SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ वर्षयति वार-वारं, वारः वारं यथा घनः ।।१५४।।[ उत्प्रेक्षायुक्तयमकाललङ्कारः] तदा सिंहाग्रणीः सिंहः, विद्धः पञ्चत्वमाप्तवान् । पलायिता वने केचिद्, व्रणीभूतास्तथा परे ॥१५५।। सिंहापन्मुक्तसिंहोऽथ, ह्यन्यत्रं संवृणोति तु । गच्छति पुरतः सिंहः, “साहसिनः कुतो भयम्?" ॥१५६।। कार्यारम्भे तु साफल्यं, परमः शकुनो मतः । वर्धितोत्साहः सिंहोऽपि, चेतसि नन्दति तदा ।।१५७।। समाश्वासयितुं सिंह, मन्दवाता ववुस्तदा। लता सृजति पुष्पाणि, मार्गे स्वागत-हेतवे ॥१५८॥ विरौति मधुरं वातो, विहगानां समन्ततः। गुञ्जन्ति मधुपा मन्ये, कुर्वन्ति सिंहकीर्तनम् ॥१५९॥[ उत्प्रेक्षालङ्कारः] सम्पश्यन् वनसमृद्धिं, साफल्यं च स्वकर्मणः। प्रयातः सिंहसेनोऽग्रे साक्षादिव पराक्रमः ।।१६०॥[ उत्प्रेक्षालङ्कारः] इतश्च वन्हस्तिनां, व्रातः प्रकम्पयन् धराम्। प्रचण्डध्वनिभिर्वन्यान्, त्रासयन् भापर्यंस्तथा ॥१६१।। शुण्डादण्डैर्महावृक्षानुत्थाप्योत्क्षेपयन् भुवि। रोषाध्माता महाकायाः, समायान्ति स्म ते गजाः ।।१६२।। अकाण्ड एव हस्तिनां, दर्शनात् क्षुभ्यति क्षणम् । किन्तु शौर्यदृढावेगात्, करोति सिंहगर्जनाम् ।।१६३।। दिशां भरैर्वचोनादं, जायमानं पुनः पुनः । करिणः भीषणं श्रुत्वा, सद्य जाताः हतप्रभाः ।।१६४।। तदा मतङ्गजाः सर्वे, दिक्षु दिक्षु पलायिताः। यथाऽऽरक्षकनादेन, चौरा नश्यन्ति तत्क्षणम् ।।१६५।। _ [उपमालङ्कारः] सिंहसेश्चिन्तयति स्म - “भाग्ययोगतोऽयमप्युपद्रवो विनष्टः । अतः परमन्येऽपि न जाने कत्युपद्रवाः स्युः ? अतो मयाऽतीव सावधानेन भवितव्यं कुलपतिना प्रदत्ता शिक्षा च सम्यगवधारणीया प्रयोक्तव्या च, यया निरुपद्रवीभूय क्रमेणेष्टं दिव्यसाम्राज्यं लभेय" । इत्येवं चिन्तयन् क्रमेण व्रजन् सायङ्काले विस्तीर्णसरःसमीपमुपागतः। तत्र क्षणं विश्रम्य 37
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy