SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ वपुर्नेत्रयुग्मं गतिं वक्रमक्ष व्रजं मन्मथो वीर्यशक्त्या सरन्त्याम् । प्रभोर्दीपयामास दीप्तान्यपीत्थं रसोपेतसस्यं यथा मर्त्यलोके ।।२।। इदं कार्यमेतन्न कार्यं न पेयं तथा पेयमेतन्न गम्यं च गम्यम्। न योग्यं तथा योग्यमेतन्न हेयं तथा हेयमित्यादिका लोकनीतिः ।।३।। समेते मनोजे हृदि प्राणभाजां चिरान्नं न शीतीव मद्ये विपीते। परं वीतसङ्गस्य सङ्गं प्रपन्नो यथा तीर्थनाथस्तथा चाचलीति ।।४।। कुमारे स्फुरद्यौवने द्यूतमांसे सुरापान-वेश्यागमौ प्राणिहिंसाम् । परस्त्रीरतिं चौरकर्माऽन्यनिन्दा पुरे विप्रलम्भं परच्छिद्रवृत्तिम् ।।५।। कुनीतिं कुवृत्तिं कराधिक्यदानं मिथः कूटसाक्षित्वमल्पाधिकं च। परद्रव्यरक्षापहारं च लोको । . न कर्तुं क्षमश्चेतसाऽपि प्रमादात् ।।६।। कुमारेण दृष्ट्वा पुरं वीक्ष्यमाणं सुधावृष्टिसृष्ट्या तरां वर्वृधीति । प्रशस्यं यथा क्षेत्रमासारपूर्ण धनेनाऽऽशु पुण्याम्भसा पूरितेन ।।७।। तदा तापसो दुस्तपा दुष्टकर्मा ___कठाख्योऽक्षमापूर्णगात्रः समेतः । पुरीकानने लोकवर्गोऽनुयातो ऽभिनन्तुं कुमारोऽपि मात्राग्रहाच्च ।।८।।
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy