SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (२) धम्मे दिढयाविसए आलिंगविप्पस्स कहा विहेयव्वा सया धम्मे, दिढया मुत्तिसाहिगा। इह आलिंगविप्पस्स, रमणिजं नियंसणं॥ ___पुरा आलिंगनामो माहणो होत्था । तेण सिरिधम्मघोससूरिणो पासम्मि 'जिणपासायाइविहाणम्मि महापुण्णं होइ' - इअ सुयं । एगया सो गुरुं वयासी - ‘भयवं ! लोगा वयंति अपुत्तस्स गई नत्थि, सग्गो नेव च नेव य। तम्हा दठूण पुत्तासं, पच्छा धम्म चरिस्सइ'। गुरुणो साहित्था - संताणं विणा वि सग्गं जणा गच्छंति । संताणे समाणे कयाइ सग्गो होज्जा, सो वि पुण्णपहावाओ चेव । जइ संताणेणेव सग्गो होज्जा तइया सुणी-सुणगाइणो बहुगावच्चा, ता ते पढमं सग्गं वच्चेज्जा । संताणरहिया वि बहवो सग्गसुहं मुत्तिसुहं पावेइरे । वुत्तं च बहूणि हि सहस्साणि, कुमारबंभयारीणं। सग्गं गयाइं विप्पाण-मकिच्चा कुलसंतइं'। गुरुणा वुत्तं - 'सिरिउसहदेवस्स जइ सामवण्णा पडिमा कारिज्जइ तइया अणंतं पुण्णं परमपयगमणुइयं होइ, परं संताणं न होइ' । गुरूणं अग्गओ एयं सोच्चा आलिंगो वयासी - 'भयवं ! अहं सिरिउसहदेवस्स कसिणवण्णजुयपडिमं कराविस्सं बहुग-पुण्णलाहाओ, संताणेण नत्थि मम पयोयणं । संताणे समाणे वि रावण-सिरिकिण्ह-दुज्जोहण-बंभदत्तचक्कवट्टिपमुहा बहवो निरयं गच्छित्था । अओ हं सिरिउसहदेवपडिमं सामवण्णं कारविस्सं' । तओ तेण संताणाभावं वियाणिऊण वि सिरिउसहदेवपडिमा सामवण्णा कराविया पइट्ठाविया य सयंकारियभव्वपासायम्मि । तओ आलिंगेण सावगेण तहिं पडिमं निच्चं पूयंतेणं मुत्तिगमणसमुइयं पुण्णं उवज्जियं । उवएसो - सोच्चा आलिंगविप्पस्स, दिटुंतं सुहबोहगं। तहा तुम्हे सया धम्मे, दिढयं धरह सव्वया। धम्मदढयाविसए आलिंगविपस्स कहा समत्ता। - पबंधपंचसईए 78
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy