________________
चम्पूकथा
भवनिस्तारकथा
भीमं भवकाननम्
अयोध्यानामकं ह्यत्र, नगरं विद्यते वरम् । धर्मिचेतश्चमत्कार-पदमद्भुततास्पदम् ।। १।। धनधान्यादिसमृद्धं, विद्या-वाणीमनोरमम् । आस्थानं न्यायधर्मस्य, संस्थानं धर्मचारिणाम् ॥ २॥
निर्झर-सरिता-शैल-वनोद्यान- परीवृतम् ।
श्रीफल-चूत-पुन्नाग-कदली वृक्षमण्डितम् ।। ३।। [ त्रिभिर्विशेषकम् ]
तच्च -
नगरं शोभते क्ष्मायां, शिखरे कलशो यथा । अस्ति तिलकवद्भूमि-लक्ष्म्या ललाट-मण्डनम् ॥४॥
मूर्खोऽपि पटुतां याति, तत्र विद्यालये पठन् । जायते शास्त्रविच्छ्रेष्ठः, विबुधैः परिकर्मितः ॥५॥ त्रिरूपः पुरुषार्थोऽत्र, त्रिमूर्तिवद् विराजते । दान-भोगोपभोगैश्चः, लक्ष्मीदेवी सुशोभते ॥६॥ उद्यानेऽत्राङ्गना भान्ति, नन्दनवन - सदृशे । मदोन्मत्तेभ-गामिन्यः, सुगन्धि- पुष्प-मण्डिते ॥७॥ अत्र च - ध्यान-तपोबलर्द्धिका, विद्याजङ्घादिचारणाः । लोकत्रये हि निर्बाधाश्चरन्तीव गृहाङ्गणे ।।८। सुवर्ण वस्त्र धान्यानां, वाणिज्यादत्र सर्वदा । व्यवसायिजनाः सद्यो, लभन्ते कोटिमुद्रिकाः ॥। ९ ॥ अत्र सुगमसोपाना, निर्मल-जल-संभृताः । शतशो वापिकाः सन्ति, क्रीडोद्यानेन संयुताः ।। १० ।।
मुनितारकचन्द्रसागरः
20