SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ लब्ध्वा देवसुसान्निध्यं, प्रस्फोर्य स्फारपौरुषम् । देवं गुरुं च संस्मर्य, प्रयाति लक्ष्यसिद्धये ॥१७५।। व्रजन् पुरत ऐक्षिष्ट, घना घटा तरूद्भवा। यतः पदमपि तस्यामग्रे गन्तुं न शक्यते ।।१७६।। दुर्गमामटवीं प्राप्य, रथः प्रयाति नो पदम्। सस्मार परशोर्विद्यां, सिंहः समुचितां तदा ॥१७७।। नैके परशवस्तत्र, तीक्ष्णाः प्रकटितास्तदा। वनद्रून् खण्डशः कर्तुं, प्रवृत्ताश्चक्रिचक्रवत् ।।१७८।।[ उपमालङ्कारः] परशुविद्यया तत्र, विघ्नाः क्षणाद् विनाशिताः । प्रयाणं कुरुते सिंहः, स्वेष्टसिद्धि-सुसिद्धये ।।१७९।। श्रेयसि शतशो विघ्नाः, सम्भवन्ति समन्ततः । किन्तु धीरा विवेकेन, लङ्घयन्ति प्रयत्नतः ।।१८०।। सिंहोऽपि धैर्यवान् धीरः, स्वात्मवीर्य-पराक्रमी। यस्माद् बिभेति नो क्वाऽपि, सिंहवन्निर्भयः सदा॥१८१।। अथ स्वकीयपरमसुखलब्धुकामोऽविनाशि-सम्पूर्ण-स्वाधीन-स्वसाम्राज्यं काम्यन्, अखण्डप्रयाणैः क्रमशो निशामुखे एकं विशालं वटवृक्षं समाश्रितः । तत्राऽश्वान् विश्रामयितुं रथान्निर्बद्धान् कृतवान्, तद्योग्यमाहारं जलं चोपलाभितवान्, स्वयं च विश्रमितुं वृक्षाधःस्थितामेकां शिलापट्टिकामाश्रित्य सुष्वाप । यद्यप्यद्याऽपि तस्य निद्रा नाऽऽगता किन्तु विश्रामाय नेत्रे निमील्य विश्राम्यति स्म । घटिकाद्वयानन्तरमकस्माद् रौद्रारावः प्रादुर्बभूव । श्रवणपथागतं विकटं ध्वनिमाकर्ण्य चक्षुषी उन्मील्य पश्यति स्म किन्तु तत्र न कोऽपि दृग्गोचरोऽभूत् । तथा हा...हा...ही...ही... इत्यादिका विविधा विरूपाश्च ध्वनयः समन्ततो वर्धितुं लग्नाः। सिंहः क्षणं विमृश्य सावधानीभूतः, किमपि विरूपं भविष्यतीति संभाव्य च तत्प्रतीकाराय सज्जीभूतः । अत्रान्तरे कश्चिद् अस्थिपञ्जरस्तत्पुरतः समापतत् । सिंहो यावत् परामृशति स्म - कस्यैतदस्थिपञ्जरः, कुतो वाऽऽगतः ? केन वा किमर्थं प्रक्षिप्तः ?, तावत् भीषणाकृतिः सपरिकरा डाकिन्येका प्रादुर्भूता। चित्र-विचित्रशब्दैराकारैश्च भापयितुं लग्ना। किन्तु निर्भयमचलं स्थिरं गम्भीरं सिंहं निरीक्ष्य साऽऽनुकूल्यं यथा स्यात् तथा वदति स्म यद् - "हे सिंह ! निर्भयत्वेन प्रसन्नाऽस्मि, अतस्ते सान्निध्यमभिलषामि । अहं सदैव तव साहाय्यं करिष्यामि। त्वं मा विमुच्य क्वाऽपि मा गाः” - इत्यादीनि तस्या वचनानि श्रुत्वा भावज्ञः सिंहो वक्ति - “हे भद्रे ! मैवं विधेहि, अहं ते साहाय्यं नेच्छामि, भवती स्वस्थाने एव तिष्ठत"। सिंहवचनं श्रुत्वा कुपिता सा सिंहमुपद्रोतुं विभिन्नानि शस्त्रास्त्राण्यतिबीभत्सं भयानकं 39
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy