ? - इति चिन्तयन् तेन वारुणीविद्या स्मृता, अविलम्बेन प्रयुक्ता च । एतावता या पुरा धूमघटाऽऽसीत्, सा वारुणी-विद्या-प्रभावेण मेघघटा बभूव । तत्कालमेव मेघगर्जनाभिः सह तडिल्लतया च साकं मुशलधारा वर्षा प्रावर्षत्, वर्षया चाऽऽविर्भूतेन जलप्रलयेनाऽग्निज्वालाः शमिता धर्मो दूरीभूतः शीतलश्च वायुर्मन्दमन्दं प्रवाति स्म्। __उपद्रवः शान्तो जात इति मत्वा स्वस्थीभूतः सिंहः कृतज्ञभावेन देवं गुरुं च स्मरति स्माऽग्रेतनं मागं च प्रेक्षते स्म्। अष्टविधविद्याभिः स्वदेहोपयोगीन्याहारादीन्युपलभमानः सिंहः शनैः शनैः प्रयाणं विदधन् कियद्भिः पक्षैर्बहुतरं भूमिभागं व्यतीयाय । तत इष्टार्थसिद्धिसम्पादनं सफलतां च समवगच्छन् प्रमोद-मेदुरमना विराजते स्म्। ___कालेन व्यतीतो ग्रीष्मः, समागता वर्षा । जलभृद्-वारिदानां घनघटा तथा भाति स्म यथा धनुर्धरो राक्स्स्स्ः। शरासारवद् जलधारा तथा वर्षितुं लग्ना यथा सिंहस्त्रासं लभते स्म । तदा मेघगर्जनेन सहाऽलातमिव तडिदपि विजृम्भते स्म । सर्वतो वर्षज्जलपूरैः कूलिनीनां कूलानि तथा विदद्रिरे यथा सिंहस्य हृदयम् । यथा च जडानां संसर्गेण सज्जनानामपि विवेको मन्दो भवति 41
Page #54
--------------------------------------------------------------------------
________________ तथा जलपूरेण सिंहोऽपि किंकर्तव्यमूढोऽभवत् । अत्राऽन्तरे साहसिकः सिंहस्तत्क्षणमनिलास्त्रविद्यां प्रयुज्य प्रचण्डमनिलं विरचयति स्म यया सर्वेऽपि वारिदाः क्षणभङ्गुरा इव शीर्णा विशीर्णाश्च जाताः । किन्तु तदैव गगनतला दग्निगोलकवज्ज्वलन्त्यो नैका उल्काः पतितुं लग्नाः । तदा सिंहेन तत्कालमेकं विशालं छ विनिर्मितं यदुल्काऽग्निप्रतिकारायाऽलं भवेद् रथश्च वेगेन तथा प्रेरितो यथा क्षणात् सोपद्रववर्त भूमिर्तिक्रान्ता। इत्येवंप्रकारेण संभविन उपद्रवान् विद्या मन्त्र-बल-प्रयोगेण निवारयन् सिंहोऽग्रत प्रयाति स्म, तदाऽध्वन्यन्येऽपि क्षुद्रोपद्रवाः प्रादुर्भवन्ति स्म । ते त्वेवम् - अजगरा व्याघ्राः शृगालाः, रोगकारकवायुः, विषम-पर्वतमाला, गिरिकन्दराः, इत्यादौ विषमाकुलताप्रसङ्गेऽपि सिंहवद् निर्भयः सिंह एकस्य विशालपर्वतस्योपत्यकायां आगतवान् । कतिपयान् दिवसान् यावद विश्राम्यति स्म, तावदैकदा रात्रौ चतुर्थे यामे सा कुलदेवता स्वप्ने आगता, या पूर्वमपि सहयोगिन्यभवत् । कथितं च - "हे सिंह ! अतः परमल्पाः सूक्ष्मा किन्तु रौद्रपरिणामा विरूपाः कतिपये उपद्रवा भविष्यन्ति, तान् विजित्येष्टमर्थं त्वं लप्स्यसे" / स्वप्नं वीक्ष्य महाभागो, जागर्ति सिंहसेनकः । ब्राह्ममुहूर्तसमये, संस्मरन्निष्टदेवताम् । / 197 / / देवतास्मरणात् प्रातः, पवित्रं जायते मनः । मनोवीर्य-प्रभावेण, भयं न क्वाऽपि जायते । / 198 / / सुखासनोपविष्टेन, श्रुतः पदरवो मृदु। परितः पश्यति यावद्, दृष्टं कन्याद्वयं तदा । / 199 / / आवृतं वल्लिपत्राद्यैलतापुष्पविभूषिताम् । सम्प्रेक्ष्योत्प्रेक्षते सिंह, एतत् सत्यं किमु भ्रमः । / 20 / / उपसिंह समेते ते, जङ्गमे klpvllike। उवाच प्रथमा तत्र, वाचा सुधामधुरया । / 201 / / "अहं चाऽरतिदा ज्ञेया, ह्यत्र वने निवासिनी। रतिदा भगिनी नाम्ना, ज्येष्ठा मम रतिप्रदा । / 202 / / इहत्यजन्तुजातानां, रतिः पात्रानुसार्त्ः। अरतिश्च प्रदीयेते, क्रमशो भाग्ययोगतः । / 203 / / तातोऽस्ति मोहभूपालो, योग-क्षेमकरः स्दा। इहत्य-वनवासिनां, जन्तूनां सर्वयत्नतः ॥ 204 / / 42
Page #55
--------------------------------------------------------------------------
________________ शासनं कुरुतेऽखण्डं, वनेऽत्र चिर्काल्त्ः। तथाऽपि धर्म-भूपालो, जीवान् मोचयते बलात् । / 205 / / अतोऽस्माकं महाशत्रुर्ज्ञातव्यो ध्र्म्भूप्तिः। भवता तस्य छायातः, स्थेयं सदैव दूरतः । / 206 / / आवां द्वौ भवतां सेवां, कर्तुकामे सदा मुदा। किन्तु तातस्य निर्देशः, सेवनीयः प्रयत्नतः । / 207 / / यावत् तातप्रसत्तिः स्यात्, ताव्दावाम्नुकूले। इति प्राथमिकी वार्ता, धार्या हृदि विशेषतः । / 208 / / आगम्यतां प्रासादे, अलङ्क्रियतां वासगृहम्, अनुभूयतामस्मत्सेवाम् । मनोरञ्जनायेह नैके नर्मभाषिणो जनाः सन्ति । देहश्रम-विनोदाय नैके देहमर्दनकारिणः सेवका विद्यन्ते । ज्ञातिपरिजनाश्च भवतः सदैव साहाय्यं करिष्यन्ति" / इत्यादिकां कथावार्ता, श्रुत्वा सिंहः परामृशत् । सद्यः स्मरति प्रज्ञप्तिं, हेयोपादय-दर्शिकाम् । / 209 / / प्रज्ञप्ति-विद्यया प्रोक्तं, शृणु भद्र ! यथोचितं । इमे द्वे कन्यके शुभ्रे, किन्तु विभ्रमदायिके । / 210 / / आपातरम्यतां भातः, किंपालफलपाकवत् । अन्ततो विरसे त्वेते, मा गास्तद्वशतां ततः । / 211 / / प्रज्ञप्ति-विद्यया प्रोक्तं, वृत्तं निशम्य वीरसूः । चिन्तयति चं किं कार्य, विधेयं ? हितकृत् किमु ? ॥ 212 / / क्षणं सक्तो विरक्तश्च, सिंहो विक्ल्प्नाकुल्ः। हेया किमु समादेया ?, एते विषमदारुणे ? / / 213 / / सुबुद्धि-प्रेरितः सिंहो, लक्ष्यसिद्ध्यै समुत्सुकः । कुबुद्धिप्रेरणाच्चाऽयं, क्षणं विश्रान्तिमिच्छति ॥ 214 / / तदा समागता विद्या, प्रेरयामास तं दृढम् । नाऽत्र स्थेयं त्वयेत्युक्त्वा , गता तत्क्षणमेव सा । / 215 / / सिंहसेनस्तु प्रज्ञप्ति-विद्यादेव्याः सुसूच्नात्। तत्क्षणं धैर्य-धौरेयो, विवेकधारकोऽभवत् । / 216 / / मृदुगम्भीरया वाचा सिंहो वक्ति स्म - "भो भद्रे ! विशिष्टकार्याय निर्गतोऽहमत्र स्थातुं न
Page #56
--------------------------------------------------------------------------
________________ शक्नोमि । अतो मामग्रतो गन्तुमनुमन्येयातां क्षम्येतां च यदहं भवत्सेवां नाऽङ्गीकरोमि । दर्शयेतां च मह्यमग्रेतमः पन्थाः, यथाऽहं स्वकीयं कार्यं शीघ्रं साधयामि" / सिंहोक्तं वचनं श्रुत्वा निराशाऽरतिरन्तारुष्टा सत्युवाच - "हे सिंह ! यदि त्वमस्मद्वचनं न मन्यसे तदाऽऽवां त्वां प्रतिकूले भविष्यावः । अस्मत्तातश्च ते नैकविधानि प्राणान्तानि कष्टानि दास्यति । अतो अद्याऽप्यस्मद्वचनमनुमन्यस्व, चिरकालं च सुखेन तिस्स्त्थ्"| दिव्यदृष्टिभृन्निर्भयः सिंहोऽनाकुलभावेन भणति स्म - "भो भद्रे ! नाऽहं बिभेमि भवतीभ्यां भवत्तातादपि च" / इत्युक्त्वा सिंहस्ततोऽग्रेतनमार्गे वेगेन प्रयाति स्म्। अत्राऽवसरे रुष्टे रतिदा अरतिदा च कन्यके तत्कालं स्वतातसमीपं गते । सिंहेन विहितां स्वनिर्भत्सनां निवेद्य कथितं यद् - "उत्थीयतां निर्वायतां च सिंहसेनो वनान्निर्गच्छन्" / दुहितृवचनम् आकर्ण्य रोषाध्मातः स राक्षसस्तत्क्षणमुत्थायाऽस्त्रशस्त्रान्वितां स्वसेनां चाऽऽदाय सिंहं प्रति द्धावे। सुभटानामनेकानां, स्वामी प्ल्लिप्तिस्त्दा। सिंहस्य वर्त्मनि सद्य, आपपात समन्ततः । / 217 ॥ सेनावृतमरिं प्रेक्ष्यं, सिंहः सिण्ह्प्राक्र्मी। तत्क्षणं वीर्यसंभारं, स्फोरयन् वीर-राजभूः । / 218 ॥ या सर्वास्त्रमहाज्वाला, srvopdrvshaamikaa| गुरुदत्ता महाविद्या, तां प्रयुङ्क्ते तदा स्वयम् । / 219 / / महाविद्या-प्रभावेण, सेनासंयुतराक्षसः । तथा त्रस्तो महावैरी, सिंहं दृष्ट्वा यथा मृगः । / 220 / / संप्रेक्ष्य वर्त्म निर्विघ्नं, सिंहो व्रजति वाजिवत् । यत्राऽस्ति दिव्यसाम्राज्यं, तत्राऽऽरोहति पर्वतम् । / 221 / / अयं शैलो महादुर्गः, श्रेणिवानपि दुर्ग्म्ः। शक्यते येन केनाऽपि, तत्र गन्तुं न सर्वथा । / 222 / / किन्तु धीरो महावीरो, विद्यते यो म्हाब्ली। अत्यन्तैकान्त-वीर्येण, तत्र प्रवेष्टुमर्हति ॥ 223 / / यत्र गतेन वीरेण, स्थेयं तत्रैव स्र्व्दा। न चाऽस्ति वैर-विद्वेषस्तत्र स्थितिमतां कदा ॥ 224 / / 44
Page #57
--------------------------------------------------------------------------
________________ एतादृशं शुभं स्थानमपारसुखसम्भृतम् । क्षणेन दिव्यसाम्राज्यं, सिंहसेन उपागमत् । / 225 / / पुराऽप्यत्र सुसाम्राज्ये, आयाताः सन्ति सज्जनाः । स्नेहान्विता गुणैः पूर्णाः, परेषामृद्धिकाङ्क्षिणः । / 226 / / इहत्याः स्र्व्भूपालास्त्य्क्त्वैरानुब्न्ध्काः। सन्तुष्टाः परसमृद्धौ, परोन्नतिसमुत्सुकाः । / 227 / / एतेषां पदवी ज्ञेया, निश्चला निरुप्द्र्वा। प्रारम्भो विद्यते किन्तु, विरामो न कदाचन । / 228 / / सिंहसेनोऽपि तत्रैव, स्वसामर्थ्य vishesstH। संजातः स महाभूपः स्वस्य साम्राज्यभूमिषु । / 229 / / कथेयं क्ल्पिताऽस्माभिर्मोक्स्स्पुम्र्थ्हेत्वे। उपनयोऽपि विज्ञेयः, कथ्यमानो यथातथम् । / 230 / / दिव्यसाम्राज्यम् सिंहसेनः फेरुसेनः कुलदेवता कुलपतिः मुनिकुमाराः मुनिकुमारकाणां परिचर्या काननम् उपद्रवाः शस्त्रास्त्रविद्याः मोक्षपदम् मोक्षाभिलाषिजीवः कुसंगतिः सद्बुद्धिः दीक्षाप्रदातृगुरुः अन्ये गुरुबान्धवाः यतिदिनचर्या संसारः मोक्षपथि विघ्नभूताः क्रोधादि-शत्रवः क्रोधादीनां प्रतीकाराय समतादयः मोहनीयं कर्म अष्टप्रवचनमातरः क्षपकश्रेणी राक्षसः अष्टमहाविद्या सर्वास्त्रमहाज्वालाविद्या 45
Page #58
--------------------------------------------------------------------------
________________ कथा संस्कारप्रपा ___ - मुनिः अक्षयरत्नविजयः (1) कदापि चिन्तितं मरणम् ? चिन्तकाः कथयन्ति यदस्माभिः स्वजीवने द्वे स्मरणे नित्यं कर्तव्ये - 1. उपकारस्मरणं, 2. मरणस्य स्मरणम् । उपकारस्य स्मरणेन मानवः प्रगतिवान् भवति, इतो मरणस्य स्मरणेन मानवः पापकार्येभ्यो विरमति । अस्याऽनुसन्धाने प्रस्तूयते कथेयं विदेशीया - अल्फ्रेडनामकः कश्चित् स्फोटकाग्निचूर्णस्य संशोधकः । एकदा प्रभाते वर्तमानपत्रं गृहीतं तेन । वर्तमानपत्रे प्रमुखसन्देशं पठित्वा नितरां विस्मितवान् सः । यतः प्रमुखसन्देश एतादृश आसीद् यद् 'अल्फ्रेडनोबलस्य म्र्न्न्म्'| अल्फ्रेडश्चिन्तितवान् - 'अहं तु स्वस्थः सन् जीवामि । ततः केन मम मृत्युसन्देशः प्रसारितः?' इति। तदनु कौतुकेन स्वमृत्यसन्देशं पठितुमारब्धः सः । सन्देशं पठित्वा तधृदयं दुःखाऽनुभूतिं कृतवत् । सन्देशेऽलिख्यत यद् 'स्फोटकाग्निचूर्णसंशोधकस्य मृत्युसर्जकस्य वैज्ञानिक-अल्फ्रेडस्य म्र्न्न्म्|' ___सन्देशं पठित्वा प्रहृत इव स्तब्धः सञ्जात अल्फ्रेडः - 'अहो ! किमिदं महादुःखदम्? मम जीवनविरामपश्चाज्जनाः 'मृत्युसर्जको वैज्ञानिकः स' इति स्मरिष्यन्ति माम् । जगतः सुखार्थं किञ्चिदपि शुभं न कृतं मया, अत एव फलमिदं हीनं लप्स्यते । किञ्च, मया तु स्फोटकाग्निचूर्णस्य संशोधनं कृत्वा जगतो दुःखार्थमेव कार्यं कृतम् । किन्तु, अतः परं शोभनानि सुखप्रदानि सत्कार्याणि कर्तव्यानि मया । येन जगन्मां स्मरेत् सुविधम् । ' ततः परमल्फ्रेडनोबलेन बहूनि सुखप्रदानि शान्तिप्रदानि शुभकार्याणि जगते कृतानि । विश्वशान्त्यर्थं यैर्मानवैः सत्कार्याणि कृतानि, तेभ्यो मानवेभ्यः पारितोषिकान्यपि प्रदत्तानि तेन । तस्य स्मृत्यर्थमद्याऽपि 'नोबल पारितोषिकाणि प्र्दीय्न्ते। 46
Page #59
--------------------------------------------------------------------------
________________ मृत्युस्मरणेन 'alphreDanobala'sadRzo विदेशीयो जनोऽपि सज्जनः सञ्जातः । किम्? अस्माभिः कदाऽपि चिन्तितं मरणं येनाऽस्मज्जीवनमपि भवेच्छुभं सर्वोत्तमञ्च ? (2) ईश्वरः परमात्मनः परमकृपाशीलस्य कृपावृष्टिर्भवति सर्वत्र सर्वजनेषु च, एतस्मिन् प्रश्नः कोऽपि n। अपि तु प्रश्नोऽयं यदस्माकं पार्श्वे ग्रहीतुं तां श्रद्धाभाजनं विद्यते न वा? यदि श्रद्धाशीला भविष्यामो वयं परमेश्वरं प्रति तर्हि विकटदशायामपि सत्पथः सुविधं प्राप्य्तेऽस्माभिः। / केभ्यश्चिद् वर्षेभ्यः प्राग् भारतीयसैनिकाः केचित् पर्वतीयदुर्गमस्थाने कस्मिंश्चित् सैन्यप्रशिक्षणार्थं गच्छन्ति स्म । कठिनमार्गमध्ये क्षुधार्ताः सञ्जातास्ते । तत्पश्चात् स्तोकसमयान्तरे तैः क्षुधापीडितैर्मार्गस्था काचित् पान्थशाला दृष्टा । यद्यपि पान्थशालायां खाद्यपदार्था विद्यन्ते स्म, किन्तु पान्थशालास्वामी न विद्यते स्म तत्र । अतः सैन्यप्रशिक्षकाज्ञया सैनिकैः स्वयमेव खाद्यपदार्था भुक्ताः सन्तोषश्चाऽनुभूतः । पान्थशालायां 1000 रूप्यकाणि मुक्त्वा प्रशिक्षकः ससैनिको निर्ग्त्ः। ___कानिचिद् दिनानि व्यतीतानि । सैन्यप्रशिक्षणं समाप्य सर्वे सैनिकाः पुनस्तां पान्थशालां प्राप्ताः । पान्थशालास्वामी तदा तत्रैवाऽऽसीत् । सर्वैः सैनिकैस्तत्र विश्रामः कृतः, भोजनं चाऽपि कृतम् । तत्राऽन्तरे स वृद्धपान्थशालास्वामी मुहर्मुहुर्वदति स्म - 'हे ईश्वर ! परमकरुणासिन्धो ! तव कृपयेव भवति सर्वं साधु । किञ्चिदपि शुभं भवेत् तत् सर्वं भवेत् तव कारुण्येनैवेति । ' सर्वैः सैनिकैरपि श्रुतमिदं नैकशः । ते सर्व आसन्नितरां नास्तिकमतानुगाः । अतो पान्थशालाया निर्गमनवेलायां सत्यामन्यतमः सैनिक उक्तवान् वृद्धं प्रति - "मान्य ! ईश्वरेणैव सर्वं साधु क्रियत इति तव भ्रम एव । तत्त्वत ईश्वरेण न, अपि त्वस्मत्पुरुषार्थेनैव सर्वं भवति समीचीनम् । ईश्वरस्तु न विद्यतेऽस्मिन् जगति । " वृद्धोऽवदत् - "सज्जन ! प्रथमं मम वार्तां शृणु । तदनु त्वमेव कथयिष्यसि यद् ईश्वरो नूनं विद्यते विश्वेऽस्मिन् । त्रिभ्यो मासेभ्यः प्राग् मम पुत्रो महाव्याधिग्रस्तः सञ्जातः । तस्य चिकित्सार्थं रूप्यकाण्यपि नाऽऽसन् मम पार्श्वे । तदा चिन्तातुरोऽहं पान्थशालामागतः । अहं नितरां मूढ आसम् । तदा मया दृष्टं यन्मम काष्ठफलकस्योपरि 1000 रूप्यकाणि सन्तीति । अहमतिहृष्टोऽभवम् । रूप्यकैस्तैर्मया पुत्रस्य चिकित्सा कृता । मम पुत्रोऽधुना समीचीनस्वास्थ्योऽस्ति । मित्र ! अहं नूनं मन्ये यत्तस्मिन् दिन ईश्वर एव मम सहायकोऽभवत् । अन्यथा महाशय ! त्वमेव चिन्तय, अस्मिन् वनसदृशनिर्जनप्रदेशे तस्मिन्नेव दिने कः सहायको भवे-न्मम? अत एव कथयामि नित्यमीश्वरं प्रति यत्तव परमकृपयैव भवति साधु सर्वमिति । "
Page #60
--------------------------------------------------------------------------
________________ तस्य सैनिकस्य स्मृतिपथि तद्दिनमवतीर्णं यदा सैन्यप्रशिक्षणाय सर्व सैनिका अनेनैव मार्गेण गच्छन्ति स्म । सर्वे चाऽतिक्षुधातुरा आसन् । तदा पान्थशालेयं दृष्टा तैः, पान्थशालायाञ्च भोजनमपि कृतं सन्तोषप्रदम् । वनप्रदेशेऽत्र तस्मिन् दिने दुष्प्रापं भोजनं कथं प्राप्तं तैः? कदाचिद् वृद्धस्येवेश्वरस्तेषां सहायकोऽप्यभवत्तस्मिन्नह्नीति चिन्त्यते स्म तेन । (3) सहिष्णुता मानवजीवनमिदं महामूल्यं परमपदप्राप्त्यर्थं प्राप्तमस्माभिः । अतो जीवनमिदं वैशिष्ट्यपूर्ण पारलौकिकसाधनार्थं व्यतीतव्यं नूनम् । यद्यपि श्रामण्यं गृहीत्वैव साधनेयं श्रेष्ठतयैव क्रियेताऽस्माभिः । परन्तु गार्हस्थ्येऽपि विविधसद्गुणप्राप्तिरूपेण साधनेयं क्रियते नूनम् । साधनापथे सर्वप्रथमा वर्तते सहिष्णुतासाधना । गृहस्थजीवनेऽपि साधनेयं कीदृशी महती वर्तते तद्दर्शकोऽयं प्रसङ्गोऽद्भुतः - ईश्वरचन्द्रविद्यासागरवर्यस्य शैशवं तत् । 'भगवतीदेवी' इत्याख्या तस्य maataa''siidtikrunnaashiilaa| दुःखिनां सेवैव तज्जीवनम् । अन्येषां लघु वा बृहद् वा दुःखमपि विलोक्य तदपाकर्तुमवश्यं प्रयतते स्म सा । अत एव निःशेषग्राममध्ये 'परमकरुणामयी' इति विश्रुताऽऽसीद् भ्ग्व्तीदेवी। किन्तु कैश्चिद्दग्धजनैर्भगवतीदेव्याः प्रसरती कीर्तिरियं न सोढा । इतस्ते यशो-रोधनेऽक्षमा अप्यासन् । अतस्तैर्भगवतीदेव्या गृहद्वारि नित्यं निशायामवस्करं क्षिप्यते स्म । तस्या गृहाङ्गणं नित्यं तैर्दुष्टैर्दूषितं भवति स्म । तथाऽपि भगवतीदेव्याः स्व-दुःखनिवेदनं कदापि न कृतम् । सा प्रत्यहं सस्मितं गृहप्राङ्गणं समीचीनं करोति स्म्। परमनेन तु दुष्टानां साहसमवर्धत । अथ तु मृतमूषकादयोऽपि भगवतीदेव्या गृहद्वारि क्षिप्यन्ते स्म तैः । अतो बाल ईश्वरचन्द्रोऽतिक्रुद्धतयोक्तवान् - "अम्ब ! किंपर्यन्तमेषां दुष्टानां क्लेशाः सहनीयाः? अथ तूत्तरं नूनं देयम् । " "वत्स ! सहिष्णुता किंपर्यन्तं रक्षणीयेति प्रश्नो न" - भगवतीदेव्या अद्भुतमुत्तरं प्रदत्तं - "यतो विरोधिनामन्तःकरणेऽस्मान् प्रति द्वेषो वर्तते । यावत् स द्वेषः स्नेहरूपो न भवेत्तावद् धैर्य रक्षितव्यम् । सहिष्णुतामाध्यमेनैव फलं शोभनं प्राप्स्य्ते|" ___ तत्त्वत एवमेवाऽभवत् । विरोधिनामन्तःकरणं नितरां परिवर्तनं प्राप्तम् । द्वेषं परित्यज्य नितान्तं स्नेहिन आदरवन्तोऽपि सातास्ते। अत्राऽवधेयम्, यो सहनं करोति स एव महत्तां प्राप्नोति । *****
Page #61
--------------------------------------------------------------------------
________________ कथा भिक्षुः अखण्डानन्दः ___ - मुनि-राजयशविजयः बोरसदग्रामे लल्लुभाई-लुहाणानामा एको युवा वसति स्म । आ बाल्यकालाद् एव पुस्तकपठनेऽतीव प्रीतिस्तस्य । आध्यात्मिकसंस्कारोपेतपुस्तकपठनप्रेम्णा तन्मनो वैराग्य्वासित्म्भ्व्त्। द्वादशवर्षवयसि तस्य पिता निधनं गतः । ततस्तस्य वैराग्यमितोऽपि दृढीभूतम् । मनश्च संसाराद् विमुखीभूत्म्। एकस्मिन् दिने गृह-परिवारस्वजनान् परित्यज्य साभ्रमतीनदी तीरे स 'भिक्षुः अखण्डानन्दः' - इति नाम्ना संन्यासं गृहीत्वा भिक्षुशिवानन्दस्य शिष्यत्वमङ्गीकृतमनेन । पश्चात् हिमालये गङ्गोत्रीं गत्वा विद्याभ्यासे प्र्वृत्त्ः। एकदा मुम्बईनगरी समागतः सः । तत्रैकस्मात् पुस्तकविक्रेतुः सकाशाद् भजनसङ्ग्रहः - इत्याख्यं पुस्तकं केतुं गतः स, किन्तु तन्मूल्यं ज्ञात्वा व्याकुलो जातः । विचारितञ्च तेन यज्जनाः पुस्तकं न पठन्तीत्यत्राधिकमूल्यमेव कारणम् । "ननु सत्साहित्यमल्पमूल्येन प्रकाशितुं न शक्यते किम्?" भिक्षोः मनसि सुरम्यविचाराङ्कुरः पुस्फोत्त्। कदाचित् प्राणिनां स्वविचारस्य संयोजनायाऽवसरोऽपि सपद्येव प्राप्यते । तथैव तदैव भिक्षुरखण्डानन्दः पूर्वपरिचितस्यैकस्य सज्जनस्य पत्रमवाप्नोत् । लिखितञ्च तत्र - "कस्यचित् स्वजनस्याऽऽत्मश्रेयसे त्रिंशद्रूप्यकाणि व्ययनीयानि, तदर्थं च भागवतग्रन्थस्यैकादशमध्यायं मुद्रयित्वा तद्वितरणेच्छा वर्तते" / . यच्चिन्तितं तदेव समागतमिति भिक्षुवर्यः प्रमुदितः । मुम्बई-नगर्यामेवैकस्मिन् गृहाङ्गणे काष्ठपेटिकां स्थापयित्वोपविष्टः सः । तत्र स्वपरिश्रमेणैव प्रतिलिपि-शोध्यपत्रादिकं स्वयं कर्तुं लग्नः । तदानीं सम्पूर्णमुद्रणप्रक्रियाऽतिनिकटतया तेन दृष्टा । मुद्रणस्य मूल्यं, कर्गदमूल्यं, पुस्तकबन्धनकार्य, प्रेषणव्ययः - इत्यादिनैकवस्तूनां सूक्ष्मतया परिचयः कृतस्तेन । प्रौढीभूत-श्च सोऽस्मिन् विषये |pshcaattu पुस्तकमल्पमूल्यं कथं भवेदेति प्रयत्नं कृत्वैकानन्तरमेकमिति बहूनि पुस्तकानि prkaashitaani। एवंप्रकारेण तेन 'सस्तु-साहित्यवर्धक कार्यालय' - इत्यभिधा पुस्तकप्रकाशनसंस्था 49
Page #62
--------------------------------------------------------------------------
________________ स्थापिता। कालानन्तरं काष्टपेटिकास्थाने पटलासन्दिके स्माग्ते। ततः परं कार्यालयं मुम्बईतः अहमदावादमध्ये समानीतम् । तत्रापि प्रकाशनकार्यं तु व्र्ध्मान्मेवाऽऽसीत्। अथ संस्थायाः स्वामित्वाधिकारः समितिं विरचय्य प्रदत्तस्तस्यै तथापि सञ्चालनं तु अखण्डानन्दस्वामिहस्तेनैव प्र्व्र्त्मान्मासीत्। एकदा तन्मनसि विचारः समागतो यद् - "मम विलयानन्तरं कार्यमिदं रुद्धं भ्विस्स्य्ति|" अतः संस्थायाः सर्वोऽपि प्रकाशितः सङ्ग्रहोऽर्धमूल्येनैव विक्रयणार्थ- मुद्घोषितः । "सस्तुसाहित्कार्यलयोऽथ विसर्जनं प्राप्नोति" - इति श्रुत्वा पठनानुरागिणो जनाः पुस्तकक्रयणार्थं सत्वरं समागताः पुस्तकानि च स्वल्पकालेनैव विक्रीतानि । तद्विक्रयणेन सुमहद्धनं सम्प्राप्तम् । तेन च समृद्धाऽभवत् स्ण्स्था। ततश्च कार्यालयविसर्जनविचारं त्यक्त्वा तस्य पञ्जीकरणं कृत्म्॥ भिक्षु-अखण्डानन्दस्तु वैक्रमे 1942तमे वर्षे divnggtH। परं सपादवर्षशतानन्तरमपि सस्तु-साहित्यवर्धककार्यालयतः पुस्तकानि प्रकाश्यन्ते । इदानीन्तु अखण्ड-आनन्दः इति नाम्ना सामयिकस्य प्रकाशनमपि प्रचलति भिक्षुवर्यस्य स्मृतौ। सुसंस्कारोपेतमल्पमूल्यं साहित्यं जनसामान्यस्य कृते प्रकाशनीयमित्येषाऽस्ति महती सेवा समाजस्य । नूनं भिक्षु-अखण्डानन्दवर्योऽस्मदादर्शतया भाव्यित्व्य्ः। ****** 50
Page #63
--------------------------------------------------------------------------
________________ कथा भक्तिभावः श्रेष्ठः - सा.ध्यानरसाश्रीः अथाऽन्यदा भगवान् श्रीकृष्णः केनचित् कार्येण हस्तिनापुरमागत आसीत् । कार्यसमाप्त्यनन्तरं स बुभुक्षितः सन् विदुरस्य गृहं गतः । तदा विदुरपत्नी पारसंवी गृहे एकाकिन्येवाऽऽसीत् । श्रीकृष्णं गृहमागतं वीक्ष्य साऽत्यन्तं हृष्टा सती धावन्ती बहिरागता श्रीकृष्णं च सत्कृत्य गृहान्तींतवती । भक्तितत्परां तां वीक्ष्य श्रीकृष्णेनोक्त - "भोः! पारसंवि ! अहं भृशं बुभुक्षितोऽस्मि, अतश्च तव गेहे भोजनार्थमागतोऽस्मि" / __ पारसंवी दुःखिता सती कथितवती - "प्रभो ! अद्यैकादश्यस्ति, अतोऽद्य मे गृहे न किमपि पक्वमन्नमस्ति । वयं तु केवलं फलाहारं करिष्यामः । परन्तु भवान् काञ्चिद् वेलामुपविशतु, अहं सद्य एव किञ्चन प्चामि"| श्रीकृष्णः स्मेरमुखः सन् कथितवान् - "अरे ! नास्ति तावत् पक्वान्नस्याऽऽवश्यकता मम, अहमपि फलान्येव खादिष्यामि । आनयतु ताव्त्। एतन्निशम्य मुदिता पारसंवी झटिति कदलीफलान्यानीतवती । ततो भगवतः सम्मुखमुपविश्य भक्तिरसनिमग्ना सा सर्वमपि विस्मृत्य कदलीफलानां त्वचमपनीय फलगर्भमधः क्षिपती त्वचमेव भगवते खादितुं दत्तवती । श्रीकृष्णोऽपि तस्या भक्त्या प्रमुदितः सन् किञ्चिदप्यविचार्य कदलीत्वचमेव सास्वादं खादित्वान्। एतावता विदुरः समागतः, पारसंव्या दीयमानां कदलीफलत्वचं खादन्तं च श्रीकृष्णं विलोक्य कुपितः सन् पारसंवीमुपालब्धवान् - "रे मूढे ! किमेतत् करोति भवती? कदलीगर्भमधः क्षिप्त्वा त्वचमेव खादितुं ददाति भगवते !" / विदुरवचः श्रुत्वा सा भावलोकाद् बहिरागता सती दृष्टवती यत्तया कदलीत्वगेव श्रीकृष्णाय खादितुमर्पिताऽऽसीत् । सा लज्जिता सत्येकं शब्दमपि वक्तुमक्षमा जाता। तदा विदुरेणोक्तं - "प्रभो ! मम पत्नी त्विहलोकं विस्मृत्य भक्तिलीना सती भवते कदलीत्वचं दत्तवती, परं भवता तु सा निषेद्धव्याऽऽसीन्ननु !" / श्रीकृष्णेन सस्मितमुक्तं - "भो विदुर ! यथा पारसंवी मद्भक्तिलीना सती सर्वमपि विस्मृतवती तथैवाऽहमपि तस्या भक्तिभावं दृष्ट्वा सर्वमपि विस्मृत्य तया दीयमानां 51
Page #64
--------------------------------------------------------------------------
________________ कदलीत्वचं खादितुं तत्परोऽभवम् । अहं सदाऽपि भक्तिमेव श्रेष्ठां मन्ये न पुनः प्दार्थान्। भक्तहृदये स्थितान् भावान् सर्वथाऽमूल्यानवगच्छाम्यहं तैरेव च प्रेरितोऽहं प्रवृत्तो भ्वामि"| ___एतच्छ्रुत्वा विदुर-पारसंव्यौ द्वे अपि सर्वथा प्रमुदिते जाते भगवत आशिषं च गृहीतवत्यौ । श्रीकृष्णोऽपि प्रसन्नमनसा स्वस्थानं गतवान् । * * * * * * * 52
Page #65
--------------------------------------------------------------------------
________________ कथा रामो यं त्यजेत् तं को वा रक्षेत् ? - सा. हंसलेखाश्रीः यदा राम-लक्ष्मणौ वानराधिपतिः सुग्रीवश्च सीतामुक्त्यर्थं ससैन्यं लङ्कां प्रति प्रस्थितवन्तस्तदातनीयं घ्त्त्ना। लङ्कागमनाय समुद्रोल्लङ्घनमनिवार्यमासीत् । तदर्थं च रामस्याऽऽदेशेन कपिसेनया मङ्क्ष सागरे सेतुबन्धनमारब्धम् । सहस्रशो वानराः कार्यान्विता जाताः । तैर्हि बृहत्यः शिला उत्पाट्योत्पाट्य वारिधौ प्रक्षेप्तुमारब्धाः । प्रक्षिप्तासु च तासु सतीषु नैकाऽपि शिला नैव निमज्जति स्माऽपि तु सर्वा अपि तरन्ति स्म । एवं च सेतुनिर्माणकार्य सर्वथा सम्यक्तया प्र्च्ल्दासीत्। ___अथ समस्तं कार्यं निरीक्षमाणेन रामेणैकदा विमृष्टम् - "इमे वानराः सेतुनिर्माणकार्ये भृशं प्रयतन्ते खलु, तर्हि कथं नाम मयाऽलसतयोपविश्येत ? अतोऽहमपि शिला आनीयाऽऽनीय वारिधौ प्रक्षिपेयं तेषां च सहायको भवेयम्" / ततो रामेणैका शिलाऽऽनीता जलधौ च प्रक्षिप्ता । निमेषमात्रेण सा शिला जले निम्ग्ना। रामो विस्मयचकितोऽभवत् क्रुद्धोऽपि च । स अन्या अपि द्वित्राः शिला आनीय जले प्रक्षिप्तवान्, परं तासामपि सैव ग्तिः॥ ____ अथ च समीप एवोपविष्टो हनुमान् सर्वमिदं नटकमेलकं विलोकयन्नासीत् । अट्टहासं विदधानः सोऽवदत् - "प्रभो ! भवतो नाम्नः प्रभावेण शिला एतास्तरन्ति, किन्तु भवानेव यां मुञ्चेत् तां को वा तारयेत् ?" एतच्छ्रुत्वा रामस्य मुखं स्मितस्मेरं सञ्जातम् । स कपिसेनायाः भक्तिं समर्पणं च हृद्येनाऽनुमोदित्वान्। ****** 53
Page #66
--------------------------------------------------------------------------
________________ कथा दृष्टिः __ - सा.तत्त्वनन्दिताश्रीः एकदा कस्यचन तडागस्य तीरे सिंहो जलं पातुं समागतः । तस्मिंश्च जलं पिबति व्याघ्रोऽपि कश्चन तत्र जलं पातुमागतः । जलं च पिबन्तौ तौ मिथः संलापं कुरुतः स्म । व्याघ्रः प्राह - "इदानीमत्यन्तं शीतकालोऽस्ति । माघमासोऽस्ति वर्तमानः, सन्ध्याकालश्च सन्निहितः, दिनकरस्त्विदमिदानीमेवाऽस्तमयं प्रस्थितोऽस्ति" / वनराजोऽकथयत् - "भोः! शीतं तु पौषमास्येवाऽधिकं भवति न पुनर्माघमासे । अतः नेदानीमत्यन्तं शीतकालोऽस्ति" / तच्छ्रुत्वा व्याघ्रोऽवदत् - "किं वदति भवान् ? शीतं तु माघमास्येवाऽधिकं भवति न पुनः फाल्गुन्मासे"| एतावता पुरस्तात् कश्चन शृगाल आगच्छन् दृष्टः । तं दृष्ट्वा सिंहोऽवदत् - "चलतु भोः! अयं खलु चतुरः शृगालः समागतोऽतस्तमेव विषयमेतं पृच्छावः । स एवाऽऽवयोः समाधानं दास्य्ति"| व्याघेणोक्तं - शृगालः ? कुत्राऽस्ति शृगालः ? सिंहोऽवदत् - एष वृतिमुल्लङ्घ्य समागच्छति भोः! / इदानीं पश्य, मार्गे तत्र लुकलुकायमानः आगच्छन्नस्ति । आम् सत्यम् । चलतु भवान्, तमेव पृच्छामः । शृगालस्तूभावपि दृष्टवानासीत् पूर्वमेव । तथाऽपि मनसि भयभीतोऽपि स स्वस्थता नाटयन् तयोरुभयोः स्मीप्माग्त्ः। तं दृष्ट्वैव व्याघ्रोऽवदत् - "भोः ! आवयोर्मध्ये एका समस्योत्थिताऽस्ति । कृपया भवांस्तस्याः समाधानं क्रोतु"| शृगालोऽवदत् - "वदतां भवतोः समस्यां कृपया, अहं तत्समाधानं कर्तुं प्रयतिष्ये" / तदा सिंहोऽवदत् - "तर्हि कथयतु यत् शीतं माघमासेऽधिकं भवत्युत पौषमासे ?" शृगालश्चिन्तितवान् - "यद्येकोऽप्यनयोः कुपितो भविष्यति तदा मम त्वत्रैव वर्षशतं पूर्ण भविष्यति । अतः कमप्युपायं चिन्तयामि" / ततः क्षणं विचिन्त्य तेनोक्तं - "भवन्तौ द्वावपि मम ज्येष्ठौ पूज्यौ च स्तः । अतः भवतोऽपि न्यायं कुर्वाणोऽहं को वा न्यायाधीशः ? तथाऽपि भवतोराज्ञामुल्लयितुं सर्वथाऽशक्तोऽहम् । अत उत्तरं ददामि यद् - यदि माघमासे शीतो वायुरधिकतया वहेत् तदा माघमासे शीतमधिकं भवेत्, यदि च पौषे शीतो मारुतोऽधिको वायात् तदा पौषमासेऽधिकं शीतं भवेत् । यतः शीतस्य तु शीतपवनेन सह सम्बन्धोऽस्ति न पुनर्माघमासेन पौषमासेन वा" / इति । / 54
Page #67
--------------------------------------------------------------------------
________________ कथा समयस्य मूल्यम् - सा.श्रुतलोचनाश्रीः पश्चिमदेशे एको लओण्ङ्गफेलो-नामको mahA~llekhako'bhavat / यौवने स महाविद्यालये पठन्नेव जीविकार्थमध्यापनमप्यकरोत्, व्ययरक्षणार्थं च गृहकार्यमपि स्वयमेवाऽकरोत् । अतस्तस्य समयन्योन्यं सदा भवति स्म्। किन्तु स समयस्य मूल्यं जानाति स्म । प्रत्येक दिवसश्चतुर्विंशतिहोरामित एव भवति सर्वस्याऽपि । तत्र च प्रत्येक क्षणः सावधानतयोपयोक्तव्यो ननु । अन्यथा बहूनि कार्याणि त्यक्तव्यानि भ्वेयुः। विधात्रा हि निष्पक्षपातितया कोट्यधिपतिकृते दरिद्रकृते वा समयविषये तु सर्वथा साम्यवादो निर्धारितोऽस्ति । अतो यदि प्रत्येकं क्षणः सावधानतयोपयुज्येत तदा बहूनि स्वोपयोगीनि जनोपयोगीनि च कार्याणि कर्तुं shkyern। __ अतः लओण्ङ्गफेलोऽयं सूक्ष्मतया स्वीयदिनचर्यामवलोक्य निश्चितवान् यद्, बहुषु कार्येषु मध्यमध्ये भूयान् कालो व्यर्थो भवति स्म । यथा, कओण्फीपेयनिर्माणं दशनिमेषात्मकं कालमपेक्षते । तदा च विनैव केनचित् कार्येणैवमेवोपवेष्टव्यं भवेत् । एते च दश निमेषाः केनचित् लेखनकार्येणाऽन्येन वा केनचित् कार्येण सफलीभवेयुः । अतः स अस्मिन् दशनिमेषात्मके काले किञ्चनाऽनुवादकार्यं कर्तुं निश्चितवान् । यतस्तत्राऽधिकं चिन्तनं न कर्तव्यं भवेत् । केवलं पुरःस्थितं पुस्तकमेव विलोक्य लेखनं कर्तव्यं स्यात् । प्रतिदिनं केवलं दशनिमेषेषु यावल्लिख्यते तावदेव वरम् । अवशिष्टं तु द्वितीये दिने लिख्यते । वयं कल्पितुमपि न शक्नुमो यदनया रीत्या प्रतिदिनमनुवादस्यैकं पृष्ठमधु वा पृष्ठं लिखता तेन दांते(DANTE)-इत्यस्य इन्फ!(INFERNO)-इति इटालीयभाषीयपुस्तकस्याऽऽङ्ग्लभाषायामनुवादः कृत्ः। 55
Page #68
--------------------------------------------------------------------------
________________ क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ? / / यः समयस्य मूल्यं न जानाति, व्यर्थकार्येष्वन्यान्यतुच्छवाचनेषु, हासगोष्ठ्यादिषु वा मुधा कालं यापयति तस्य विकासो कथं भवेत् ? / विद्या ज्ञानं वा तस्य कुतः प्राप्येत । यस्तु समयस्य मूल्यं याथार्थ्येन जानाति स एव स्वविकासं कर्तुं समर्थो भवेत् जगते च किमपि मूल्यवत् प्रदातुं शक्नुयात् । ** **** खाद्यसामग्रीविक्रेतृणां सर्वेषां कान्दविकादीनामापणेषु फलकमेकं निलम्बितं भवति - विवाहप्रसङ्गेषु शुभप्रसङ्गेषु च भवदादिष्टं सम्पाद्यते - इति। तत्किम् - एते विवाहप्रसङ्गं शुभं नैव मन्यन्ते खलु !! रमणी रमणः भोः अद्य किं वा पचामि भोजनकृते ? भवती प्रथमं पचतु, पश्चादावां तस्य नामाचरणं करिष्यावः !! 56
Page #69
--------------------------------------------------------------------------
________________ कथा स्थिरता - सा.निसर्गप्रज्ञाश्रीः कस्मिंश्चिद् ग्रामे एकः सत्पुरुष आगतः । तदुपदेशं श्रोतुं सर्वे ग्रामवासिनः समागताः । ते सर्वे ग्रामजनास्तद्वाणीजलेन पापानि क्षालयितुमिच्छन्ति स्म । कस्यचित् श्रेष्ठिनः प्रधानकर्मचार्यपि सत्पुरुषवाणीप्रभावं ज्ञात्वा सत्संग आगच्छत् । यदा स कर्मचारी समागतस्तदा सत्पुरुष ईश्वरध्यानं वर्णयति स्म । तद्वर्णनं प्रधानकर्मचारिणेऽरोचत । तत्पश्चात् सोऽपि ध्यानं कर्तुं लग्नः, किन्तु मनो न स्थिरीभूत्म्। ततः स सत्पुरुषमकथयत् - "यदि भवतः कृपा स्यात् तर्हि ममाऽप्युत्तमं ध्यानं स्यात्" / सत्पुरुषोऽपृच्छत् - "भोः ! कर्मचारिन् ! तव मनसि किमपि पापं भवेत् तत एव ध्यानं सम्यक् न भवेत्" / तदा स क्षणं यावद्विचिन्त्य पश्चादकथयत् - "आम् ! मया श्रेष्ठिनः द्वे सहस्रे रूंप्यकाण्यचोर्यन्त" / सत्पुरुषोऽकथयत् - तस्मादेव तव मन एकाग्रं न भवति" / सोऽकथयत् - "अद्यैव तस्मै प्र्त्य्र्य्यिस्स्यामि"| ___पुनर्द्वितीयस्मिन् दिने सत्पुरुषसमीपमागत्य स उक्तवान् - "प्रभो ! मनागेव मे मन एकाग्रीभूतं न पूर्णतया" / सत्पुरुषः कथितवान् - "भवान् श्रेष्ठिनः क्षमां याचितवान् न वा ?" सोऽकथयत् - "यद्यहं क्षमा याचे तदा स मम विषये किं चिन्तयेत् ? तस्य चाऽग्रे मम प्रतिष्ठाऽपि कीदृशी स्यात् ?" सत्पुरुषोऽकथयत् - "भोः कर्मचारिन् ! लोके प्रतिष्ठां रक्षितुं स्वमनसि किमर्थं पापं सगृहणीयाः ? पापनिवारणात् स्वमानं मनागपि नाऽल्पीभवेत् किन्तु वर्धेत । अहमपि त्वया सार्धमागच्छामि, चल" / ततस्तौ द्वावपि श्रेष्ठिनः समीपमागगच्छताम् । कर्मचारी श्रेष्ठिनः स्वकृतस्याऽसत्कार्यस्य कृते क्षमा याचितवान् । हृष्टः श्रेष्ठ्यपि तं स्वदायादमकरोत् । ***** 57
Page #70
--------------------------------------------------------------------------
________________ कथा वेषमाहात्म्यम् - सा.निसर्गप्रज्ञाश्रीः यद्यपि स चौराणां नायक आसीत्, किन्तु तस्य वेषः साधोरासीत् । स हस्ते जपमालिकामधारयत्, किन्तु कार्यं चौरस्य कुर्वन्नासीत् । ___ एकदा तस्य नायकस्य सहचरा मार्गगतान् वणिजो धृतवन्तः । तेषामेको वणिगपसृत्य पलायितः । धावन् स तं साधुवेशस्थितं नायकमपश्यत् । ततश्च तत्समीपमागत्य स्वस्य रत्नपोट्टलिकां संरक्षणाय तस्मै दत्त्वा तिरोऽभवत् । सर्वे सहचरा वणिजां धनादिकं लुण्टित्वा तस्मिन्नेव पटमण्डपे विभजनं कर्तुं मिलित्व्न्त्ः। तदैव स वणिक् तां रत्नपोट्टलिकां लातुं तत्राऽऽगतवान् । सर्वचौराणां मध्ये तं साधं दृष्ट्वा स चिन्तितवान् - "असौ साधुर्वा चौरनायको वा?" ततः स्वरक्षणाय सोऽधावत् । नायकस्तमपश्यत् । ततश्च पुनस्तं वणिजमाहूय स तस्मै तां रत्नपोट्टलिकां दत्तवान् । ततश्च वणिग् ग्त्वान्। सर्वे सहचरास्तमकथयन्त - "भवता किं कृतमेतत् ? हस्तागतोऽवसरश्युतोऽभवत्" / नायक उक्तवान् - "स वणिङ् मां साधुं ज्ञात्वा रत्नपोट्टलिकामर्पितवान् । वेशः कलङ्कितो न भवेदित्येतदर्थं मया रत्नपोट्टलिका प्र्त्य्र्पिता। अहो दिव्यमहिमा वेशस्य ! / साधोः सान्निध्यं तु जनस्य हृदयं गभीरतया प्रभावितं करोत्येव, परं कदाचित् साधुवेशोऽपि चमत्कारं jnyti। ****** 58
Page #71
--------------------------------------------------------------------------
________________ मर्म नर्म - कल्याणकीर्तिविजयः सर्वकारीये कार्यालये फलकमेकं लम्बितमासीत - अङ्गुष्ठमुद्रां दत्त्वा मषी न केनाऽपि भित्तौ प्रोञ्छनीया - इति । तस्याऽध एव केनापि लिखितं - योऽपि सूचनामेतां पठितुं शक्तः सोऽङ्गुष्ठमुद्रां किमर्थं वा दद्यात् ? पिता किमपि कार्यं सम्यङ् न करोषि रे, पुदीनमानेतुं प्रेषितस्त्वं कुस्तुम्बरी क्रीत्वाऽऽगतः खलु ? मूर्खस्त्वं गृहादेव nisskaashniiyH। पुत्रः पितः, चलतु, आवां द्वावपि सहैव गृहान्निर्गच्छावः । यतो माता तु - एषा मेथिकेति कथयति !! कीदृशोऽयं युग इति न ज्ञायते । अद्य प्रातरेव कश्चन जनो मां मिलितः । स मां पृष्टवान् - अपि मां प्रत्यभिजानाति भवान् ? अहं शिरः कण्डूयन् कथितवान् - न स्मरामि सम्यक् ...आवां कुत्र वा मिलितौ ? फेसबुक् इत्यत्र.... ? वाट्स्-एप-इत्यत्र ? अन्यत्र वा कुत्रचित् ? स गर्जन्निव कथितवान् - भोः, आ दशभ्यो वर्षेभ्यो भवतो गृहस्योपरिष्टादेव वसाम्यहम् ! कस्मिंश्चिदपराधे द्वयोमहिलयोश्चतुर्दशवर्षमितः कारावासो दण्डरूपेण समादिष्टो न्यायालयेन । द्वे अप्येकस्मिन्नेव कारागृहापवरके तावन्तं कालं स्थिते । कारावाससमाप्त्यनन्तरं द्वे अपि बहिरागते । स्वं स्वं गृहं गच्छन्त्योश्च तयोरेकाऽन्यस्यै कथितवती - अवशिष्टं वृत्तं दूरवाण्या कथयिष्यामि !! **** 59
Page #72
--------------------------------------------------------------------------
________________ प्राकृतविभागः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं प्राकृतयाश्रयमहाकाव्यम् सप्तमः सर्गः ओहाविअ-sayala-balo, utthaaria-antrngg-riu-vggo| thundia-करणो राया, निद्दन्ते चिन्तमिअ काही ॥ 1 ॥ अक्कमिआ विसएहिं, टिरिटिल्लन्ता पुर्न्धि-सेवाए। ही ढुण्ढुल्लन्ति भवे, चक्कम्मविआ कुकम्मेहिं । / 2 / / काम-गह-भमडिएहि, भमाडिओ भम्मडेइ को न भवे । गय-काम-झण्टणो पुण, तलाण्टै सिद्ध-भूमीसु । / 3 / / ढण्ढल्लिअ-भुमयं भुमिअ-धणू जग-झम्पणो गुमिअ-आन्नो। जं न फुमावै मयणो, अफुसिअ-बुद्धी खु सो धन्नो ॥ 4 ॥ ढुमै पुरे दुसइ वणे, परै थलीसुं परीइ ज्ल्-म्ज्झे। अभमिअ-चित्तो इत्थीहिं णीइ धन्नो पसम-रज्जं । / 5 / / सो च्चिअ सोक्खमैच्छै, पसमं उक्कसइ अक्कस्सइ सग्गं । मोक्खं पि हु अणुवज्जइ, अईइ न हु जो जुवै-सङ्गं । / 6 / / तारुण्णे णिम्महिए, अवज्जसन्तेसु हान्निम्क्खेसु। हि पच्चड्डइ वुड्डो वि, न पसमं काम-पच्छन्दी ॥ 7 ॥ णीणन्ति-मित्त-भज्ज, रम्भन्ति सुअं वहुं पि प्दन्ति। णीलुक्कन्ति च गुरु-गेहिणिं पि काम-वस-परिअलिआ । / 8 / / महिलाण वसे परिअल्लिऊण वोलन्त-हरिअमिह पावा। अवसेहन्ति तिरिच्छीउ वि अव्ह्रिउज्ज्ल्-विवेआ।9॥ जे णिरिणासिअ-मेरा, वम्मह-वस-गा समं न णिवहन्ति । अहिपच्चुइआ नूणं, ते मुहिआ कम्म-भूमिम्मि । / 10 / / 60
Page #73
--------------------------------------------------------------------------
________________ श्रीप्राकृतद्व्याश्रयमहाकाव्यम् (संस्कृतानुवादः) - पं. नरेन्द्रचन्द्रझा (सप्तमः सर्गः) सन्तापित सकलबलो, निर्जित्निखिलान्त्र्न्ग्ग्रिपुव्र्ग्ः। आहतकरणो राजा, चिन्तामकरोत् स निद्रान्ते ॥ 1 ॥ वशीकृताः शब्दाधइभ्रम्यिन्तः स्र्व्तोऽन्ग्ग्नाभोगैः। भ्रमिताः कुकर्मयोगैर्धाम्यन्ति भवे भवे लोकाः । / 2 / / कामग्रहेण विमतैर्विमतिं नीतः परिभ्रमति ज्ग्ति। कामभ्रमणविरहितः, सिद्धक्षेत्रेषु यच्छति स्वैरम् । / 3 / / भ्रमितधनुर्धाम्यद्भु-भ्रमिताज्ञः सर्वथा ज्ग्द्भ्म्न्न्ः॥ मदनो यं न भ्रमयति, जगति स धन्योऽभ्रमितबुद्धिः । / 4 / / भ्रमति पुरीवाऽरण्ये, सलिलान्तर्यः स्थलीष्वविश्रामम् । अविचलचित्तः स्त्रीऊः, धन्यः साऽऽप्नोति शमराज्यम् । / 5 / / सौख्यं स एव गच्छति, प्रशमं स्वर्ग प्रयाति सामोद्म्। मोक्षं चाऽप्यनुगच्छति, मुञ्चति यो ह्यङ्गनासङ्गम् । / 6 / / तारुण्ये सति गलिते, सत्सु च गच्छत्सु हानिमक्षेषु । वृद्धोऽपि याति कामं, न प्रशमं याति कामार्त्तः । / 7 / / गच्छन्ति मित्रभार्यां, गच्छन्ति सुतां स्नुषा च गच्छन्ति । यान्ति च गुरोः कलत्रं, मन्मथरपरतन्त्रतामाप्ताः । / 8 / / गत्वा वशेऽङ्गनानां, भ्रश्यल्लजं विवेकधनरहिताः । पापा जगति चिरश्चीर्यान्ति कथा का पुनस्तेषाम् । / 9 / / ये विरहितमर्यादा, मन्मखवशगाः शमं न गृह्णन्ति । आर्यक्षेत्रे नूनं, समागतास्ते मुधा लोकाः ॥ 10 ॥
Page #74
--------------------------------------------------------------------------
________________ महिलाण पेम्म-संगयमागच्छन्तीण जो न अभिद्दि। उम्मत्थइ नाण-सिरी, तस्सब्भागच्छइ विवेओ ॥ 11 ॥ न भवे पच्चागच्छइ, अपलोट्टिअ-माणसो जुवि-स्न्ग्गे। पडिसाय-मणो परिसामिएहिं खिओव्स्म्-म्ग्गो॥12॥ संखुड्डण-कुसलाणं, उब्भावन्तीण के वि र्म्न्नीन्न्। किलकिंचिअ-मोट्टइअ-कोड्डुमिएहिं न खेड्डुन्ति । / 13 / / रममाणीओ रामा, णीसरणिज्जं अवेल्लणिजं c। अग्घविअ-वम्महाओ, को अग्घाडइ सिणेहेण ॥ 14 ॥ मायाइ उद्घमाया, अहिरेमिअ-तुच्छयाइ अन्ग्गुमिआ। चवलत्तं-पूरिआओ, को तुवरै द्त्त्त्थ्मित्थीओ॥15॥ तूरन्ति अतूरन्तं, पि हु जाडावन्ति तुरिअ-म्य्न्नाओ। अहह हलिद्दी-राया, खिरन्त-सेएहिं अङ्गेहिं । / 16 / / पच्चडमाण-सरीरा, झरन्त-खाल vva pjjhria-rmnnaa| धीरा अणिड्डुअन्ते, वि णिच्चलावेइ ही महिला । / 17 / / उत्थल्लिअ-परिफाडिअ-भेगोवम-रमणि-रमण-रमिराण । सत्ती विअलै थिप्पइ, कन्ती बुद्धी अणिटुहै । / 18 / / तस्स विसट्टौ हिअयं, सयहुत्तं दलौ बुद्धि-कोसल्लं । जो लिहै वलिअ-भत्तं, व वम्फिलालं रमणि-अहरं । / 19 / / अणफुडिअ-इन्दवारण-रम्मा रामा अफित्त्त्त्-क्द्दुअत्ता। रे हिअय फुट्ट चुक्कसि, किं मग्गा ताहि भुल्ल्विअण्॥20॥ अब्भंसि-दूसिअच्छं, अफिडिअ-कहमाणणं महेलाण । रच्चै तत्थ वि मूढो, नसिअ-मई णिवहिअ-विवेओ ॥ 21 ॥ सेहै सीलं पडिसन्ति, धी-गुणा संजमो वि अव्ह्रि। णिरणासइ सुअमवसेहै सच्चं जुवै-सत्ताण । / 22 / / ओवासइ न विवेओ, थी-सङ्गे इअ गुरूहिं संदिसि । अप्पाहामो ता तत्त-पिच्छिरो ताउ को निऐ ॥ 23 ॥ जे भावि-पुलाणा भूअ-देक्खणा व्त्त्त्त्मान्न्-स्च्च्व्न्ना। तेहि निअच्छिअ भणिअं, मा इत्थीओ पुलोएह । / 24 / / 62
Page #75
--------------------------------------------------------------------------
________________ सप्रणयं स्वयमागतवनितानां भवति नैव स्ण्युक्त्ः। ज्ञानश्रीरागच्छति, तस्य विवेकोऽपि नाऽपैति ॥ 11 ॥ प्रत्यागच्छति न भवेऽप्रत्यागतमानसो युव्तिस्न्ग्गे। शान्तमनाः प्रतिशान्तैः, लोकः कथितोपशममार्गः । / 12 / / अतिकुशलानां रमणे, रममाणानां च केऽपि रमणीनाम् । किलिकिञ्चित-मोट्टायित-कुट्टमितैर्नाऽपि मुह्यन्ति । / 13 / / कमनीयमकमनीयं, तुल्यं रामाश्च हन्त रममाणाः । वामा अनल्पकामाः, क इच्छेद् भावतो विद्वान् । / 14 / / मायाविनीरतीव, चपलस्वान्ता गभीरतारहिताः । रमणीर्द्रष्टुं त्वरते, कोऽपि न विद्वानिहाऽमुत्र । / 15 / / त्वरयन्त्यत्वरमाणं, त्वरितमदनिकाः स्वयं र्म्न्तेऽपि। अहहं हरिद्रारागाः, स्विन्नस्वेदैनिजैरङ्गैः । / 16 / / स्वेदपृषत्तनुराजी, क्षरन्निपानेव स्ण्क्स्स्र्द्र्म्न्ना। धीराननार्द्रहृदयानपि सत्त्वाच्चालयति महिला । / 17 / / उच्छलित-परिस्फाटित-भेकोपमवराङ्गसक्तानाम् । शक्तिर्विगलति नश्यति, कान्तिर्बुद्धिस्ततो याति । / 18 / / दलतु तदीयं हृदयं, शतकृत्वो दलतुं buddhikaushlym। लेढीव वलितभक्तं, यः कान्तौष्ठं वहल्लालम् । / 19 / / अहतविशालाफलवद्, रम्या रामा अन्स्स्त्त्क्त्तुताकाः। रे नष्टहृदय ! ताभिर्मार्गाद् भ्रशितं किमुच्चरसि ॥ 20 ॥ अभ्रष्टदूषिकाक्षं, विपतिकफमाननं म्हेलानाम्। तत्रापि रजति मूढो, नष्टविवेको विहतबुद्धिः । / 21 / / शीलं गलति प्रयान्ति, बुद्धिगुणाः संयमोऽपि नोपैति । सत्यं श्रुतं च नश्यति, रमणीसंसक्तचित्तानाम् । / 22 / / स्त्रीसङ्गेन विवेको, नाशं यातीति गुरूभिरुपदिष्टम् । तस्मात्तत्त्वद्रष्टा, पश्यति कस्ता इति ब्रूमः । / 23 / / ये भाविद्रष्टारो, द्रष्टारो भूत्व्र्त्मान्स्य्। दृष्ट्वा तैः खलु भणितं, मा स्त्रीः पश्यत गरलवल्लीः । / 24 / / 63
Page #76
--------------------------------------------------------------------------
________________ अवयच्छन्तो वि जणो, नोअक्खइ कामिणिं अव्ख्न्तो। न गुरुं चज्जइ नन्नं, पासइ जं तीइ पास्त्थो॥25॥ असरीरिणमवाक्खइ, अवआसइ सील्-जाइ-र्हिअण्पि। अवयज्झिऊण तं पि हु, जो इत्थिं छिवै तस्स न्मो॥26॥ फासिज्जइ कविकच्छू, फंसिज्जइ अहव कुविअ-वग्घी वि। फरिसिज्जइ न उणेत्थी, धम्म-सरीरं हणइ छिहिआ॥27॥ आलिहै नरमणालुङ्खणिज्जमवि नीअ-रचणी नारी। मूढाण रिअइ सा वि हु, हिअए पविसन्ति-काम्मि । / 28 / / नारीउ हिअय पम्हुस, मा ताओ पम्हुसन्ति प्र्-लोअण्। रोञ्चन्ति धम्म-बीजं, न य रोहै चड्डिअंतं च । / 29 / / णिरिणासिअ-मेरं णिरिणजिअ-हिरिअंच णिवहिअ-गुणं c। पीसिअ-सीलं नारिं, भुक्किर-सुणइं व को सिहै ॥ 30 ॥ विलयाहि असाअड्डिअ-हिअओ अणकड्डिओ अ विसएहिं । अञ्चिअ-निव्वाण-सिरी, सो धन्नो थूलभद्द-मुणी । / 31 / / कामेण करिसिअ-सरेणावि अणाइञ्छिओ अन्न्च्छेइ। मह मयणमयञ्छिरेहिं, गुणेहि सिरि-थूलभद्द-मुणी ॥ 32 ॥ अक्खोडिआसि-तिक्खं, धन्नो बम्हं चरिंसु विर्-रिसी। ढुण्ढुल्लण-कुसला जस्स तुल्लमज्ज वि गमेसन्ति । / 33 / / ढण्ढोलिआगमत्थं, घत्तिअ तत्तं ग्वेसिअप्पान्न्ण्। एक्को च्चिअ वैर-रिसी, priantia-prm-bmh-sirii||34|| bamha-sirIi सिलिसिअं, तव-सिरि-सामग्गिअंच आजम्मं । नाण-सिरीए अवयासिअंत वैरं न्म्सामो॥35॥ मक्खन्तं व सुहाए, चोप्पडमाणं व च्न्द्न्न्-र्सेन्न्। के मुक्खं आहन्ता, गयसुकुमालं न वम्फन्ति । / 36 ॥ जो अहिलङ्घै धम्म, मुक्खं अहिलङ्घै महै सुक्खं । सो वच्चौ सिहणिज्जं, सिरि-गोअम-सामिणो मग्गं ॥ 37 ॥ अविलुम्पिअ-भव-सुक्खो, जीव-दयं jammao vi kNkhNto| ajja vi sAmaia-jaso, bhavAvihIro jayai abhao // 38 / / 64
Page #77
--------------------------------------------------------------------------
________________ पश्यन्नपि नो पश्यति, लोकोऽयं वाम्लोच्नारामी। न गुरुं पश्यति नाऽन्यं, पश्यति युवतीसमीपस्थः । / 25 / / पश्यति गलितोपाङ्ग, पश्यति सद्वृत्तजातिरहितं सा। इति दृष्ट्वाऽपि श्लिष्यति, यस्तां तस्मै नमो नित्यम् ॥ 26 ॥ कपिकच्छूः कुपिताऽपि, व्याघ्री संस्पृश्यतां वरं लोके। न पुनः स्पृश्या वनिता, घ्रन्ती स्पृष्टाऽपि वरधर्मम् । / 27 / / स्पृशति नरं न्यग्जाति-मस्पृश्यं पिशुनरञ्जिनी नारी। प्रविशति कामे हृदये, मूढानां सा पदं याति । / 28 / / नारीर्मा स्पृश चेतः, परलोकं प्रमुष्णन्ति ता नार्यः । पिंषन्ति धर्मबीजं, पिष्टं यन्नाऽङ्कुरं लभते । / 29 / / नाशितगुणामलज्जा, रमणीमेकां विनष्टमर्यादाम् । चूर्णितशीलां नारी, को वा काङ्क्षति भषणशुनकीम् । / 30 / / वनिताऽकलुषितचेता, विषयैः शब्दादिभिरप्यनाकृष्टः । अञ्चितनिर्वाणश्रीः, स स्थूलभद्रो मुनिर्धन्यः । / 31 / / कामेनाऽपि न कृष्टः, कर्षत्या कर्णकृष्टबाणेन । आवर्जकगुणनिचयैर्मम चेतः स्थूलभद्रोऽसौ ॥ 32 / / ब्रह्म चचार सुतीक्ष्णो, वज्रर्षिनिष्कासितासिवद्धन्यः । तुल्यं यस्य गवेषण-कुशला अद्यापि न प्राप्ताः । / 33 / / तत्त्वं गवेषयित्वाऽऽत्मानं पुनरागमार्थमत्यर्थम् । वज्रर्षिरेक एव, श्लिष्टोन्नतसंयमारामः । / 34 / / ब्रह्मश्रीसंश्लिष्टं, तपः श्रियाऽर्थ्य समस्तगुणयुक्तम् । ज्ञानश्रीसुश्लिष्टं, वज्रं नित्यं नमस्यामः । / 35 / / चन्दनरसेन सुधया, किमु लिम्पन्तं सुकोमलं कान्तम् । के मोक्षं काङ्क्षन्तो, गजसुकुमालं न वाञ्छन्ति ? / / 36 / / अभिलष्यति यो धर्म, काङ्क्षति धर्मं च सौख्मव्यग्रम् । स वाञ्छतु कमनीयं, श्रीगौतमो विश्वपो मार्गम् । / 37 / / नाऽभिलषितभवसौख्यो, जननाज्जीवेषु यो दयां वाञ्छन् । अद्याऽप्यवेक्षितयशा, भवाप्रतीक्षो जयत्यभयः । / 38 ॥ 65
Page #78
--------------------------------------------------------------------------
________________ विरमालिअ संसारे, जेण पडिक्खाविआ स्म्य्-स्त्था। जयै सुधम्मो तच्छिअ-कम्मो चच्छिअ-कुतित्थि-मओ ॥ 39 / / सिव-रम्पण-मिच्छा-दिट्ठि-रम्फणो तक्खिऊण अव्म्ग्गे। विअसाविय सिद्धन्तो, भयवं जम्बू-मुणी ज्ये॥40॥ कोआसिअ-gahiavao, dr-vosttria-sroj-hsir-mho| अणगुञ्जाविअ-स-कुलो, भयवं पहव-प्पहू जयै ॥ 41 ॥ अणडिम्भन्त-ल्हसाविअ-कुतित्थिअं थिरमसंसि जिण-वयणं । जर-मरण-वोज्जिराणं, भव-डरिआणं हरौ तासं । / 42 / / सो वज्जइ न भवाओ, गुरूहि साहूहिं न्नुमिअ-स्म्म्त्तो। णिमिअ-मणो जिण-समए, कया वि जो न हु पलोट्टेइ । / 43 / / पल्लटिअ-पावा पल्हत्थिअ-कलिणो अनीस्स्न्न्-जोग्गे। विग्घे वि अझङ्खिरया, णिल्लसिअ-जिणागमा हुन्ति । / 44 / / ऊस्लिअ-गुन्नोसुम्भिअ-स्ण्ज्म्-pulaaamaann-hiayss| gujjollia-जिण-वयणस्सारोअइ कस्स नो नाणं । / 45 / / उल्लसिअ-भिसन्त-सिरी, भासिर-नाणेण ग्सिअ-मिच्छ्त्तो। मोहाघिसिअ-विवेओ, जिण-मयमोवाहए धन्नो । / 46 / / ओगाहिअ-जिणवयणो, गुण-ठाण-वलग्गिओ चडै मुक्खं । भव-सुह-अणगुम्मडिओ, अगुम्मिओ मोहणिज्जेहिं । / 47 / / अहिऊलै कम्म-गणं, आलुङ्खै इन्धणं जहा द्ध्न्नो। वलणिज्ज-हरण-बुद्धी, गिण्हन्तो भयवओ वयणं । / 48 / / पङ्गिअ-संजम-भारा, निरुवारिअ-पवयणे अन्नुस्र्न्ता। अहिपच्चुअन्ति मुत्तिं, जोइं घेत्तूण सील-धणा । / 49 / / गेण्हिअ वयाइ~ घेत्तुं, घेत्तव्वं वोत्तुमवि अ वोत्तव्वं । जे उज्जआ खु ताणं, वोत्तूण गुणे कयत्थु म्हि । / 50 / / भोत्तूणं भोत्तव्वं, भोत्तुं निव्वुइ-सुहाइ~ मोत्तु-म्न्ना। मोत्तव्वारम्भं मोत्तूण महन्ता तवस्सन्ति । / 51 / / सोअ-वसा रोत्तूण वि, रोत्तू-मणा विम्हरन्ति रोत्तव्वं । दठूण जाण मुत्तिं, अरहन्ताणं नमो ताणं ॥ 52 ॥ 66
Page #79
--------------------------------------------------------------------------
________________ संसारेऽवस्थाय, येन हि संस्थापितानि shaastraanni। जयति सुधर्मा तक्षित-कर्मा निहतकुतीर्थिमार्गः / / 39 / / shivtkssnnmithyaadRg-विनिव्र्त्यिताऽप्मार्ग्माच्छिद्य्। विस्तारितसिद्धान्तो,भगवान् जम्बूमुनिर्जयति / / 40 / / दीप्ताङ्गीकृतनियमो, दरविकसितकमलाननो हृद्यः / प्रख्यापितनिजवंशो, भगवान् प्रभवप्रभुर्जयति / / 41 / / अप्रच्युतसञ्च्यावित-परदर्शनि सुस्थिरं च जिनवचनम् / जरा-मरणभीतानां, भवपतितानां व्यथां हरतु / / 42 / / नैव बिभेति स भवतः, साधूत्तमगुरुन्यस्तसम्यक्त्वः / न्यस्तमना जिनसमये, पर्यस्यति यो न कुत्राऽपि // 43 / / क्षिप्ताशुभप्रकृतयः, क्षिप्तविरोधाश्च niHshvsnyogye। विघ्नेऽपि पुन/रा, उल्लसितजिनागमाः सत्यम् / / 44 / / उल्लसितगुणसुदृढतर-संयमपुलकायमानहृदयस्य / समुल्लसितजिनवचनस्योल्लसति कस्य नो ज्ञानम् ? / / 45 / / समुल्लसितदीव्यच्छी स्वरबोधेन मथितमिथ्यात्वः / मोहाग्रस्तविवेको, जिनमतमवगाहते धन्यः / / 46 / / अवगाहितजिनवचनो, गच्छति मोक्षं गुन्न्स्थितिस्थित्या। न मुग्धो भवसौख्यादमोहितो मोहनीयैश्च / / 47 / / क्षपयति कर्मवातं, दहनो दहतीन्धनं यथा शुष्कम् / ग्राह्यग्रहणप्राज्ञो, गृह्णन् वचनं जिनेन्द्रस्य // 48 / / स्वीकृतसंयमभारान्. अनुस्मरन्तो धृतप्रवचनांस्तान् / अभिगच्छन्ति हि मुक्तिं, योगं धृत्वा महात्मानः / / 49 / / धृत्वा व्रतानि तत्त्वं, जैनं ज्ञातुं च वक्तुकामांश्च / समुच्चया ये तेषामुक्त्वा गुणान् कृतार्थोऽस्मि / / 50 / / भोक्तव्यं सम्भुज्य नु, भोक्तुं निर्वृतिसुखानि शुभमनसः / मुक्त्वा हेयारम्भं, योगं दधतस्तपस्यन्ति / / 51 / / शोकेन रुदित्वाऽपि, रुदनाद् विरमन्ति शोच्यविस्मरणात् / दृष्ट्वा येषां मूर्ति, तेभ्योऽर्हढ्यो नमो नित्यम् / / 52 / / 67
Page #80
--------------------------------------------------------------------------
________________ जे दट्ठव्वे दटुं, इन्दो काहीअ लोअण-सहस्सं । दंसण-तत्तिं काउं, अरहन्ताणं नमो ताणं । / 53 / / काऊणं कायव्वं, कम्मं काहिन्ति जे ण पुन्न्रुत्त्ण्। जग-बोहमिच्छिराणं, अरहन्ताणं नमो ताणं । / 54 / / जो अणुगच्छइ जच्छइ, छिन्दिउमच्छइ तणुं च तेसि पि। अणभिन्दिअ-भावाणं, अरहन्ताणं नमो ताणं ॥ 55 ॥ सविहे न जाण कुज्झइ, जुज्झइ मुज्झइ भवे अगिज्झ्न्तो। देही बुज्झइ सिज्झइ, अरहन्ताणं नमो ताणं ॥ 56 ॥ रुन्धिअ-करणं रुम्भिअ-पवणं रुज्झिअ-मणं अपडिएहिं । झायव्वाण मुणीहिं, अरहन्ताणं नमो ताणं । / 57 / / सडिअ-रया कढिअ-मला, वड्डिअ-तव-तेअ-वेढिअङ्गा य । जाणज्ज वि वर-मुणिणो, अरहन्ताणं नमो ताणं । / 58 / / दुकड-संवेल्लिअओ, भव-पासोव्वेढणोज्जओ लोओ। उव्वेल्लिज्जइ जेहिं, अरहन्ताणं नमो ताणं ॥ 59 / / जे झाउं संपज्जइ, अणखिज्जिर-सिज्जिराण सा सिद्धी। ते वच्चामो सरणं, नच्चिर-मच्चिर-मणा सिद्धे । / 60 / / आणन्द-रोविराणं, जेसु नवन्ताण होइ नोव्वेओ। धाइ समुहं च मुत्ती, ताण नमो सव्व-सिद्धाणं ॥ 61 / / कुपहे धावन्ति अखादिमं च खादन्ति तेहि वि समं जो। धावै खाइ अतं पि, हु बोहन्ते झामि आय्रिए॥62॥ कम्माइ~ वोसिरन्ता, अतुट्टिरेणं तवेण स्क्क्न्ता। अफुडिअ-अचलिअ-महिमा, आयरिआ दिन्तु ते बोहिं । / 63 / / फुट्टिअ-मोहो लोओ, चल्लै अपमिल्लिअ-व्वओ मोक्खे। जेहिं अपमीलिअच्छं, पेच्छामो ते उवज्झाए ॥ 64 / / aNaummillia-nANommIlaNaA harisa-पसविरा लोए। सुअ-जलमोज्झाया पवरिसन्तु वित्थरिअ-गुण-भरिआ ॥ 65 ॥ नो रूसइ नो तूसइ, जेऊण मणं लयम्मि जो नेन्तो। मोत्तुं भवं विणीअं, तं साहु-जणं नमसामि ॥ 66 / / 68
Page #81
--------------------------------------------------------------------------
________________ यान् द्रष्टव्यान् द्रष्टुं, दशशतमिन्द्रश्चकार नयनानि । दर्शनतृप्तिं कर्तुं, तेभ्योऽर्हद्भ्यो नमो नित्यम् । / 53 / / कृत्वा निजकर्तव्यं, कर्तारः कर्म नैकमपि भूयः । बोधाभिलाषुकेभ्यस्तेभ्योऽर्हद्भ्यो नमो नित्यम् ॥ 54 ॥ भक्त्या यो ह्यनुगच्छति, यच्छति निजवस्तु सादरं योऽपि। देहं योऽपि च कृन्तति, सर्वसमेभ्यो नमोऽर्हमः । / 55 / / येषां सविधे जीवोऽगृद्ध्यन् कोपं कदापि नो त्नुते। नो युध्यते नो मुह्यति, तेभ्योऽर्हद्भ्यो नमो नित्यम् । / 56 / / रुद्धेन्द्रियपवनौघः, रुद्धमनः सर्वदाऽस्खलितचित्तैः । मुनिभिर्ध्यातव्येभ्यस्तेभ्योऽर्हढ्यो नमो वादः । / 57 / / यत्सिद्धान्ताश्रयणात्, विरहितरजसो भवन्ति म्ल्र्हिताः। अतिवरमुनयोऽद्याऽपि, तेभ्योऽर्हढ्यो नम नमः । / 58 / / दुष्कृतसंवेष्टितको, भवपाशोद्वेष्टनोद्यतो लोकः । उन्मोच्यते पुनर्यैस्तेभ्योऽर्हढ्यो नमो नित्यम् । / 59 / / ध्यात्वा यानुद्भवति, सा सिद्धिः स्वेद-खेदरहितानाम् । यामस्तानपि सिद्धान्, शरणं नृत्योन्मुखीभावात् । / 60 / / हर्षाश्रून् सन्त्यजतां, येष्ववनमतां कदापि नोद्वेग्ः। मुक्तिस्त्वरितमुदेति, तेभ्यः केभ्यो नमो नित्यम् । / 61 / / धावद्भिः किल कुपथे, खादद्भिश्च समं निरन्तरं योऽसौ। संसर्गिणमपि नयतो, मार्ग ध्यायामि तांश्च सूरीशान् । / 62 / / कर्माणि क्षपयन्तस्तपसाच्छिदुरेण shktimaaddhtH। अस्फुटिताचलमहिमा, आचार्यास्ते ददतु बोधिम् । / 63 / / विदलितमोहो लोको, गच्छति मोक्षं विशुद्धचारित्रः । यैरपमीलितनेत्रं, पश्यामस्तानुपाध्यायान् ॥ 64 / / हर्षोद्वहा नृलोके, केऽनुन्मीलितबोधदायका नित्य्म्। वर्षन्तु श्रुतसलिलं, गुणगणकलिता उपाध्यायाः । / 65 / / नो रुष्यति नो तुष्यति, जित्वा हृदयं नयन्लयं योऽसौ। मोक्तुं भवं, विनीतं, तं साधुजनं नमस्यामि ॥ 66 ॥ 69
Page #82
--------------------------------------------------------------------------
________________ उप्पाइअ-सद्दहणो, असद्दहाणे वि देइ जो बोहिण्। संसार-नासिरो हं, तं साहुं चिय विहेमि गुरुं । / 67 / / पञ्च वि अरहन्ताइं, परमेट्ठी झाह झाअह किमन्नं । होऊण निव्विकप्पा, पसम-रया होअऊण तहा । / 68 / / जिणौ कलिं अघ चिणिअं, धुणिअ-सिरं सुणिअ-गुण-गणा थुन्निआ। इन्देहि वि-जग-पुणणी, सुअ-देवी syl-agh-lunnnnii||69|| so हुणै भप्प-मज्झे, ख-पुप्फमुच्चेइ पङ्कयाइ~ थ्ले। तह उच्चिणेइ मोत्तुं, सुअ-देविं महै जो अन्नं । / 70 / / लक्खेहिं पि हुणिज्जइ, हुव्वै कोडीहिं अहव म्न्तान्न्ण्। सुअ-देवया थुणिज्जइ, न जा न ता चिव्वए नाणं । / 71 / / तेण चिणिज्जइ नाणं, जिव्वै मोहो जिणिज्जए कालो। सुअ-देवी अन्नेहि हि, थुव्वन्ता सुव्वए जेण ॥ 72 / / स-जसं सयं सुणिज्जइ, लुब्वै कम्मं लुणिज्जए पावं । पुव्वै अप्पप्प-कुलं, पुणिज्जए महिअ सुअ-देविं । / 73 / / भव-भय-धुव्वन्तेहिं, प्व्न्न्-धुन्निज्ज्ञ्त्-तूल्-त्र्ल्स्स्। फलमाउअस्स चिम्मै, सुअ-देवीए पसाएण । / 74 ॥ चिव्वै अह न चिणिज्जइ, जिव्वै अहवा जिणिज्जए नावि। सुव्वै अह न सुणिज्जइ, हुव्वै न हुणिज्जए अहवा ॥ 75 ॥ थुव्वै अह न थुणिज्जइ, पुव्वै णाइं पुणिज्जइ अह्वा। लुव्वै अह न लुणिज्जइ, धुव्वै न धुणिज्जए अह्वा॥76॥ खम्मै अह न खणिज्जइ, हम्मै नो वा हणिज्जए जेन्न्। सव्वं पि तस्स सहलं, सुअ-देवि-वीण्ण-पुण्णस्स । / 77 / / खम्मै कुबोह-सेलो, खणिज्जए मूलओ वि पाव्-त्रू। हम्मै कली हणिज्जइ, कम्मं सुअ-देवि-झाणेण ॥ 78 / / सुअ-देवीं झाअन्तो, अव्वाहय-भत्ति-निच्चल-मणेण हम्मै संसार-दुहं मोहं हन्तूण हन्तव्वं । / 79 / / दुब्भउ गाई बुब्भउ मारो लिब्भउ खडं च तेणं खु । पवयण-गाई-बोहि-बीरं न दुहिजए जेण 180)
Page #83
--------------------------------------------------------------------------
________________ सञ्जनितश्रद्धानोऽश्रद्दधानेऽपि च राति यो बोधिम् । संसारनशनशीलं, तं साधुमहं गुरुं मन्ये । / 67 ॥ परमेष्ठिनः पञ्चाऽपि, जना ध्यायत नित्यं किम्न्य्न्नु। भूत्वा च निर्विकल्पाः, प्रशमरताश्चापि भूत्वा भोः । / 68 / / जयतु कलिं त्वघनिचितं, धूतशिरः श्रुतगुणगणा च स्तुता। इन्द्रैरपि भूपवनी, श्रुतदेवी सकलाघलवा ॥ 69 / / स जुहोति भस्ममध्ये, खपुष्पमुच्चिनोति, कजानि स्थ्ले। तथोच्चिनोति हि मुक्त्वा, भारतीमन्यां च यो भजति ॥ 70 ॥ लक्षैरपि हूयते नु, हूयेत च मन्त्रकोटिभिः कैर्हि । यावन्न स्तूयते वाग्देवी तावन्न ज्ञानचितिः । / 71 / / तेनाऽऽप्यते हि बोधो, मोहः कालश्च तेन जीयेते। श्रुतदेवी ह्यन्यैरपि, संस्तूयमाना श्रुता येन । / 72 / / स्वयं श्रूयते स्वयशः, लूयते कर्म च लूयते पाप्म्। पूयेताऽऽत्माऽऽत्मकुलं, पूयतेऽर्चित्वा हि श्रुतदेवीम् ॥ 73 / / भवभयविधूयमानैः, पवनकम्पमानतूलतरलस्य । श्रुतदेव्याः प्रसादान्नु, फलमायुषश्चीयते शुभम् ॥ 74 / / चीयेत न चीयतेऽथ, जीयेताऽथ नहि जीयते वाऽपि। श्रूयेत न श्रूयतेऽथ हूयेत नाऽपि हूयेत । / 75 / / स्तूयेत न स्तूयते, पूयेत नैव पूय्तेऽप्य्थ्वा। लूयेत न लूयते च, धूयेत नैव धूयते वाऽपि । / 76 / / खन्यतेऽथ न खन्येत, हन्यते वाऽप्यथनैव हन्येत । सकलमपि तस्य सफलं, श्रुतदेवीवितीर्णपुण्यस्य । / 77 / / श्रुतदेवीध्यानेनाऽबोधगिरिः खन्यते shivdrohii। पापतरुर्मूलादपि, कलि-कर्म हन्यते सर्वम् । / 78 / / अव्याहतेन मनसा, ध्यायन् देवीं श्रुतस्य भक्त्या च । मोहं हत्वा जीवो, भवदुःखं हन्ति दुःसोढम् । / 7 / / येन प्रवचनरूपा, गौबौधिं न दुह्यते तेन्। दोग्धव्या खलु धेनु-र्वह्यो भारः खटो लेह्यः । / 80 / / 11
Page #84
--------------------------------------------------------------------------
________________ जेण वहिज्जइ हिअए, सुअ-देवी तेण रुब्भए कम्मं । रुन्धिज्जइ कलि-ललिअं, लिहिज्जए अमयमाकण्ठं । / 81 / / डज्झइ भवो डहिज्जइ, पावं ताणं खु वज्झइ न ध्म्मो। बन्धिज्जइ जेहि थुई, पवयण-देवीइ भावेणं । / 82 / / भावाउ जाणरुज्झइ, अणुरन्धिज्जइ थवाउं पूआए। उवरुज्झइ उवरुन्धिज्जइ तवओ सा जयौ वाणी । / 83 / / भत्ती-संरुज्झन्ता, संरुन्धिज्जन्तआण मोहेण । न कह वि अवगम्मन्ती, सुअ-देवी देउ मह बोहिं । / 84 / / भण्णन्ती सुअ-देवी, त्ति भणिजन्ती ति-लोअ-माअ त्ति । कम्मेण व भावेणाऽणुगम्ममाणा दिसौ कज्जं । / 85 / / भत्तीए कीरन्तीइ अहीरन्तीइ सइ ह्रिज्ज्ञ्ती। वेडी-करिज्जमाणा, तीरन्ते मोह-जलहिम्मि । / 86 / / अजरिजन्त-मयं पि हु, जीरन्त-मयं जयं पि प्कुन्न्न्ती। पतरिज्जन्त-भवोदहि-सेऊवम-चरण-रेणु-कणा । / 87 / / जेहि विढप्पइ कित्ती, विढविज्जइ जेहि उज्जलं नाणं । अज्जिज्जइ जेहि सिरी, सव्वेहि वि तेहि झायव्वा ॥ 88 / / सव्वं णव्वै जेहिं, अणज्जमाणा बुहेहिं तेहिं पि। अमुणिज्जन्त-सरूवा, सिद्धेहि वि वाहरिज्जन्ती । / 89 / / वाहिप्पन्ताढप्पन्त-मङ्गले गिन्न्ह्न्निज्ज्-आभिहान्ना। आढविअ-थुईहि सया, सिप्पन्ती भ्त्ति-घिप्प्न्ती॥90॥ सुर-वहु-छिप्पन्त-पया, छिविज्जमाणा थुईहि सुअ-देवी। पसमाप्फुण्णस्स निवोक्कुसस्स अह आसि पच्चक्खा । / 91 / / अणथक्कन्त-गिराए, अमयासाराणुहारिणीए त्दो। इअ उत्तं देवीए, वच्छल्लेणं महन्देणं ॥ 92 / / तै इन्दो निच्चिन्दो, विहरदु अन्देउरम्मि सो दाव्। इन्दस्स ताव मित्तं, हवेसि महि-सामिआ तुमयं । / 93 / / हंहो मणस्सि रायं, जं अव भयवं ति विन्नवेदि भ्व्ण्। रक्खिज्जसु तेण तुमं, जिण-वैणा मेइणी-मघवं । / 94 / / 72
Page #85
--------------------------------------------------------------------------
________________ येन हृदि श्रुतदेवी, ध्यायते तेन रुध्यते क्र्म्। कलिललितं विनिवार्य, पीयूषमास्वाद्यते कामम् ॥ 81 / / तैः संसारोऽघं च, प्लुष्यते, बध्यते नैव ध्र्मोऽपि। यैर्भावेन प्रवचन-देव्याः, क्रियते स्तुतिः श्रेष्ठा । / 82 / / वाग्देवता विजयतां, या भावात् प्रसाद्यते निजैर्भक्तैः । अनुरुध्यते स्तवाद्यैः, पूजाद्यइआह्यते तपसः ॥ 83 / / भक्त्या विहितायत्ता, मोहान्न ज्ञ्याय्मान्रूपाऽपि। सर्वपदार्थविषयकं, बोधं मे यच्छताद् देवी । / 84 / / श्रुतदेवता प्रसिद्धा, लोक्त्र्य्मातृत्व्म्होल्लासा। मनसा क्रियया सेव्या, किमपि विधेयं समादिशतु । / 85 / / अतिभक्त्या निश्चलया, क्रियमाणा निजवशे सुरी वान्नी। मोहसमुद्रे बेडा, क्रियमाणा मोक्षकामेण । / 86 / / विनयपरं संसारे, विदधाना विनयरिक्तकं स्र्व्म्। प्रतीर्धमाणसंसार-सेतूपमचरणरेणुकणा ॥ 87 / / आसाद्यते सुकीर्तिर्ज्ञानं प्रोज्जवलं सकलविषयम् । कामदुघा लक्ष्मीरपि, तैः सर्वैः सर्वदा ध्येया । / 88 / / जानानैरपि सर्वं, विबुधैर्ज्ञ्याय्मान्निज्रूपा। अणिमादिसिद्धिकलितैरपि नो ज्ञायते सम्यक् । / 89 / / प्रारब्धे किल मङ्गल-कार्ये प्रगृहीतनामधेया या। स्तवनैर्भक्तोद्गीतैः, स्नेहवती भक्तिगृह्या च । / 90 / / अमरीपूजितपादा, स्तोत्रैर्विषयीकृता च shrutdevii। प्रशमापूर्णनराधिम-वृषभस्याऽऽसीत्तु प्रत्यक्षा । / 91 ॥ ततोऽस्खलितया वाचा, सुधावृष्ट्येव सुपूर्णधाराभिः । इत्युक्तं श्रुतदेव्यां, समधिकवात्सल्यशालिन्या ॥ 92 / / देवेन्द्रो निश्चिन्तं, विहरन्नन्तः pure divaanktm। पृथिवीस्वामिन् ! बान्धव-भावं प्राप्तस्त्वमिन्द्रस्य । / 93 / / हंहो मानिन् ! राजन् !, भगवन्निति यं सदा भवान् स्तौति । रक्ष्यो भव तेन त्वं, जिनपतिना मेदिनीमघवन् ॥ 94 / / 13
Page #86
--------------------------------------------------------------------------
________________ अय्यावत्ते सयले कद-कज्जो तं खु थाम्-सिरि-न्नाः। जिण-नाध-सुमरणे, इध्म्ज्जिद्-इः-लोअ-प्र्-लोअ॥95॥ तायध समग्ग-पुहविं, तायह सग्गं पि भोदु तुह भदं । होदु जयस्सोत्तंसो, तुह कित्तीए अपुरवाए । / 96 / / सत्तीइ अपुव्वाए, होदूण हरि व्व हविय सेसो व्व्। होत्ता भरहो व्व तुमं एग-च्छत्तं कुणसु रजं । / 97 / / करियावणि-उद्धारं, गुरु-भावं गडुय कडुय बलि-बन्धं । गच्छिय लच्छिमुविन्दो, भोदि भवं ind-smo॥98॥ amhehi tuha पसंसा, किज्जदि अन्नेहि किज्जदे न ख्ण्। कित्ती रमिस्सिजि तुहा, सग्गादु रसातलादो वि । / 99 / / दाणिं तुह तुट्ठा ता, देमि वरं इअ तुमम्मि जुत्तमिमं । जुत्तं णिमं खु मग्गसु, इह किं णेदं ति मा चिन्त । / 10 / / भणिओ निवो किमेदं, तिहुयण-रजं पि तुमै तुत्त्त्थाए। तुज्झ य्येव पसाया, सुरीओ हले त्ति भण्णन्ति । / 101 / / हीमाणहे देवि तुमं सि दिट्ठा हीमाणहे हं चकिदो भ्वादो। णं अम्महे किं पि भणोवएसं दीही भणन्ता वि समन्ति जेण । / 102 ॥ * * * * * * * * 74
Page #87
--------------------------------------------------------------------------
________________ आर्यावर्ते सकले, कृतकार्यस्त्वं shaurylkssmiipte!| संस्मृतजिनाभिधान !, लोकद्वयेऽपि च सफलस्त्वम् । / 95 / / पालय सकलां पृथिवीं, त्रायस्वनाकं भवतु ते भद्रम् । त्वं भव जगदुत्तंसः, यशसाऽपूर्वेण नित्यमपि ॥ 96 / / शौर्येणाऽपूर्वेण च, भूत्वा विष्णुरिव शेषनाग इव्। भरतेश्वर इव राज्यमेकच्छत्रं भवान् कुरुतात् । / 97 / / कृत्वा पृथिवीत्राणं, गुरुतां प्राप्य च विधाय ब्लिब्न्ध्म्। श्रियमासाद्याच हरिवत्, भवतु भवान् शक्रवच्चाऽपि ॥ 98 / / यद्यस्माभिः श्लाघा, क्रियते तव तर्हि का क्थाऽन्येस्साम्। विचरिष्यति तव कीर्तिर्यावत् स्वर्गं च पातालम् । / 99 / / अधुना त्वयि तुष्टाऽहं, वितरामि वरं तदेव खलु युक्तम् । किं याचे पुनरेना-मिति भावय मा वृथा राजन् । / 100 / / त्वयि तुष्टायां भगवति !, त्रिभुवनराज्यं न किञ्चिदपि मन्ये । देव्यस्तव प्रसादा-दाहूयन्तेऽपि दास्य इव तास्ताः । / 101 ॥ श्रुतदेवि ! त्वं दृष्टाऽऽश्चर्यचकितो भवादहं जात्ः। उपदेशय मां किञ्चन, येनाऽशान्ताः प्रशाम्यन्ति । / 102 / / * * * * * * * * 75
Page #88
--------------------------------------------------------------------------
________________ प्राकृतविभागः पाइयविन्नाणकहा - स्व.आचार्याः श्रीविजयकस्तूरसूरयः दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा विक्कमनिव-संबंधं, भीम्किव्न्न्-सेत्त्त्थिन्नो। दाणादाणफलं नच्चा, दाणे जत्तं समायर । / एगया विक्कमनरिंदो अत्थीणं दाणं दितो वियारेइ - 'दाणस्स किं फलं?' / एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, - 'एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि वट्टेइ' / राया झाएइ - 'को एवं गयणे वएइ ?', तओ पुणो नहम्मि वयणं पाउब्भूयं - 'जै दाण-फलं पासिउं इच्छेज्जा तैया सोवारगनयरे गंतूण किवणसेट्ठिस्स दाणपरभीमवणियस्स य चरित्तं विलोय्सु'| तओ राया एगागी सोवारगपट्टणे गच्छीअ । पुव्वं तु कोडिदुगसुवण्णविहूसिए किवणसेट्ठिघरम्मि गओ, भोयणं च मग्गियं । तेण किंपि न दिण्णं । राया - 'जो सयं न भुजेइ, बंधवाईणं पि न देइ, तस्स जम्मो विहलु' त्ति वोत्तूणं भीमसेट्ठिणो घरम्मि गो। तेण तस्स सागयं कयं, भोयणटुं च पत्थिओ । तया तस्स गेहम्मि रद्धं अन्नं होसी, परंतु घयं नत्थि । तओ किवापरो दाणी भीमो तस्स भोयणे घयदाणाय किवणसेट्ठिणो गेहम्मि गच्छिऊण साहित्था - 'मम गेहे अतिही आगओ अत्थि, तस्स हं भोयणं दास्सं, तओ घयं अप्पाहि' / सो साहेइ - 'धणं अप्पेसु' / भीमो वएइ - 'ऐहीणं दाणे दिण्णे जं पुण्णं होज्जा, तं तवावि होही'| किवणो साहेइ - 'मम पुण्णेण अलाहि, को अहिगपुण्णस्स भारं वहेज्जा ?' / तओ भीमो - 'चउग्गुणं घयं दाहिस्सं' ति वोत्तूणं घयं आणेऊण विक्कमपाहुणगं सायरं जेमावेइ। भीमघरम्मि राया राईए स्ण्त्थिओ। तैया दैव्वजोगाओ तएव राईए किवणभीमसेट्ठिणो मच्चुं पाविआ। राया तं जाणिऊण झायै - 'मम भीमेण सायरं दाणं दिण्णं, सो सेट्ठी कहं मओ? ता जीविएण ममावि अलं, हं mrissN'| tao जाव मरिउकामो भूवो असिं उयरम्मि पक्खिवेइ, ताव पुणो पुणो आगासवाणी पयडीहूआ - 'इओ दसम्मि मासम्मि तुमए कंतीपुरीए गंतव्वं, तहिं 76
Page #89
--------------------------------------------------------------------------
________________ दाणफलं पासिहिसि'| ___ तओ राया नवमासाणंतरं कंतीपुरीए समीवम्मि गओ, तहिं एगस्स चंडालस्स भज्जा पुत्तीछक्कं पसवेसी । घरम्मि दालिदं अत्थि । तीए जया सत्तमो गब्भो संजाओ, तैया गब्भपाडणेच्छा होत्था, परं गब्भो पाडिज्जमाणो वि न पडिओ । कमेण तीए पुत्ती संजाया सा पुत्ती चंडालीए उक्कडम्मि च्त्ता॥ ___एत्थंतरम्मि राया तत्थ समागओ समाणो चंडालिं वएइ - 'पुत्ती कहं चइज्जइ?' / तओ सा कहेइ - 'इमीए गब्भसंठियाए दुट्ठा डोहला संजाया । घरम्मि अज्जयणं अन्नं नत्थि' / तओ रण्णा धणं दाऊणं सा पुत्ती माउपासाओ पच्छा घाविया। तया राया पुरीए मज्झम्मि गो। इओ य तहिं पुरम्मि भूवस्स पुत्तो उप्पण्णो, सो य थण्णपाणं न कुन्नेइ। तओ निवाइणो सव्वे दुहिया संति । राया पडहं वाएइ - 'जो रायपुत्तं थण्णं पिवंतं विहेइ, तस्स राया गामसयं देइ' / एवं पडहो वाइज्जमाणो न केण वि फासिओ । तओ पडहफरिसणपुव्वं विक्कमराया भूवपुत्तपासम्मि स्ण्गो। केण वि अस्स बालस्स गलं रुद्धं एवं झाइत्ता नियकंठम्मि असिं दाऊणं वएइ - 'जेण केण वि अस्स बालस्स गलं रुद्धं सिया सो मम पुरओ पयडीहौ, जै णो तैया अहं मरिस्सं' ति। . तओ दाणाहिट्ठियदेवयाए बालमुहम्मि अवयरित्ता वुत्तं - 'भो राय! किं मं उवलक्खेसि न वा?' / विक्कमनरिंदो साहेइ - 'अहं न उवलक्खेमि' / तओ बालो वएइ - 'अहं सोवारगपट्टणवासी भीमसेट्ठिजीवो तुव अब्भागयस्स दाणं दासी, तेण पुण्णेण अहं भूवपुत्तो होत्था' / राइणा पुटुं - 'किवणो कत्थ ओइण्णो अत्थि? ' / बालो आह - 'तुमए चंडालीए पुत्ती चइज्जंती धणं दाऊणं जा गहिया, सा किवणसेट्ठिजीवो वियाणियव्वो । पुण्णरहिओ सो । अहं तु दाणहिट्ठाइगा देवी दाणफलं जाणाविउं अस्स बालस्स आणणम्मि अवरिऊणं वयासी' / तओ बालो वि थण्णं पाउं विल्ग्गो। देवी सट्ठाणम्मि ग्या। बालपिउणा गामसयं दिज्जमाणं विक्कमक्को नरवई न गिन्न्हेइ। एवं दाणफलं देवयाए मुहाओ सोच्चा राया लोगो वि सइ दाणतल्लिच्छो होत्था। उवएसो - साहसं विक्कमस्सेह, भीमस्स य गई था। सोच्चा ऐहिसक्कारे, सावहाणो सया भव ॥ दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा स्म्त्ता॥ - पबंधपचंसईए 77
Page #90
--------------------------------------------------------------------------
________________ (2) धम्मे दिढयाविसए आलिंगविप्पस्स कहा विहेयव्वा सया धम्मे, दिढया मुत्तिसाहिगा। इह आलिंगविप्पस्स, रमणिजं niyNsnnN॥ ___पुरा आलिंगनामो माहणो होत्था । तेण सिरिधम्मघोससूरिणो पासम्मि 'जिणपासायाइविहाणम्मि महापुण्णं होइ' - इअ सुयं । एगया सो गुरुं वयासी - 'भयवं ! लोगा वयंति अपुत्तस्स गई नत्थि, सग्गो नेव च नेव y। तम्हा दठूण पुत्तासं, पच्छा धम्म च्रिस्सि'| गुरुणो साहित्था - संताणं विणा वि सग्गं जणा गच्छंति । संताणे समाणे कयाइ सग्गो होज्जा, सो वि पुण्णपहावाओ चेव । जै संताणेणेव सग्गो होज्जा तैया सुणी-सुणगाइणो बहुगावच्चा, ता ते पढमं सग्गं वच्चेज्जा । संताणरहिया वि बहवो सग्गसुहं मुत्तिसुहं पावेइरे । वुत्तं च बहूणि हि सहस्साणि, कुमार्ब्ण्भ्यारीन्न्ण्। सग्गं गयाइं विप्पाण-मकिच्चा kulsNtiN'| गुरुणा वुत्तं - 'सिरिउसहदेवस्स जै सामवण्णा पडिमा कारिज्जइ तैया अणंतं पुण्णं परमपयगमणुइयं होइ, परं संताणं न होइ' / गुरूणं अग्गओ एयं सोच्चा आलिंगो वयासी - 'भयवं ! अहं सिरिउसहदेवस्स कसिणवण्णजुयपडिमं कराविस्सं बहुग-पुण्णलाहाओ, संताणेण नत्थि मम पयोयणं । संताणे समाणे वि रावण-सिरिकिण्ह-दुज्जोहण-बंभदत्तचक्कवट्टिपमुहा बहवो निरयं गच्छित्था । अओ हं सिरिउसहदेवपडिमं सामवण्णं कारविस्सं' / तओ तेण संताणाभावं वियाणिऊण वि सिरिउसहदेवपडिमा सामवण्णा कराविया पइट्ठाविया य सयंकारियभव्वपासायम्मि । तओ आलिंगेण सावगेण तहिं पडिमं निच्चं पूयंतेणं मुत्तिगमणसमुइयं पुण्णं उवज्जियं । उवएसो - सोच्चा आलिंगविप्पस्स, दिटुंतं suhbohgN। तहा तुम्हे सया धम्मे, दिढयं धरह स्व्व्या। धम्मदढयाविसए आलिंगविपस्स कहा स्म्त्ता। - पबंधपंचसईए 78
Page #91
--------------------------------------------------------------------------
________________ अणुकंपापयाणम्मि जगडूसाहुणो कहा अणुकंपापयाणेण, रेहै ध्म्मत्त्न्न्ण्। जगडुस्सेह दिटुंतो, दुब्भिक्खे दान्न्दाइन्नो॥ इह भरहखेत्तम्मि गुज्जरदेसविहूसणमहाविसालसिरिमहावीरसामिचेइयरेहमाणभद्देसरक्खे नयरम्मि भाडलभूवो रजं कासी । सो य पट्टण-नरवैवीसलरायस्स सेवं विहेइ । तत्थ नयरम्मि सालगसेट्ठिणो सिरिदेवी भज्जा, पुत्ता य जगडू-पउम-रायमल्ल नामा होत्था। जगडूसाहू समुद्दतडम्मि हट्टं कासी। एगया जगडूपासम्मि जाणपत्तेहिं थेण्णकारगा कई पुरिसा स्माग्या। तेहिं वुत्तं - 'अम्हाणं एगं जाणं मयणभरियं पडियमत्थि, जै भवओ रोएइ तया धणं दाऊणं गहणीयं । जगड तत्थ गओ, मुल्लं च किच्चा मयणभरियं जाणपत्तं गहियं सयडाइं भरिऊणं जगडू गेहे समेओ । जगडूकम्मयरा जगडूपत्तीए पुरओ वयासी - 'जगडूसाहुणा मयणं गहीयं, कत्थ उत्तारिज्जइ ?' / जगडूपत्ती आह - 'अम्हाणं गेहे मयणं पावनिबंधणं गणिज्जइ, तेण नोत्तारिज्जइ' / तओ मयणिट्टिगाओ गिहंगणम्मि लिंबरुक्खस्स हेलुम्मि उत्तारिआओ। जगडू पियाए सद्धिं कलहं कासी, हक्किया सा वएइ - 'मयणवावारम्मि बहुपावं लग्गइ' / तओ मिहं कलिं काऊणं रुट्ठा । जगडू पियाए सद्धिं न जंपेइ । पत्ती वि जगईं न वेइ। ____ एवं मासत्तए संजाए सीयालो स्मागो। जगडूपुत्तेण तावणटुं वन्ही पयडीकओ, तम्मि तिणाईणि खिवै । इओ य बालचवलत्तणेण एगा मयणिट्टिगा अग्गिम्मि पुत्तेण छूढा । मयणं गलियं, तहिं च सुवण्णिट्टिगा पत्तीए दिट्ठा । पत्ती अवयंती वि धणलोहाओ जगईं पइ वयासी - 'इओ विलोइज्जौ' / तओ जगडू संमुहं पि रुट्ठो न विलोएइ । तओ पत्तीए वुत्तं - 'अप्पणो मयणइट्टिगा सुवण्णिट्टिगा संजाया' / तओ संमुहं जाव विलोएइ ताव सुवण्णिट्टिगा दिट्ठा । तओ अन्नासिं इट्टिगाणं परिक्खा कुणिया सुवण्णिट्टिगा य वियाणिया । तओ छन्नं सुवण्णिट्टिगाओ गेहमज्झम्मि आन्नीयाओ। मयणं पिहं किच्चा विक्किणियं, पंचसयपमाणा सुवण्णिट्टिया स्ण्जाया। तओ धम्मपत्ती पियं पइ वएइ - 'गुरवो आगारिजंति, गुरूहिं वुत्ते धम्मम्मि धणं वइज्जइ, धणं सासयं न होइ'| तओ गुरुणो सुमहूसवपुव्वं वाह्रिया। जगडूसाहुणा मयणववसाओ कओ त्ति सोच्चा गुरवो जगडूगेहम्मि विहरिउं न जंति । तओ गुरवो जगईं वयासि - 'अम्हे विहरिस्सामो, एयं सुणित्ता जगडूणा खुल्लगमुणिजुया गुरवो देववंदणटुं आगारिया' / गुरवो तस्स गेहचेइए देवे वंदेइरे । तया 79
Page #92
--------------------------------------------------------------------------
________________ खुल्लगमुणी वएइ - 'भयवं ! जगडूघरम्मि किं लंका समागया ? इओ पेक्खिजौ' / तओ गुरूहिं सुवण्णिट्टिगाओ दळूणं जगडू पुट्ठो - 'कत्तो इमाओ सुव्वण्णिट्टिगाओ समागयाओ ?' / जगडूणा इट्टिगागहणाइसव्ववुत्तंतो कहिओ । तओ तं सोच्चा हिट्ठा गुरवो जगडूसाहुणा सद्धिं नियौवस्सयम्मि समागया । जगडूसाहु आह - 'मए मयणभंतीए गहियाओ इट्टिगाओ सुवण्णमईओ स्ण्जायाओ। रायभयाओ उच्चएणं न जंपिज्जइ' / अणेण जगडूगेहे सुवण्णटंकाणं कोडी जाया। एगया गुरूहिं नाणेण पण्णरह-सोलस-सत्तरसहियतेरससयसंवच्छरम्मि (13151316-1317) वरिसत्तयम्मि दुक्कालं जाणिऊणं भासासमिईए जगडूसाहू जाणाविओ । तओ जगडू गामम्मि पुरम्मि य वणियपुत्ते पेसिऊण धण्णमूढग-लक्खपमाणे संगाहवित्था । तओ दुक्कालसमए समागए दुवालसाहियसय(112)महासत्तागारा मंडिया, तेसुं च मणूससहस्साणं दस पण्णासं पंचलक्खं जेमेइ । तम्मि समयम्मि धण्णं विणा रायाणो वि दुहिया जाता । तओ जगडूसाहु वीसलदेवस्स रण्णो अठ्ठधण्णमूढगसहस्साई देइ । हम्मीरभूवस्स बारसमूढगसहस्साइं अप्पित्था। इओ य गीजणीसुलत्ताणो जगडूसमीवम्मि धण्णं मग्गिउं स्मागो। तैया जगडू तस्स सम्मुहं गओ । सुलत्ताणेण वुत्तं - 'को जगडू?' जगडू पाह - 'हं जगडू म्हि' / तओ सुलत्ताणो वयासी - 'अणेण दाणेण तुं 'जगपिआ सि' / तुमए धण्णदाणाओ जगं उद्धरियं' / तओ सुलत्ताणेण धण्णं मग्गियं । जगडू पाह - 'गिण्हिज्जइ' / तओ कोट्ठागारम्मि 'रंकनिमित्तं' ति अक्खराइं पेक्खित्ता सुलत्ताणो कहित्था - 'अहं पच्छा गच्छामि, जओ रंकनिमित्तं धण्णं न गहिस्सामि' / तओ जगडू रंकनिमित्तवैरित्तं एगवीसमूढपमियं धण्णं सुलत्ताणस्स दाही । वुत्तं च - अट्ठ य मूढसहस्सा, वीसलरायस्स बार ह्म्मीरे। इगवीसा सुलत्ताणे, दुब्भिक्खे जगडूसाहुणा दिण्णा ॥ दानसाला जगडूतणी, दीसे पुढवी मुझार्। नवकारवालि मणि अडी, ते पर अलगा चार्॥ इह पत्तापत्तवियारं विणा अणुकंपादाणं दायव्वमेव, जओ सिरिमहावीरपहू किवाए दीणस्स माहणस्स देसदूसवत्थद्धं दासी । एयं न पावनिबंधणं वियाणियव्वं, किंतु गुणंतरलाहजणगं ति सत्थंतरम्मि कहियं । तओ अणुकंपादाणं दायव्वं चिय्। सत्थम्मि पंचविहदाणं कहियं - अभयं सुपत्तदाणं, अणुकंपा उचिय कित्तिदाणं c। दोहिं मोक्खो भणिओ, तिन्नि य भोगाइयं दिति ॥ इह पढमदाणदुर्ग मोक्खफलं वुत्तं, तहाणुकंपाइदाणत्तयस्स सुहभोगाइफलं दंसियं ति।
Page #93
--------------------------------------------------------------------------
________________ एगया वीसलनरवई जगडूणो पट्टणपाससंठियसत्तागारम्मि गओ । तत्थ य वीससहस्समिए नरे जिममाणे दठूणं राया जगडूसाहुं वयासी - 'अन्नं तुव इहयं अत्थु, घयं तु मम परिवेसिज्जौ' / तहा कए घयम्मि निट्ठियम्मि वीसलराएण तेल्लं परिवेसिज्जइ । जगडूसाहू नियसत्तागारम्मि घयं प्रिवेसित्था। तह राया जगडूपासाओ जी जी करावेइ, तं सोच्चा को वि चारणो वएइ - वीसल ! तुं विरूवं करेइ, जगडू कारावेइ जी जी। तुं जमावेइ तेलसुं, सौ जमावै घीइ॥ जगडूसाहु पैदिणं समुइयट्ठाणम्मि उवविसिऊणं जहिच्छं दाणं दासी । तत्थ काओ लज्जावंतीओ कुलंगणाओ पयडं दाणं घेत्तुं न त्रेइरे। ताणं पच्छन्नभावेण दाणाय पुरओ जवणियं बंधिऊणं दाणं देइ, जेण ताओ जवणियाए अब्भंतरम्मि हत्थं पक्खित्ता दाणं गिन्न्हेज्जा। एगया वीसलराओ नियपारद्धपरिक्खणटुं वेसं परावत्तिऊणं एगागी तहिं गओ, पडब्भंतरम्मि नियहत्थं पक्खिवेइ । जगडूसाहुणा सुहलक्खणंकियं करं पासिऊणं वियारियं - 'जगलोगपूयणीयस्स कासइ नरवइणो एसो करो दीसइ, दैव्वजोगेण को वि एसो विवत्तीए पडिओ अत्थि । तओ जावज्जीवं एसो सुही होज्जा तहा विहेमि' / एवं वियारित्ता नियहत्थाओ मणिमइयमुद्दिगं निक्कासित्ता तस्स करम्मि अप्पित्था । तं पासिऊणं भूवो अच्छेरं पत्तो, खणेण तेण वामकरो वि जवणियब्भंतरम्मि खित्तो । तया वि जगडूसाहुणा बीया मुद्दिगा अप्पिया। तओ राया जगडूं आहविऊणं - 'इमं किं अत्थि' एवं वोत्तूणं ते दुवे मुद्दिगाओ द्ण्सित्था। तं पासित्ता जगडूणा वुत्तं - सव्वत्थ वायसा किण्हा, सव्वत्थ हरिया सुगा। सव्वत्थ सुहिणं सुहं, दुक्खं सव्वत्थ दुक्खिन्न्ण्॥ - एवं सोच्चा संतुट्ठो भूवई पणामं निसेहित्था, हथिम्मि आरोहाविऊणं गिहं पेसित्था । एवं धम्मिअत्तणं अणुकंपादाणेण छज्जेइ । तओ जगडूसाहू अट्ठाहियसयजिणपासाए करावित्था, सिरिसत्तुंजयम्मि सवित्थरं जत्तातिगं अकरिंसु । वरिसमज्झम्मि साहम्मियवच्छल्लट्ठगं संघच्चणट्ठगं विहेऊण अणेगदीणदुहियाण धम्मदाणेण नियजम्मं सहलं करिऊणं सग्गसुहं पावित्था । उवएसो - जगडूणो इह दिटुंतं, annukNpaaidNsgN| सोच्चा सयलसोक्खटुं, तहिं जएइ सव्वया ॥ अणुकंपापयाणम्मि जगडूसाहुणो कहा समत्ता । / - पबंधपंचसईए
Page #94
--------------------------------------------------------------------------
________________ (4) पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा पहुभत्तिपहावेणं, होइ आस्न्न्सिद्धिओ। इह निद्धणचंदस्स, दिटुंतो sokkhdaaygo॥ कल्लाणपुरम्मि चंदो भीमो य दोण्णि सोयरा व्सित्था। कमेण चंदो निद्धणो हुवीअ, भीमो महिड्डिओ स्ण्जाओ। चंदो जइया अन्नगेहेसुं अन्नेसिं सेवं काऊणं निव्वाहं कुणेइ । तैया भीमो वयासी - 'तुं अप्पणो गिहे चिट्ठसु । जं विलोइज्जइ तं ममाओ घेत्तव्वं' / तओ चंदो भाउगेहम्मि कम्मं किच्चा निव्वाहं विहेइ। एगया रत्तीए वरिसंतम्मि मेहम्मि भीमो साहेइ - 'तुं खेत्तम्मि गच्छाहि, तहिं केयारेहि जलं निग्गच्छंतं संभाविज्जइ, तहिं तुमए पाली ब्ण्ध्न्निज्जा'| चंदो झियायै - 'जै अहं एण्डिं न गच्छिस्सं तैया मम निव्वाहो दुस्सक्कणीओ' त्ति झाइऊणं खेत्तम्मि गच्छित्था । तत्थ केयाराणं तुटुंतीओ पालीओ बंधमाणे नरे पेक्खिऊणं चंदो पुच्छित्था - 'के तुम्हे ?' ते वयासी - 'अम्हे वंतरदेवा भीमस्स सेवगा कामियदायगा भीमस्स पुण्णेण आयड्डिया समाणा पालीओ बंधमाणा इह संठिया' / चंदो वएइ - 'मम इच्छियकारगा सेवगा कत्थ ?' ते वयासी - 'तव सेवगा वीरपुरम्मि संति । तहिं गंतूणं सिरिउसहजिणीसरस्स सेवं विहेसु, तत्थ तुवावि कामियलाहो होहिहि'| तओ चंदो सकुडुबो तत्थ गो। सिरिउसहजिणीसरस्स पैदिणं दव्वओ भावओ य भत्तिं कुणंतो तिणकट्ठभारं वणाओ आणेऊणं विक्केऊण निव्वाहं कुन्नेइ। एगया पहुभत्तीए तुट्ठो कवद्दी जक्खो वयासी - 'अहं एयाए चउद्दसीए सत्तुंजयमहातित्थम्मि सिरिसंतिजिणस्स दिट्टीए रसकूविगं उग्घाडिस्सं, संझं जाव जइया तव इच्छा सिया तैया तत्थ आगंतव्वं, रसो गहियव्वो, सो रसो एगगदीयाणपमाणो सट्ठिगदीयाणगतौमज्झे खिविज्जइ, तया सव्वं सुवण्णं सिया'| तओ चंदो तत्थ गंतूणं उसहतित्थयरं भत्तीए समच्चिऊणं थुणिऊणं च तओ सिरिसंतिजिणं, पणमित्ता रसकूविगाओ तुंबयत्तयं गिण्हित्था । तओ गेहे समेच्च सुवण्णं किच्चा किच्चा इड्डिवंतो जाओ। सत्तखेत्तीए धणं वइऊणं पज्जंते चारित्तं घेत्तूणं सो चंदो सत्तट्ठभवमज्झे सिद्धि ग्च्छिही। उवएसो णायं चंदवणियस्सेह, फुभ्त्तिभ्र्न्निय्ण्। सोच्चा सम्मं जिणे भत्ति-कारगा होह स्व्व्या॥ पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा समत्ता । / - पबंधपंचसईए 82
Page #95
--------------------------------------------------------------------------
________________ (5) भावणाए सिवनरिंदस्स कहा विसुद्धं भावणं भव्वा, भावेह निय्मान्न्से। सिवभूवो व अन्हाय, पावेइ अव्वयं पयं । / सिरिवद्धणपुरम्मि सूरभूवो नाएण रज्जं पालेइ । तस्स पउमादेवीभवो सिवो नामो वरलक्खणो पुत्तो होत्था । पिउणा सिवो पुत्तो उवज्झायपासम्मि तहा पढाविओ जहा सो सव्वधम्मकम्मकलाणं पारं पाविओ। जायम्मि जीवलोए, दो चेव नरेण सिक्खिय्व्वाई। कम्मेण जेण जीवै, जेण मुओ सग्गइं जाइ॥ अह सिरिपुरम्मि धीरभूवईणो सिरिमई तणयं सूरेण नरिंदेण समहूसवं पुत्तो प्रिन्नाविओ। तओ सो धम्मधुरंधरो सूरभूवो पियाए समं पज्जंते सम्मं आराहणं विहेऊणं देवलोगं गो। जओ वुत्तं - धम्मेण कुलप्पसूई, धम्मेण ya divvruuvsNpttii| धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती॥ . अह सिवो निवो पिउणो मच्चुकजं किच्चा सोगं च मोत्तूणं नायमग्गेण पुढविं सासिउं विल्ग्गो। एगया सहासंठिअं नरवई को वि नरो वएइ - 'राय ! तुव वेरी धीरनरिंदो अहुणा हीरपुरनयरं हंतूणं निग्गच्छित्था' / तओ भूवालो तं वेरि जिणिउं भूरिगयतुरगपाइक्कबलसंजुओ नयराओ निग्गंत्तूणं वेरिपुरसमीवम्मि गच्छीअ । सो धीरो रिऊ दूआओ आगयं सिवं भूवं सोच्चा सकोहो जुद्धं काउं नयराओ बाहिरं निग्गच्छित्था । दोसुं सुहडेसुं रणं कुणंतेसु वैरिनरवैणा अहिमुहं समागया सिवनरिंदसेणा जाव भंजिया ताव सिवभूयो नियं बलं भग्गं दठूणं कोहारुणलोयणो उट्ठाय विग्गहं काउं पुत्तो। तओ सिवनरिंदो रणम्मि समुदं पिव वेरिबलं विलोडिऊणं सिग्घं तं रिउ बंधित्था । धीरसत्तुणो वित्तासिया सव्वे सुहडा दिसो दिसं सूरुदए तमपुंजव्व भग्गा । पराभवं पत्तो धीरो राया सिवभूवं नमिऊणं भत्तीए साहित्था - 'राय ! अहं तुव सेवगो अम्हि । एयं नयरं गिण्हाहि, मम सिरिसुंदरिं, पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ मं मुंचाहि' / सिवभूवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुण्ची। वुत्तं च - उत्तमाणं पणामंतो, कोवो हवै निच्चयं । नीयाणं न पणामे वि, कोवो सम्मै कत्थई । 83
Page #96
--------------------------------------------------------------------------
________________ धीरभूवेण पदिण्णं सिरिसुंदरिं कन्नं सिवनरवई समहूसवं पाणिगहणेण अण्गीकुन्नित्था। तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुव्वपयाणेण नियपुरम्मि समागओ । तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयंमि ठविया । सा पैदिणं सव्वण्णुणा वुत्तं जीवदयामइयं धम्मं कुणित्था । कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी। दुम्मई सो सव्वया सत्तवसणसेवणपरो स्ण्जाओ। कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था । पुत्तस्स जम्ममहसवं किच्चा वीरो त्ति नामं कुणित्था । पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुव्व उल्लसंतदेहो व्द्द्द्दित्था। अन्नया सीलसालिणी सिरीमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था। सा सिरिमई देवी ओहिनाणाओ नियपुव्वभवं वियाणिऊणं नियकंतं सिवनरवैं बोहिउं इहं स्माग्या। वुत्तं च - पंचसु जिणकल्लाणेसु, म्ह्रिसित्वान्नुभावाओ। जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥ सिरिमई सुरी आहेडय-परदोह-मज्जपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था - 'मए मम पई एयाओ पावकम्माओ सिग्धं निवारणिज्जो' त्ति । एवं वियारित्ता कुरूवा चंडालरूवधारिणी मैलवत्था हत्थम्मि नरकवालं धारयंती मज्जं पिवंती मंसं भक्खंती सा सिरिमई देवी रायपहम्मि जलच्छंट कुणंती सणियं सणियं च्लित्था। तैया सहामज्झसंठिओ महीवई तारिसिं विलयं दळूणं वयासी - 'मंति ! एसा चंडाली मग्गम्मि जलच्छंट कहं विहेइ?' भूवाणाए मंतीसरो चंडालीपासम्मि गंतूणं वारिच्छंटाछंटणकारणं पुच्छित्था। हत्थे नरकवालं ते, मिराम्स्भ्क्खिए। भूवो पुच्छेइ चंडालि!, मग्गे किं खिप्पए छडा? ॥ सहाए एच्च चंडाली, सुणते पुद्ध्वीस्रे। वयासि त्ति तया चारुय्म्व्य्न्न्भासिन्नी॥ कूडसक्खी मुसावाई, कयग्घो दिग्घ्रोस्न्नो। कयाई चलिओ मग्गे, तेणेसा खिप्पए छ्द्दा॥ मंती वयासी - चंडाली!, मेवं वयाहि संपयं । चंडाला नहि सुझंति, जलेण हविया अवि। चंडाली वयासी कूडसक्खी मुसावाई, कयग्यो दीह्रोस्न्नो। जलेण मजपाणाई, न सुज्झए कयावि y॥ 84
Page #97
--------------------------------------------------------------------------
________________ वुत्तं च - चित्तं अंतग्गयं दुटुं, तित्थजले न सुज्झि। जलेहिं बहुसो धोयं, सुरापत्तमिवाऽसुहं । एयं सव्वं मंतिमुहाओ सुणिऊण महीसेण आहविया सा जलच्छंट खिवंती निवसमीवम्मि समागया । सहाए उवरिं जलच्छंटं खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था। मारिज्जमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना। राया झियायै - 'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जै माणवी सिया तैया मारिजमाणा खणेण मरेज्जा । तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह । नूणं मए देवयाणं आसयणा विहिया। एयाओ पावाओ अहमयमो हं कह छुट्टिस्सं ?' चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्धं निवैस्स पुरओ दिप्पमाणाभरणा देवी होऊण प्य्प्द्दिया। भूवो वयासी - 'का असि तुमं ? किमटुं कत्तो य समागया ?' देवी अप्पणो पुव्वसंसारसरूवं साहित्था । 'भवओ पडिबोहटुं मए चंडालीरूवनिम्माणाइयं कयं ति तुं जान्नाहि'| राया आह - 'देवी ! मए मिगयापमुहाइं बहूइं पावकम्माइं कयाइं, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ । तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्मं समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था' / तओ राया पच्चक्खं धम्मसरूवं दळूणं सज्जो सव्ववसणं चैंऊण धम्मम्मि दिढयरो संजाओ । देवी वएइ - 'नरिंद ! जीवदया सम्म पाल्न्नीआ'| जओ वुत्तं - आसन्ने परमपए, पावेयव्वम्मि स्य्ल्क्ल्लान्ने। जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं ॥ एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूवनंदयाणं रयणदुगं समप्पिऊणं सग्गे गया । तओ पभिई चत्तवसणसत्तगो धम्मपरायणो भूवई सेयरयणमैयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं कारावित्था । वुत्तं च - __ पासाओ पडिमा जत्ता, पइट्ठा य फाव्न्ना। __ अभौग्घोसणाईणि, महापुण्णाइं देहिन्नो॥ एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहि सिरिसंतिजिणीसरदेवं थुणिउं पार्द्धो। एवं विसुद्धभावणं एगग्गचित्तेणं भाविंतस्स तस्स सिवभूवस्स संतिजिणवरस्स पुरओ केवलनाणं होत्था। तैया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढविं पबोहिऊणं कमेण 85
Page #98
--------------------------------------------------------------------------
________________ कम्मक्खयाओ मुत्तिपुरि लहिंसु । वुत्तं च भावविसुद्धीए - हत्थिं पि समारूढा, रिद्धिं दळूणं ushsaamiss। तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा॥ एवं जे भावणं भव्वा, भाविति सुद्ध्भावो। लहंते केवलं नाणं, ते किच्चा कम्मणो खयं । / उवएसो इह सिवनरिंदस्स, दिटुंतं भावजूसियं । सोच्चा भव्वा जिणच्चाए, जएह भावओ तह ॥ भावविसुद्धीए सिवनरिंदस्स कहा स्म्त्ता॥ - विक्कमचरियाओ ********* 86
Page #99
--------------------------------------------------------------------------
Page #100
--------------------------------------------------------------------------
________________ स्वमेकं सज्जनं कर्तुं प्रयतताम् यतः एतेन भवतः प्रत्ययो भविष्यति यद् जगत एको दुर्जनो न्यूनो जातोऽस्ति !!! - थोमस-कार्लाइलः